SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ देवभद्दमरिविरहओ कहारयणकोसो॥ विसेसगुजाहिगारो। ॥२९॥ ॐ अनर्थदण्ड बते चित्रगुप्तकथानकम् ४१॥ हत्थतलमेत्तयं पि हु भूमियलं कसइ जो सुसाहू वि । पाउणइ पैसुत्तं तयणु णेगसोबागजम्माई ॥ १३ ॥ झाण-उज्झयणाईणं हाणी हीलापयं च संगातो । तीए दाणं गहणं च तेण साहूण पडिसिद्धं ॥ १४ ॥ तंबोल-तूल-पल्लंक-पणइणी-चित्तचेलगहणं पि । दरनिसिद्धं रागाइदोससंभूहभावातो जं पुण पतं वत्थं कंबल रयहरणमन्त्र पाणं च । संथारयाइ तं कप्पई य धम्मोवतोगि त्ति ॥ १६ ॥ तहाहिकट्ठा-ऽलाबुसमुत्थं कारणतो मिउँमय पि पत्तमिह । घेत्तुं जेतुं जहणो गिहिमायणभोयणनिसेहा ॥१७॥ तहाहिकंसेसु फैसपाएमु कुंडमोएसु वा पुणो । भुंजंतो असण-पाणाई आयारा परिभस्सह ॥१८॥ सीओदकसमारंमे मत्तधोयणछडणे । जाई छति भूयाई दिट्ठो तत्थ असंजमो ॥ १९ ॥ पच्छाकम्म पुरेकम्मं सिया तत्थ न कप्पई । एयमहूँ न भुजंति निम्गंथा हिमायणे ॥ २० ॥ सीयाइणा परद्धो सिहिजालण-तणपरिग्गहाईहिं । जीवे वहे जई जे जुत्तो वत्थग्गही तेण ॥ २१॥ सचित्तसलिल-महिगा-रयं-संपाइमपमोक्खजीवाण । रक्खट्ठा उवर्ल्ड कंवलगहणं सुसाहणं ॥ २२ ॥ कंबलमहुरत्तगुणेण नो दगाई जिया विवअंति । अइखार-मलिणयाए य अंगसंगम्मि जंति खयं ॥ २३ ॥ १कर्षति ॥ २ पचव तदनु भनेकश्वपाकजम्मानि ।। ३ धर्मोपयोगीति ॥ ४ मृण्मयम् ॥ ५त आरभ्य लोकत्रिदशकालिकसत्रे अ. श्लोक ५०-५२ ॥ ६ कुण्डमोदः हस्तिपादाकारः मृण्मयभाजनमेदः ॥ ७ गिहि प्र० ॥ ८ पीडितः ॥ ९ जीवान् हन्ति ॥ १० रइसं सं०। -महिकारजःसम्पातिमप्रमुखजीवानाम् ।। ॥२९३॥ %A4%A4%AASHARANACHIKASite स्यहरणं पि हु एगंगियाइगुणसंगयं सया गिझं । लिंगट्ठा रक्खट्ठा य दिस्स-अदिस्साण जीवाण ॥ २४ ॥ पाणा ऽसणदाणं पि हु पयदिणमुवओगि कप्पणिजं जं । बालीसदोससुद्धं धिप्पइ छहिं कारणेहिं परं ॥२५॥ वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छटुं पुण धम्मचिंताए ॥२६ ।। संथारगाइ सेसं पि संजमस्सेव चुड्डिजणगं ति । जुजइ जइणो घेर्नु उझियसंगस्स वि य दूरं ॥२७॥ एवं दाणविहाणे सवित्थरे साहियम्मि भूमिवई । सविणयमाह महायस! जं उवजुञ्जइ तयं गिण्ह ।। २८ ।। साहूवओगि तो किं पि मुणिवरो तस्स भाववुड्किए । घेनुं नरवइपणओ दिनासीसो गओ सपयं ॥ २९ ॥ अह निल्लोभयाइतग्गुणगणरंजियमणेण पुरिससीहेण भणितो राया-देव! एवंविहसुहमपयत्थसत्थदंसी चेव निच्छियं पूयापयरिसारिहो अरिहंतो चेव देवो, तदुत्तकिरियाकलावाणुरूवपारद्धविसुद्धसद्धम्मकिचा एवंविहा चेव मुणिणो गुरुणो घेत्तुमुचिया, न हि अप्पणो समाणदोस-समायारा भूरिपरिग्गहा-ऽऽरं भनिभरपसत्तमाणसा तहाविहजडाजूड-सिहंड-डंड-मुंडमुंडणपहाणपमुहबज्झोवयारसारदिक्खामेत्तबद्धलक्खा सयं पि अगाइभवोहवुब्भमाणा भवनवावडियमम्हारिसं जणमुद्धरिउ खमा, ततो नियमेण एस समणसीहो अम्हाण पुनपगरिसपेरितो व इहागतो, अतो पइदिणं पज्जुवासणा समुचिय त्ति | राइणा भणियं-सुट्ट उवइहूं, अन्यैरपि भणितमेतत् १ पइदि प्र. ॥ २ द्वाचत्वारिंशदोषशुद्धम् ।। ३ एवंविधसूक्ष्मपदार्थसार्थदी ।। ४ पूजाप्रकर्षादः ॥ ५ तथाविधजटाजूटशिखण्डदण्डमुण्डमुण्डनस्नानप्रमुखबायोपचारसारदीक्षामात्रबद्धलक्षाः स्वयमपि अगाधभयौषोधमाना: भवार्णवापतितमस्मारशम् ।। ६ खमंतोतानि सं० प्र.
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy