________________
देवभद्दसूरिविरइओ कहारयण कोसो ॥ विसेसगुणाहिगारो। ॥२८९॥
भोगोपभोगव्रते मेघश्रेष्ठिकथानकम् ४०।
भो भो ! किमेव मंदायराणि तुम्भे सयं पि हु पवन्ने । सबन्नुणा पणीए भिग्गहवग्गे समग्गे वि? मने न पारभविए सुहम्मि तुम्हाण विजए वंछा । कहमन्त्रह विमुहा हुञ्ज से मुही धम्मकिच्चेसु ? किं मूढाई तुब्भे न मुणह धम्मस्थमेव हि पहाणं । इहभविय-पारभवियम्भुदयसिरीणं पि हु निहाणं? ॥३॥तहाहि
जं न परकमसज्झं जं दूरे जत्थ नत्थि मणपसरो। महवावारो वि जहिं न कमइ महमंतकविणो वि ॥ ४ ॥ जं च न लद्धं तीरइ न साहिउँ तिहुयणेण वि य कजं । धम्माओ तं पि पाणी पाउणइ करेइ य न चोजं ॥५॥ ता कीस थेवकालियसकलिलगिहकिचनिच्चपडिबद्धा । चिंतामणिं व एयं अवहीरिय विहरह जहिच्छं? ॥६॥ इय पनवियाणि वि पण यसार-सुइसह-सुजुत्तिवयणेहिं । जा जंपंति न ताई ता मेहो मोणमल्लीणो ॥७॥
अह आगारिंगियाइकुसलत्तणेण ऊसरखित्तनिहितं बीय व तविसयमणुसासणमफलं निच्छिऊण चित्तभंतरुप्पजमाणसोगे सविसेसं धम्मकजसमजए जायम्मि मेहे देवई सुप्पभो य खैरयरपमायरिउचकऽकमणनिमुकमेराणि जहिच्छं विमग्गेण लग्गाणि ।
अन्नया य तित्थजत्ताववएसेण ताण दुनयमसहमाणो मेहसेट्ठी किं पि संचलगमादाय नीहरिओ घरातो । तित्थदंसणं | च सुगुणमुणिजणपज्जुवासणं च समयाणुरूवदविणजणं च काउमाढत्तो।
१ हा होज्ज प्र० ॥ २ 'शेमुषी' बुद्धिः ॥ ३ मतिमत्कवेः॥ ४ आश्चर्यम् ॥ ५ अवधीमे ॥ ६ प्रणयसारक्षुतिसुमसुयुक्तिवचनैः ।। ७ मुप्पज' खं० प्र० ॥ ८ खरतरप्रमादरिपुचकाकमणनिर्मुकमर्यादौ ॥
| ॥२८९॥
AKASHASRANSKCACANCIESANSAR
इतो य कन्नधारविरहिय छ नावा, नायगविवजिय व कुलंगणा, सेणावइविउत्त व वाहिणी विणसिउमादत्ता पुषमुक्कघरसिरी । अचंतपमचंतं लक्खिऊण सुप्पभं तकरहिं निसिसमए गिर्हदासोवदंसियच्छेयमझेहिं पाडियं खत्तं, अवहरियं गेहसारं, अमरिसिओ बाद सुप्पभो गतो रायसमीवे, निवेइओ गेहमोसवुत्तो । ततो सकोवविष्फारियलोयणेण भणितो रना तलवरो-अरे! किमेवं सुगुत्तं पि वित्तं तकरहिं हीरइ ? । तलवरेण भणियं-देव ! तकरसंभवो वि नत्थि, आलप्पालमेयं । रना भणियं-ता किं एयपिउणा मुट्ठमिमं । तलवरेण वुत्-देव ! एवमेयं । रन्ना वुत्तं-कहमेवं । तेण वुत्-देव! एयस्स जणगो परुट्ठो देसंतरं गतो, तद्दारेण य एस अत्थनासो संभाविजइ । 'सच्चं तुम्ह बयणं, कहमनहा सयं विमुकं व गिण्डंति चोरा दविणजाय ? ति समत्थियमिमं सेसेण वि सभालोगेण । उवसंतो राया।
[ततो] कोवसंरंभनिन्भरं च उल्लवंतो सुप्पभो भणितो तलवरेण-अरे ! कीस मुहा भाससि ? जइ नाभिरुइओ य न य सम्म रक्खामि पुरं ता देवं पसाइऊण पडिवञ्जसु सयं आरक्खियत्तणं ति । सुप्पमेण भणियं-जह अहं पि कोइ ता एवं काहामि त्ति । पयट्टो य महरिहपाहुडपयाणपुरस्सरं रायाणमोलग्गिउं । एगया य तुडो राया, भणितो य-कजं साहेसु त्ति । जोडियपाणिसंपुडेण य मग्गियं पुरारक्खियपयं सुप्पमेण पणामियं च सप्पणयं से भूवइणा । एवं च लद्धाहिगारो अणवेक्खियखरकम्माइविरुद्धववहारो पुरारक्खिग काउमाढत्तो।
अह अचंससंभवी । राया, आजम्मदालिद्दोचहुतो व पावियमहाधणवित्थरो, जहिच्छं भमंतो पुरीपएसेसु 'किमेस काही १ कर्णधारविरहिता व ॥ २ सेना ॥ ३ अत्यन्तप्रमाद्यन्तम् ॥ ४ ग्रहदासोपदवित्तक्लेकमध्यः ॥