________________
देवमसरिविरहओ
ता
कहारयणकोसो॥ विसेसगुणाहिगारो। ॥२८६॥
a
तओ विसर्जिओ सो । कजसमत्तीए य गतो है तस्स समीवे । पुबुदिट्ट च पारद्धं तेण कहिउं-अहं हि मंद-12 मोगोपभग्गो जिणसासणे पवजं पबजिय सुत्त-उत्थेहिं च अप्पाणं परिकम्मिय परीसहपराजितो संतो उपवइओ पडि- भोगवते वनदुवालससावयवयविसेसो 'सिद्धपुत्तो' ति सामइयभासाए वुच्चामि, ता गिहत्थो चेव अहं, जं च विरूढयमिक्खा निसिद्धा | मेघवेष्ठितत्थ य भोगोवभोगबए सचित्ताहाराइ परिहरंतेण मए अर्णतकार्य पच्चक्खायं ति कहं तं गिण्हामि । मए भणियं-किंस
कथानकम् रूवं भोगोवभोगवयं ? ति । सिद्धपुत्चेण भणियं-भद्द ! समुई पिव दुविगाहं जिणसासणं, न थेवकालेण तीरइ निवेदिउं
४०। जाणिउं वा, तो आमूलातो अणूसुगो होउं सुणाहि । 'तह' चि पडिस्सुयं मए । अह मम जोग्गयमुवगम्म तेण महाणुभावेण | ताव सिर्द्ध सम्मत्तातो आरम्भ जा दिसापमाणं, भोगोवमोगसरूवं च भणिउमाढतं । जहामोगोवभोगविसए वयं दुद्दा भोयणे य कम्मे य । भोयणओ दो मेया भोगे य तहा य परिभोगे
भोगोपभोआहाराई भोगे घर-सेजाई य हुँति उवभोगे । भोगम्मि तत्थ वजह जाजीवं मंस-मजाई
॥ २ ॥
गवतस्य मज-महु-मंस-मक्खणमनायफलं वटुंबर-पिलुंखु । पिप्पल-काउंवरिफलमणंतकाए य कंदाई
॥३ ॥
स्वरूपम् सबा य कंदजाई सूरणकंदो य बजकंदो य । अल्लहलिद्दा य तहा अश्वं तह अल्लकच्चूरो सचावरी विराली गलोइ तह थोहरी कुमारी य । ल्हसणं वंसकरिल्ला गजर तह लोणओ लोढा गिरिकभि किसलपत्ता कसेरुया बेग अल्लमोत्था य । तह लूणरुक्खछाली खल्लूडो अमयवल्ली य ॥६ ॥ १ स्वतचारित्र इत्यर्थः ।। २ 'क्खा न सि सं० प्र० ॥ ३ अज्ञातफलम् ॥ ४ "करेला प्र. ॥
॥२८६॥
भोगोपभोगगुणन्नतस्य स्वरूपम्
दिसिपरिमाणे विकए भोगुवमोगाण विरइविरहम्मि । न तहा धम्मपसिद्धि ति तस्सरूवं परूवेमि ॥१॥ सह भुञ्जइ ति भोगो सो पुण आहार-पुष्फमाईओ । उवभोगो उ पुणो पुण उवभुजइ सो य विलयाई ॥२॥ भोगोवभोगभावे विणतसो सबवत्थुम जियस्स । इच्छाविच्छेयविवञ्जियस्स तित्ती न संपमा किं परिहियं ? न भुत्तं नमाणियं ? जिंघियंन ? पुढे नो? तह वि अपूर्व पिर्व सबमेव अमिलसह ही! जीवो ॥ ४ ॥ संपत्तीए वि हु उत्तरोत्तरासाहि खिजमाणस्स । इच्छानिवित्तिविरहे थे पि हु कह हवद सोक्खं ? इच्छानिवित्तिवियला झुंजता भोयणाइ पुणरुतं । अघोरऽसहीरजरोयराइदुक्खेहि धिप्पंति लद्धं पि तिवग्गकरं मणुयत्वं पवररयणमिव दुलहं । भोगोवभोगलुद्धा मुद्धा ही ही! मुहा निति ॥७॥ अनियत्त-नियत्ताणं अप्परिमाणोवभोगभोगातो । दीसंती दोस-गुणा जह सकुडुवस्स मेहस्स
॥८॥ तहाहि-अस्थि इहेब भारहे वासे संति-कुंथु-अराभिहाणधम्मवरचकवट्टिनिवासोबदसियसेसपुरसुंदेरं कुरुदेसावयंसविम्भमं हथिणारं नाम नयरं । जहिं च सुकविकबबंध व पसन्न-महुरत्ताइगुणोववेया लोया, सुवेलसेलसिहरोदेर्स व सुपे
१ 'सकृत्' एकवारम् ॥ २ वनितादि ॥ ३ इस ॥ ४ सम्प्राप्तावपि उत्तरोत्तराशाभिः विद्यमानस्य ॥ ५ अतिघोरासयज्वरोदरादिकुःखैः जलोदराविदुःखः वा गृपन्ते ॥ ६'रायदु ॥ ७ यथा सुकविकाव्यप्रबन्धाः प्रसाद-माधुर्यादिगुणयुक्ता भवन्ति तथा अत्रत्या लोका अपि प्रधनतामधुरभाषित्वादिगुणोताः ॥ ८ "सो च प्र.॥ , शिखरोदेशपक्षे सुपयोधरा:-शोभना जलपर्षिणो मेधा, महिलावर्गपके सुपयोधरी-शौभनी स्तनी ॥
XKAMUARRRRRRRRRRRRR
CARSHA