Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 308
________________ म रा भोगोपमोगव्रते मेघश्रेष्ठिकथानकम् ४०। देवभइसरि- ओहरमणोहरो महिलावग्गो, बुद्धो व परमकरुणासारो साहुजणो। तहिं च वत्थबो पयईए चिय निम्मलमेहो मेहो नाम सेट्ठी, विरइओ|| देवई से भजा, सुप्पभो य नाम पुत्तो। सबन्नुपायपूयणपमुहधम्मकिच्चनिच्चनिचलमाणसाण य ताण दिणाणि पोलिंति । अन्नया य देवई सेज्झयमंदिरे धूयं अणेगप्पयारेहिं जणणीए उवलालिञ्जमाणमवलोइऊण चिंतिउं पवत्ता-धना एसा कहारयण-5 कोसो ॥ महाणुभावा जा एवं दुहियर कीलावेद, अहं तु मंदभग्गा एत्तियं पि न मणवंछियस्थसिद्धिमणुपत्ता, एवं च किं करेमि ? कमाराहेमि ?-इन्चाइचिंतापभारभारोणामियं च वयणं वामकरयलेणुव्वहंती सा दिट्ठा सेट्टिणा, पुच्छिया य-भद्दे ! किमेवं | विसेसगु | सोगाउँरव दीससि? किंकारणमिममवत्थं गय?त्ति । तीए भणियं-पाणनाह ! नियकडुयकम्ममेव [कारणं], न कारणंतरं ति।। णाहिगारो। सेडिणा भणियं-तहा वि होयत्वं केणइ निमित्तेणं, ता सबहा साहेसु तेयं-ति निबंधे सिट्ठमिमीए । 'अहो! सच्चमिणं॥२८५॥ धूयासु पडिबंधो महिलायणस्स' ति चिंतियतेण सेट्ठिणा भणिया-भद्दे ! मुंचसु संतावं, अस्थि कुसुमसंडे उजाणे विजियदुइंतचका चक्केसरी देवया जिणधम्मपवनपाणिमणोवंच्छियकामधेणू, तं च आराहिऊण तहा काहं जहा तुद्द मणवंछियत्थसिद्धी जायइ । पडिसुयमिमीए । मेहो वि तद्दिणातो आरम्भ पयट्टो देवयाराहणाए । तदणुभावेण य आवनसत्ता जाया देवई। कालक्कमेण पसूया धूया, कयं वद्धावणयं, पइडियमुचियसमए नाम । पारद्धा भयवईए उजाणजत्ता। [स] सयण-परियणो य गतो तहिं १ निर्मलमेधाः' विशुद्धबुद्धिः ॥२ प्रतिवेदिमकमन्दिरे दुहितरम् ॥ ३ "भारोभारणामियं ख. प्र० । इत्यादिचिन्ताप्रारभारभारावनामित. मिव ॥४°उरो ब्व खं० प्र० ॥ ५ 'तकत्' तदित्यर्थः ॥ ६ सेट्ठ खं० ॥ ७'णोचपच्छि सं०॥ ८ करिष्यामि ॥ ९ सस्वजनपरिजनः ॥ ॥२८५॥ CHANACHIKAKARAMITABHARASHARRERANCERANGARH सेट्ठी। कयपूया-सकारो य देवयाए दीणा-ऽणाहाण दाणपुत्वगं भोत्तूण कुसुमावचयं कुणतो तमालतरुयरतलट्टियं वेसमणेण पज्जुवासिञ्जमाणं समणं पासइ । 'अहो ! सुराण वि पुजो भयवं' ति विम्हयमुबहतो पडिओ सो सकुडुबो चेव तच्चलणेसु । जक्खाहिवो वि गओ जहागयं । अह कुट्ठाइवाहिविणहूँ मुणितणुं पलोयंतो मेहो भणिउं पत्तोतुम्ह पयपंसुणा वि हु विहुणिजंतीह रोगसंघाया। दंसगमेत्तेणं चिय अवणिजइ भूय-पेयभयं ॥१ ॥ ता भयवं ! कहमेवंविहाण रोगाण भायणीभूया । तुम्भे वि ? हुँयासो वि हु सच्चं सीएण पग्गहिओ ॥२॥ मुणिणा भणियं भद्दय ! निद्दयकयपुवदुकयदोसोऽयं । न मुयइ पट्टि परमेट्ठिणो वि फुडमणुभवेण विणा ॥३॥ किं पुण तुमए पुवं कयं ? ति पुट्ठो मुणी तयं आह । एगग्गमणो सावय ! सीसंतमिमं निसामेसु ॥४॥ अहं हि मगहाविसए रायगिहे नयरे कुलचंदसेट्टिणो सुतो महसूयणो नाम आसि । तहिं च मह दबोवञ्जणाइणा दिणगमणियं कुणंतस्स एगो अलक्खिञ्जमाणवयविसेसो पुरिसो भिक्खानिमित्तं घरमुवागतो। तद्दिवसं च कोह ऊसवविसेसो त्ति अम्ह घरयणेण विरूढयाण भायणं भरिऊण से पणामियं । तं च पडिसेहिऊण पट्टिओ एसो, पुट्ठो य मए-भद्द ! कयरं वयं पडिवनो तुमं? कीस वा इमं ण गिण्हसि ? ति । तेण भणियं-महई कहा, न एवं थेववेलाए साहिउं पारिया। १तुम्हे विप्र० ॥२ अग्निरित्यर्थः ॥ ३ 'शिष्यमाण' कथ्यमानम् ॥ ४ 'विरूदानाम्' अङ्कुरितानाम् । अलार्दिता मुद्रादयः अङ्करिताः सन्तः | विरुवा उच्यन्ते ॥ मखसूदनमुनेरात्म कथा

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393