SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ म रा भोगोपमोगव्रते मेघश्रेष्ठिकथानकम् ४०। देवभइसरि- ओहरमणोहरो महिलावग्गो, बुद्धो व परमकरुणासारो साहुजणो। तहिं च वत्थबो पयईए चिय निम्मलमेहो मेहो नाम सेट्ठी, विरइओ|| देवई से भजा, सुप्पभो य नाम पुत्तो। सबन्नुपायपूयणपमुहधम्मकिच्चनिच्चनिचलमाणसाण य ताण दिणाणि पोलिंति । अन्नया य देवई सेज्झयमंदिरे धूयं अणेगप्पयारेहिं जणणीए उवलालिञ्जमाणमवलोइऊण चिंतिउं पवत्ता-धना एसा कहारयण-5 कोसो ॥ महाणुभावा जा एवं दुहियर कीलावेद, अहं तु मंदभग्गा एत्तियं पि न मणवंछियस्थसिद्धिमणुपत्ता, एवं च किं करेमि ? कमाराहेमि ?-इन्चाइचिंतापभारभारोणामियं च वयणं वामकरयलेणुव्वहंती सा दिट्ठा सेट्टिणा, पुच्छिया य-भद्दे ! किमेवं | विसेसगु | सोगाउँरव दीससि? किंकारणमिममवत्थं गय?त्ति । तीए भणियं-पाणनाह ! नियकडुयकम्ममेव [कारणं], न कारणंतरं ति।। णाहिगारो। सेडिणा भणियं-तहा वि होयत्वं केणइ निमित्तेणं, ता सबहा साहेसु तेयं-ति निबंधे सिट्ठमिमीए । 'अहो! सच्चमिणं॥२८५॥ धूयासु पडिबंधो महिलायणस्स' ति चिंतियतेण सेट्ठिणा भणिया-भद्दे ! मुंचसु संतावं, अस्थि कुसुमसंडे उजाणे विजियदुइंतचका चक्केसरी देवया जिणधम्मपवनपाणिमणोवंच्छियकामधेणू, तं च आराहिऊण तहा काहं जहा तुद्द मणवंछियत्थसिद्धी जायइ । पडिसुयमिमीए । मेहो वि तद्दिणातो आरम्भ पयट्टो देवयाराहणाए । तदणुभावेण य आवनसत्ता जाया देवई। कालक्कमेण पसूया धूया, कयं वद्धावणयं, पइडियमुचियसमए नाम । पारद्धा भयवईए उजाणजत्ता। [स] सयण-परियणो य गतो तहिं १ निर्मलमेधाः' विशुद्धबुद्धिः ॥२ प्रतिवेदिमकमन्दिरे दुहितरम् ॥ ३ "भारोभारणामियं ख. प्र० । इत्यादिचिन्ताप्रारभारभारावनामित. मिव ॥४°उरो ब्व खं० प्र० ॥ ५ 'तकत्' तदित्यर्थः ॥ ६ सेट्ठ खं० ॥ ७'णोचपच्छि सं०॥ ८ करिष्यामि ॥ ९ सस्वजनपरिजनः ॥ ॥२८५॥ CHANACHIKAKARAMITABHARASHARRERANCERANGARH सेट्ठी। कयपूया-सकारो य देवयाए दीणा-ऽणाहाण दाणपुत्वगं भोत्तूण कुसुमावचयं कुणतो तमालतरुयरतलट्टियं वेसमणेण पज्जुवासिञ्जमाणं समणं पासइ । 'अहो ! सुराण वि पुजो भयवं' ति विम्हयमुबहतो पडिओ सो सकुडुबो चेव तच्चलणेसु । जक्खाहिवो वि गओ जहागयं । अह कुट्ठाइवाहिविणहूँ मुणितणुं पलोयंतो मेहो भणिउं पत्तोतुम्ह पयपंसुणा वि हु विहुणिजंतीह रोगसंघाया। दंसगमेत्तेणं चिय अवणिजइ भूय-पेयभयं ॥१ ॥ ता भयवं ! कहमेवंविहाण रोगाण भायणीभूया । तुम्भे वि ? हुँयासो वि हु सच्चं सीएण पग्गहिओ ॥२॥ मुणिणा भणियं भद्दय ! निद्दयकयपुवदुकयदोसोऽयं । न मुयइ पट्टि परमेट्ठिणो वि फुडमणुभवेण विणा ॥३॥ किं पुण तुमए पुवं कयं ? ति पुट्ठो मुणी तयं आह । एगग्गमणो सावय ! सीसंतमिमं निसामेसु ॥४॥ अहं हि मगहाविसए रायगिहे नयरे कुलचंदसेट्टिणो सुतो महसूयणो नाम आसि । तहिं च मह दबोवञ्जणाइणा दिणगमणियं कुणंतस्स एगो अलक्खिञ्जमाणवयविसेसो पुरिसो भिक्खानिमित्तं घरमुवागतो। तद्दिवसं च कोह ऊसवविसेसो त्ति अम्ह घरयणेण विरूढयाण भायणं भरिऊण से पणामियं । तं च पडिसेहिऊण पट्टिओ एसो, पुट्ठो य मए-भद्द ! कयरं वयं पडिवनो तुमं? कीस वा इमं ण गिण्हसि ? ति । तेण भणियं-महई कहा, न एवं थेववेलाए साहिउं पारिया। १तुम्हे विप्र० ॥२ अग्निरित्यर्थः ॥ ३ 'शिष्यमाण' कथ्यमानम् ॥ ४ 'विरूदानाम्' अङ्कुरितानाम् । अलार्दिता मुद्रादयः अङ्करिताः सन्तः | विरुवा उच्यन्ते ॥ मखसूदनमुनेरात्म कथा
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy