________________
देवभसारिविरहओ
मोगोपभोगवते मेषश्रेष्ठिकथानकम् ४०।
कहारयणकोसो॥ विसेसगुजाहिगारो।
SANKRRECCI
वणविसए न तुम्मे हि किं पि वत्तवं । चिलाएहिं भणियं-रे मूढ ! किममक्खं ? । मए भणियं-महु-मञ्ज-मसाइयं ति । एवं च तदुत्थधम्मदुत्थयाविमुको वि अणवरयमकजसजाणञ्जजणसंसग्गवससमुप्पञ्जतासुहासयविसेसो हं बाढमपोढधम्मसड्डो पहदिणपवळंतालस्सो पमाइउमाढत्तो । अंतोफुरंतसवन्नुवयणरहस्सो य कयाइ गेहवावारावसाणे विभावेमि एवं
वरमुन्भडपवणपणुभपवलजालाउलम्मि जलणम्मि । अप्पा पक्खिचो तिक्खखग्मधाराए धरिओ वा वरमुद्धरदुद्धरवेरिवारवीराण गोयरं गमिओ । फारफणामणिभासुरसुयंगभोगेसु सइओ वा
॥ २ ॥ न पुण पुणरुत्तभवभीमभमणदुहहेउणो पमायस्स । वसमुवणीतोऽर्णत्थंगिसत्थसस्थाहभूयस्स एवं पि विभावितो पहक्खणं णजखेत्तदोसेण । साहम्मियविरहेण य गुरुयणसंकाविगमओ य
॥ ४ ॥ इंदियलंपडयाए पवडणसीलत्तणेण विरईए । पडिसिद्धसु वि भावेसु वट्टिउं संपयट्टो ई
॥५॥ एगया य अणामोगाइभावातो पञ्चक्खायतहाविहसचिचविसेसेण वि सचिचकंदाइयं मुंजतेण १ सचित्तपडिबद्धं च खज्जाइयं 'अट्ठियचागेण को दोसो ?' ति आसायंतेण २ अपकं पिवि सालिपमुहमोसहीवग्गं तहा दुपकं पिवि 'सुपकं' ति पिहुगाइ आहारतेण ३-४ तुच्छं च अतित्तिकारगणंतेण [वि मुगफलीपमुक्खं भक्खंतेण ५ इंगालाइविरुद्धकम्माणि य | कुणतेण भूरिभंगपंकंकियं कयं मए बीयगुणवयं । 'खलियचारित्तो य पायं अप्पाणं कुष्पहपवन्नं न निउणो वि
कयकजा - । 'कयसज्जा प्र.। अकार्यसज्जानार्यजनसंसर्गवशसमुत्पद्यमानाचभाशयविशेषः ॥ २ वरमुदपवनप्रणुभप्रबलमवालाकुले ज्वलने ॥ ३ 'रधीरा सं० ॥ ४ अनर्थानिसार्थसार्थवाहभूतस्य ॥ ५ "पिवि' अपि इत्यर्थः ॥
॥२८८॥
॥२८८॥
BREAKKAKER
मूला तह भूमिरसा विरुहाई टकवत्थुलो पढमो । सूयरवल्लो य तहा पल्लंको कोमलंबिलिया आलुय तह पिंडालुय एमाइअणंतमेयमिनाई । वळेजणंतकायाई राईभत्तं च जत्तेण
॥८ ॥ ___ असणाईसु य चउसु वि जेचियमुवतोगि होइ देहस्स । तेत्तियमेत्तं मोनुं अवसेसं परिहरेज बुहो ॥९॥ जह असणे कणमाणगमिच्चाई पाणगे य जलघडगो । एत्तियदक्खाई खाइमे य पूगाइ साइमओ ॥१०॥ उवभोगे पुण आभरण-बत्थ-विलयाइयं परिमिणेजा । एयं भोयणविसयं लेसुदेसेण वुत्तमिर्म
कम्मयओ पुण इत्थं गुत्तीवालाइयं चए कम्मं । बहुदोसमप्पलाभ बहुलाम वा महादोसं ॥ १२ ॥ होह दुहा वि हुएवं गुणवयं तेणिमं भवे बीयं । अइयारा पुण एत्थं सचित्ताई इमे पंच ___ सचित्तं १ पडिबद्धं २ अपउल ३ दुप्पउल ४ तुच्छभक्खणयं ५। वजइ कम्मयओ विहु इत्थं इंगालकम्माई ॥१४॥ इंगाले-वण-साडी-माडी-फोडीसु बजए कम्मं । वाणिजं चेव [य] दन्त-लक्ख-रस-केस-विसविसयं ॥१५॥ एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सर-दह-तलायसोसं असईपोसं च व जा
॥ १६ ।। होउमसचित्तमोईऽणामोगा-ऽइकमाइणा मुंजे । जो सचित्तं कंदाइ तस्स पढमो अईयारो अद्वियमवणेऊणं खजराई फलं असंतस्स । वयसावेक्लत्तणओ अइयारो तस्स वि य पीओ
॥१८॥ धन्नमपकं दुप्पकमहवऽणामोग-ऽइकमाइवसा । अंजतो पाउणई तइयं तुरियं च अइयारं १ यावर उपयोगि ॥२ 'अस्थिक' कठिनबीजमपनीय | 'लिओ' इति भाषायाम् ॥ ३ 'मनुषत:' भुभानस्य ।।
भोगोपभोगवतस्याविचाराः