________________
8
देवमहरिपिरइओ कहारयणकोसो ॥ विसेसगुणाहिगारो। ॥२९॥
भोगोपभोगवते मेषश्रेष्ठिकथानकम् ४०।
वणियसुतो?' ति विभावितेहिं तकरहिं निहतो रयणीए पसुत्तो पत्तो पंचतं । तजणणी वि सुयसोगसंभारजजरियसरीरा सविसेसमुज्झियधम्मवावारा 'एवंविहावयावडणं पि अरक्खंतेण किं धम्मेण किच्चं ? ति जंपिरी रयणीए भोयणं कुणंती उवरिसंचरंतविसहरगरललवसंवलियं पि कवलमाहारिंती सबसरीरसंचरियविसवियारा जमरायरायहाणिमुवगया ।
__ अह सयणेहिं जाणावितो देसंतरोवगयस्स मेहस्स एसो असेसो वि वइयरो । इमं च सोचा अच्चंतं विसनो एसो, परिभाविउँ पयत्तो य
वयभंगसंभवाई पावाई इहं पि पेच्छह फलंति । अकयकुसुमुग्गमाणि वि उंबररुक्ख व चोअमिणं अहवा कालविलंब अइबहुपन्भारमारियाई व । न खमंति पडंति परं तालफलाई व पकाई
॥ २ ॥ दुबयपसत्तसत्ताण सुलहमेवंविहावयाचकं । ता पावकुडुंबकए तम्मसि किं पाव जीव ! तुमं ?
॥३ ॥ एवं विवेयंकुसेण सच्छंदपयट्टे दोघट्ट व माणसं सम्मग्गे मुंजिऊण गतो साहुसमीवे । तवंदणं काऊणं आसीणो य तयंतियं । विच्छायवयणसिरिसरूवपेहणवियाणियवेमणस्सेण य पुच्छिओ एसो गुरुणा-भद्द ! किमेवं संपयं सचिचसंतावो छ दीससि ? ति । तत्तो सिट्ठो सबो सकुटुंबवित्तंतो । ततो गरुयवेरग्गोवगतो पवनो उभयलोगसुहावहं साहुधम्म । जणपुढेण य सिट्ठो तबड्यरो गुरुणा । अह विम्हिओ परिसालोगो, भणिउमाढत्तो य-भय ! सयमेव पडिवञ्जिय नियमविसेसमाजम्मजिणधम्मनिम्मलसामग्गिसंभवे वि किमेवमेतेर्सि पमायपवित्ति । त्ति । गुरुणा भणियं
१ दुर्नयप्रसासरवानां सुलभमेवंविधापथकम् ॥ २ हस्तिनम् ॥ ३ विच्छायवदन श्रीस्वरूपप्रेक्षणविज्ञातवैमनस्येन ॥ ४ ततो प्र. ॥
HORASWERABHAKARE
॥२९॥
AARAKACKISANSARSONAWAR RANAWA5
नियत्तिउं पारह' ति पारद्धो हं पमाएण । अइगरुयरसगिद्धिदोसेण य ताम्मे चिय उप्पन्नातुच्छकच्छुवियारो आउक्खए मरिऊण विराहियविरइत्तणेण उववमो किब्बिसियवंतरेसु । तत्तो य नुतो अवंतीजणवए वहदेसाए पुरीए पुरिसदत्तसेद्विसुयत्तेणाहमुववनो । पुचजम्मनिकाहयरसगिद्धिपच्चइयासुहकम्मदोसेण य विसिडकुल-जाइसंभवे वि संभूओ पसइदोसो, तबसेण य विणटुं सरीरं, 'कुट्ठि' ति परिभूओ हं गिहजणेण । जायचित्तपरितावो य एगदिसं पडुच नीहरितो घरातो, तहाविहसुकयवसेण य मिलिओ धम्मसाहणसहाईण साहणं । पवना य तयंतिए भावसारं पवजा, परमसंवेगसाराहिगयसुत्तत्थो य इत्थं विहरामि । ता भद्द ! केवलिमुहाओ आयभिऊण इममप्पणो पुचवित्तं तुह निवेइयं । इमं च सोचा कुणसु जहसत्तीए विरहगोयरं उञ्जमं ति ॥ छ ।। _अह 'तह' ति पडिवञ्जिय पडितो सकुडुबो मेहसेट्ठी मुणिणो चलणेसु । पडिपुन्नं अणाचाहाए पडिवनं भोगोवभोगवयं ति । सुएण वि सुप्पहेण अन्भुवगया खरकम्मनिवित्ती। तजणणीए य देवईए अंगीकया भोगोवभोगविसया केच्चिरा वि अभिग्गहविसेसा । भवोयहिनिच्छिन्नपायं पिव अप्पाणं परिभाविंताणि गयाणि सवाणि वि नियघरं । साहू वि विहरितो अन्नत्थ । बोलते य काले किलिट्ठमणओ चित्तवित्तीए, भुजो अणागमणातो सुसाहूणं, अणायनणातो समयसत्थाणं, निनसंवासातो य कुतित्थियाणं पारद्धविरइविसए मंदादरा जाया देवई सुप्पभो य । भणियाणि य पइदियहपबहूताभिग्गहपरिणामेण मेहेण
१ तथाविधसुकृतवशेन ॥ २ °साओ य प्र० ॥
AWARRICKASHAINEERICKS