Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 313
________________ 8 देवमहरिपिरइओ कहारयणकोसो ॥ विसेसगुणाहिगारो। ॥२९॥ भोगोपभोगवते मेषश्रेष्ठिकथानकम् ४०। वणियसुतो?' ति विभावितेहिं तकरहिं निहतो रयणीए पसुत्तो पत्तो पंचतं । तजणणी वि सुयसोगसंभारजजरियसरीरा सविसेसमुज्झियधम्मवावारा 'एवंविहावयावडणं पि अरक्खंतेण किं धम्मेण किच्चं ? ति जंपिरी रयणीए भोयणं कुणंती उवरिसंचरंतविसहरगरललवसंवलियं पि कवलमाहारिंती सबसरीरसंचरियविसवियारा जमरायरायहाणिमुवगया । __ अह सयणेहिं जाणावितो देसंतरोवगयस्स मेहस्स एसो असेसो वि वइयरो । इमं च सोचा अच्चंतं विसनो एसो, परिभाविउँ पयत्तो य वयभंगसंभवाई पावाई इहं पि पेच्छह फलंति । अकयकुसुमुग्गमाणि वि उंबररुक्ख व चोअमिणं अहवा कालविलंब अइबहुपन्भारमारियाई व । न खमंति पडंति परं तालफलाई व पकाई ॥ २ ॥ दुबयपसत्तसत्ताण सुलहमेवंविहावयाचकं । ता पावकुडुंबकए तम्मसि किं पाव जीव ! तुमं ? ॥३ ॥ एवं विवेयंकुसेण सच्छंदपयट्टे दोघट्ट व माणसं सम्मग्गे मुंजिऊण गतो साहुसमीवे । तवंदणं काऊणं आसीणो य तयंतियं । विच्छायवयणसिरिसरूवपेहणवियाणियवेमणस्सेण य पुच्छिओ एसो गुरुणा-भद्द ! किमेवं संपयं सचिचसंतावो छ दीससि ? ति । तत्तो सिट्ठो सबो सकुटुंबवित्तंतो । ततो गरुयवेरग्गोवगतो पवनो उभयलोगसुहावहं साहुधम्म । जणपुढेण य सिट्ठो तबड्यरो गुरुणा । अह विम्हिओ परिसालोगो, भणिउमाढत्तो य-भय ! सयमेव पडिवञ्जिय नियमविसेसमाजम्मजिणधम्मनिम्मलसामग्गिसंभवे वि किमेवमेतेर्सि पमायपवित्ति । त्ति । गुरुणा भणियं १ दुर्नयप्रसासरवानां सुलभमेवंविधापथकम् ॥ २ हस्तिनम् ॥ ३ विच्छायवदन श्रीस्वरूपप्रेक्षणविज्ञातवैमनस्येन ॥ ४ ततो प्र. ॥ HORASWERABHAKARE ॥२९॥ AARAKACKISANSARSONAWAR RANAWA5 नियत्तिउं पारह' ति पारद्धो हं पमाएण । अइगरुयरसगिद्धिदोसेण य ताम्मे चिय उप्पन्नातुच्छकच्छुवियारो आउक्खए मरिऊण विराहियविरइत्तणेण उववमो किब्बिसियवंतरेसु । तत्तो य नुतो अवंतीजणवए वहदेसाए पुरीए पुरिसदत्तसेद्विसुयत्तेणाहमुववनो । पुचजम्मनिकाहयरसगिद्धिपच्चइयासुहकम्मदोसेण य विसिडकुल-जाइसंभवे वि संभूओ पसइदोसो, तबसेण य विणटुं सरीरं, 'कुट्ठि' ति परिभूओ हं गिहजणेण । जायचित्तपरितावो य एगदिसं पडुच नीहरितो घरातो, तहाविहसुकयवसेण य मिलिओ धम्मसाहणसहाईण साहणं । पवना य तयंतिए भावसारं पवजा, परमसंवेगसाराहिगयसुत्तत्थो य इत्थं विहरामि । ता भद्द ! केवलिमुहाओ आयभिऊण इममप्पणो पुचवित्तं तुह निवेइयं । इमं च सोचा कुणसु जहसत्तीए विरहगोयरं उञ्जमं ति ॥ छ ।। _अह 'तह' ति पडिवञ्जिय पडितो सकुडुबो मेहसेट्ठी मुणिणो चलणेसु । पडिपुन्नं अणाचाहाए पडिवनं भोगोवभोगवयं ति । सुएण वि सुप्पहेण अन्भुवगया खरकम्मनिवित्ती। तजणणीए य देवईए अंगीकया भोगोवभोगविसया केच्चिरा वि अभिग्गहविसेसा । भवोयहिनिच्छिन्नपायं पिव अप्पाणं परिभाविंताणि गयाणि सवाणि वि नियघरं । साहू वि विहरितो अन्नत्थ । बोलते य काले किलिट्ठमणओ चित्तवित्तीए, भुजो अणागमणातो सुसाहूणं, अणायनणातो समयसत्थाणं, निनसंवासातो य कुतित्थियाणं पारद्धविरइविसए मंदादरा जाया देवई सुप्पभो य । भणियाणि य पइदियहपबहूताभिग्गहपरिणामेण मेहेण १ तथाविधसुकृतवशेन ॥ २ °साओ य प्र० ॥ AWARRICKASHAINEERICKS

Loading...

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393