________________
देवभरि -5 विरइओ
अनर्थदण्डव्रते चित्र
गुप्तकथानिकम् ४१
कहारयण
कोसो॥ विसेसगुणाहिगारो। ॥२९२॥
पुरिसदत्तो निवेसिओ रायपए, पयट्टाविओ रञ्जकजचिंताए । तह बि 'सद्धम्मकिचविरहितो ताओ मउ' त्ति पुणरुत्तमुल्लवंतो | अंसुपूरपूरिजमाणनयणपुडो पडिवेलं सतिक्खदुक्खं रुवंतो समं भाउणा भोयणं पि बलाभियोगेण कराविजेतो स महप्पा संलत्तो पुरोहिएण-देव ! 'नीसेसपुहइवाचारावलोयणनिउत्ताणं तुम्हाणं बाढमणुचियमेयं सोगकरणं । रबा जंपियं-भो पुरोहिय ! किमहं न याणामि एवं ? केवलं 'अम्हारिसेसु सुएसु विजमाणेसु, साहीणामु य सत्वसंपत्तीसु देवो अकयतकालोचियदाणाइधम्मो दिवं गतो' त्ति नद्धनिदरहिययसल्लं व विद्दवइ इमं ममं ति । पुरोहिएण भणियं-देव ! को एत्थावराहो ? राहावेहो ब्व दुल्लक्खो एस हयासकीणासववहारो, ता संपर्य पि दिजंतु देवस्स पुननिमित्तं सबदरिसणसमणाणं दाणाई, एवं पि उवयरियं हवउ ति । 'सम्ममाइर्दु' ति परितुद्वेहिं पुरिसदत्त-पुरिससीहेहिं सवायरेण तैदिणाओ आरम्भ आरद्धाई महया वित्थरेण पिउणो पुनोवचयनिमित्तं लोह-सुवन्न-कप्पास-गो-भूमि-भोयणाईणि सबलिंगीणं दाणाई । पडिपुत्रवंछिएसु य संठाणं गएसु पुरिससीहेण पुच्छिओ पुरोहिओ-किमेत्तियमेत्ता चेव लिंगिणो ? ति । पुरोहिएण जंपियंरायसुय ! संति अवरे वि सेयंबरधारिणो अरहन्तमग्गमोइना लिंगिणो त्ति । ततो ते वि पहाणपुरिसपेसणेण बाहराविया रना। आगतो सीमंधरो नाम तवस्सी, अम्भुडिओ रमा, दिनमुचियमासणं, पणामाइपडिवत्तिपुरस्सरं च पणामियाई पुन्बुत्ताई लोहाईणि ।। १वेलसंति सं० प्र. ॥ २ नि:शेषपृथ्वीव्यापारावलोकन नियुकानाम् ॥ ३ तट्टिप्पणा ख० ॥ ४ सट्टाणं प्र० । स्वस्थानम् ॥
॥२९२॥
***%%ASARAKAARKARixtKARARRRRRRRRRROR
दुईतिदियसहविसविसहरहरियचेयणा जीवा । किमकिचं पि न काउं ववसंति ? ने भोत्तुमीहन्ति ? ॥१॥ जिणधम्मपहपवना धना सवत्थ निबुहमुर्विति । तबैइरिचा रित्ता संता इहई पि सीयंति।
॥ २ ॥ खणमेत्तसोक्खभोगोवभोगभावे वि ही! दढं मूढा । मीण व बडिसलुद्धा पेच्छंति न भौविरमवायं ॥३॥ अपि च
यम तृष्यति महोदधिरम्बुपूरैनैवेन्धनैरनिधनैरपि पावकोऽपि । जीवोऽपि तृप्यति न तद्दनन्तकालभोगोपभोग-भवनैरपि भूरिमेदैः अप्राप्तताप्तिरभिवान्छति यच वस्तु, तल्लाभतोऽपि परिवर्धत एव वाञ्छा । तत्तद्विशेषविषया तदमुत्र पथ्यमिच्छानिवर्तनमृतेऽस्ति न नूनमन्यत्
॥ २ ॥ तेनैव निर्षतिपुरीपरमेश्वराणां, निष्कर्मणां सुखलवोऽप्यतिशीयते न । सांसारिकैरमर-दैत्य-नृसौख्यवर्गः, संवर्गितैरपि सहुस्तदनन्तवारम् इति विमृश्य विपत्पदवीपथादमितभोग्यपदार्थसमूहतः । निजमनो विनिवर्त्य विचक्षणः, प्रविदधीत रतिं विरतौ सदा
॥४॥ ॥ इति श्रीकधारत्नकोशे भोगोपभोगव्रतचिन्तायां सकुटुम्बमेहश्रेष्ठिकथानकं समाप्तम् ।। ४०॥
AssosistrokmxxxARKAKAKKARTex
॥१॥
&ाभोगोपभोगविरतेहपदेशः तदुपायश्च
१ दुदिंतिय दुससं. प्र. ॥२न बोतु सं० ॥३'तसतिरिक्ताः' जिनधर्मभ्रष्टा रिकाः सन्त बहापि 'सीदन्ति' दुस्खीभवन्ति ॥ ४ भवितारमपायम् ।।