SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ देवमद्दसूरिविरइओ कहारयण-18 कोसो॥ विसेसगुणाहिगारो। ॥२९॥ जाया वि हु विरहरई अणत्थदंडेण खंडणमुवेइ । ता तप्परिहरणत्थं परमस्थं किं पि जंपेमि ॥ १ ॥ अत्थो सगेह-सयणाइकजसंपाडणं तयत्थं च । दंडो जीववहाईदारेणं अप्पगुणहाणी ॥ २ ॥ एसो हि अत्थदंडो एयातो परो अणत्थदंडो ति । असइअइदुनिष्फलवयण-मणो-कायवावारो ॥३ ॥ एसो हि पावपंथो दारमुदारं च नरयनयरीए । संवइकुमुयवणसंडचंडखयसमयमायंडो ॥ ४ ॥ आवयनिवह करंडो सुहबोहगईदरोहसुवरंडो । हेओ अणत्थदंडो जमदंडो इव सुहेसीहि ।। ५ ।। किश्चअत्थेण तं न बंध जमणत्थेणं तु बंधई जीवो । अत्थे कालाईया नियामगा नो अणडाए कुवंता जंपंता चिटुंता चिय अणत्थयं पुरिसा | निंदं हीलं च लहंति जति लहुयत्तणं च जणे ॥ ७ ॥ इहलोए चिय एवं परलोए पुण अणत्थरिंछोली । जायइ अणत्थदंडाउ चित्तगुत्तस्स व अवस्सं ॥८ ॥ तविरया पुण मणुया मणागमवि नो तदुत्थदुत्थेण । छिप्पंति लहंति य कुप्पमेव सुगई स एव जहा ॥९॥ तथाहि-अस्थि सयलकलाकलावकुसलकोसलबिसयवासिजणजणियाणंद, सुमहजिणजम्मणावसरसायरमिलंतसुरसुंदरीनट्टोवयारविराइयरायमग्गं, सग्गं पि निसेग्गचंगिमाए निजिणंतं कोसलपुरं नाम नयरं । तहिं च तिहुयणविक्खायकित्तिपन्भारो इक्खागुकुलनहयलनिम्मलमयंको जयसेहरो राया, मणोरमा से गेहिणी । पुत्ता य ताण नीसेसकलाकला १ असकृत्- ॥ २ सर्वव्रतकुमुदवनषण्डचण्डक्षयसमयमार्तण्डः ।। ३ आपत्रिवहकरण्डः शुभबोधगजेन्द्ररोधसुवरण्डः ॥ ४ मुखैषिभिः ॥५ अनर्थश्रेणिः ।। ६ स्पृश्यन्ते ॥ ७ सुमतिजिनजन्मावसरसादरमिलत्सुरसुन्दरीनाव्योपचार विराजितराजमार्गम् ॥ ८ सग्गम्मि नि सं० प्र० ॥ ९ स्वाभाविकसौन्दयणत्यर्थः ।। अनर्थदण्डव्रते चित्रगुप्तकथानकम् ४१॥ अनर्थदण्डगुणव्रतस्य स्वरूपम् RECOROSHOCTORSCRIKMERASASHAN REACCALCASSACRACCECASIAS ॥२९ ॥ वकुसला सलाहणिञ्जचरिया पुरिसदत्तो पुरिससीहो य । सबदरिसणाभिप्पायपरूवणपवणो वसू नाम पुरोहिओ। सुओ य से पयईए चिय कलहकोऊहलिओ, अलियसमुप्पाइयपरोप्परप्पणयविच्छेओ, [छेओ] परपरिहासपयारेसु, अच्चंतमणिहो पुरलोयस्स चित्तगुत्तो नाम । सो य रायसुएहिं समं जहिच्छ कीलइ । एवं च वचंति वासरा । अन्नया य अत्थाणीनिसनो चेव नरिंदो उदरभंतरकुवियसमीरसमुच्छालियरलायंकवुकामियजीवियो दीवो व ज्झड त्ति विज्झातो ति । अह अस्थगिरिसिराओ व सिंहासणाओ पल्हत्थं अरविंदिणीदइयबिंचं व वसुमईपई पलोइऊण 'हा ! किमेयं ? ति बाहरंतो तुरियतुरियं समीवमुवगम्म बाढमुश्विग्गो सेवगवग्गो विणिच्छियरायमरणो अचंतसोगावेगवसविणिस्सरंतबाहप्पवाहाउलनयणो रोविउं पवत्तो । 'हा! किमेय? ति अबुज्झियकजमज्झा सज्झसबसविवसीभूयपयपक्खेवा अंतेउरीजणेण सममेवै समागया रायपुत्ता, दिट्टविचिट्ठभूवइवरिट्ठसरीरा निद्दयमकंदिउमारद्धा य-- अहह ! कह तिहुयणं पि हु नरवर ! विरहम्मि तुज्झ सुन्न व । नञ्जइ घुम्मइ य मणो कुलालचकाधिरूढं व ॥१॥ सप्पुरिसत्तकहा तुह अणेगहा जा पुरा सुणिजन्ती । सा इण्हि निराधारा कह होही ? कत्थ वा ठाही? ॥२॥ एमाइ तह कह पि हु सोगं ते काउमुजया जाया । जह होहारवफुन्न नजइ गयणं पि रुयमाणं ॥ ३ ॥ अह कह कह बिते सोगसंरंभनिन्भरे निरुमिऊण रायलोएण कयम्मि रायसरीरसकाराहकायबम्मि अणिच्छंतो वि १ उदराभ्यन्तरकुपितसमीरसमुच्छालितलाताव्युत्कामितजीवितव्यः ॥ २ 'अरचिन्दिनीदयितविम्बमिव' चन्द्रविम्बमिव 'बगुमतीपति' राजानम् ॥ ३ "वमुवागया प्र० ॥ ४ दृष्टविचेष्टभूपतिवरिष्ठशरीरौ ॥ ॥ ५ हाहारवस्पृष्टम् ॥ ६ राज शरीरसंस्कारादिकर्तव्ये ॥ H ANCHARACHAR KARACHAR
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy