SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ देवमसरिविरइओ भोगोपभोगवते मेषश्रेष्ठिकथानकम् ४०। कहारयणकोसो॥ विसेसगुणाहिगारो। ॥२८७॥ तुच्छमसारं मुगफलिपमुहमणाभोग-ऽइकमाईहिं । भुजंतो अवितित्तो उबेद पंचमगमइयार ॥ २० ॥ तुल्ले वि सचित्तते आइदुगे कंदफलविवक्खाए । धनविसयत्तणेण य इयरतिगे मेयमाहंसु ॥ २१ ॥ एवमणाभोगाइहिं निसिभोयण मजमाइएK पि । अइयारे भावेजा आउडीए पुणो मंगो ॥ २२ ॥ ___ इंगालाईणं पि हु कम्माणमणेगजीववहणातो । दूरमकरणं जुत्तं जाणियजिणवयण सारस्स ॥ २३ ॥ तैत्थिगाले काउं विकिणई १ जीवई वणं छत्तुं २ । सागडियभावओ तह अणेगजीवोवघाएणं ३ ॥ २४ ॥ भाडीकम्मं पुण भाडएण भंडं परस्स घेत्तूण | नेइ गवाईहिं परेसि अहव गोणाइ अप्पेइ ४ ॥ २५ ॥ फोडीकम्म उड्डत्तणं तु भूफोडणं हलेणं वा । वञ्जइ असंखजीवोवधायहेउ ति काऊण ५ ॥ २६॥ दाऊण पुलिंदाणं दंतनिमित्तं अणागयं मोल्लं । जं कुणइ जीवणं तं पि हथिहणणातो अइदुहूं १ ॥ २७ ॥ लक्खावाणिजं पि हु अणेगकिमिसंकुलं ति पडिसिद्धं २ । रसवाणिजं पि सुराइविकतो सो वि बहुदोसो ३ ॥ २८ ।। केसवणिज दासाइविक्कतो सो वि परवसित्तेण । दुट्ठो जियघायातो ४ विसवाणिज्जं पि एमेव ५ ॥ २९ ॥ जंतप्पीलणकम्मं उच्छु-तिलाईण पीलणं जाण १। निलंछणकम्मं पुण तुरगाईद्धियगकरणं २ ॥३०॥ तरुणतिणुप्पत्तिकए खेत्ताइपलीवणं हि दवदाणं ३। सर-दह-तलायसोसं वजह बहुजीवघातो ४ ति ॥ ३१ ॥ दासीओ पोसित्ता तब्भाडीए य जीवणं जमिह । अचंतनिदणिजं असईपोस तमासु ५ ॥ ३२ ॥ १ अवितृप्तः ॥ २ 'आकुव्या' हठात् ॥ ३ तित्थं मूले सं० ॥ ४ मोक्ख सं• ॥ ५ सुरादिविक्रयः ॥ ६ वर्षितककरण-पण्डीकरणम् ॥ पञ्चदश कर्मादानानि ॥२८७॥ CREACOCCACHCARRAKASAHERACCAL-CACANCIAASA उवलक्खणमेताई सेसाण वि एरिसाण कम्माण । न उण परिगणणनियमो ति पुत्वगुरुणो इमं विति ॥३३॥ इय भद्दय ! जं तुमए पुट्ठो हं 'कीस तुम विरूढयाई न गिण्हसि ? ति किंसव भोगोवभोगवयं ? ति तमिमं सप्पसंगं दुर्ग पि निवेइयं ।। इमं च सम्म परिभाविऊण जमेत्तो निधाहिलं तरसि नियमविसेसं तमंगीकरेसु । मा कइवयदिणजीवियत्वनिमित्तेण अप्पाणं जहिच्छाचारिणं रोगिणं व अपत्थभोइणमनिलंभिऊण असंखदुक्खदंदोलीए निवाडेसु ति। ततो मए जायसंसारपरमधेरग्गेण सम्मइंसणपडिवत्तिपुरस्सरं सरहसं गहियाई भोगोवभोगपरिमाणकरणपञ्जवसाणाणि वयाणि । तबयणायन्नणविणिच्छियसमयसत्थपरमत्थो य धम्माविरुद्धवित्तीए वडिउं पवत्तो । सिद्धपुत्तो वि गतो जहामिमयं । एगया य कञ्जवसेण गामंतरं गच्छंतो अहं पत्तो पारसउलदेसवासितकरहिं । अवहरियसारसवस्सो य बंदिग्गाहेण घेत्तृण नीओ ई तेहिं नियभूमि । 'हा हा ! कहं मंदभग्गो निसग्गनिरवग्गहचिलायविलीणवावारगोयरमुवगतो सद्धम्ममणुपालिस्सामि ? ति सोगं कुणंतो ईसिजायकारुन्नेहिं संलत्तो हं चिलाएहिं-कीस रे ! एवं खिञ्जसि ? न को वि तुह मणसा वि विप्पियं काही, निरुविग्गो सगिहगतो व चिट्ठसु ति । मए भणियं-जइ एवं ता मह महापसायं काऊण अभक्खभक्खा १ "मेवाई ख० प्र० ॥ २वं ति भो" खं० प्र० ॥ ३ °णं वा अ° खं. प्र. ॥ ४ अपथ्यभोजिनम् अनिरुध्य असंख्यदुःखद्वन्द्वावल्यां निपातय ॥ ५ सरभसम् ॥ ६ "माणपज" खं० ॥ ७ वारस" प्र. ॥ ८ रेहिं य अव" . प्र. ॥
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy