________________
देवभइसरि-15 विरहओ कहारयणकोसो।। विसेसगुणाहिगारो।
दिग्विरतौ शिवभूतिस्कन्दयोः कथानकम्
सिवभूइणो तेहिं सह ववहारो । उवलद्धा रयणाइणो पयस्था । कयदालिद्दजलंजलिप्पयाणो य गतो सगिहं । मुणि[य]वइयरेण य सलहिओ लोगेणं । इय परभवेसु [वि सो] कल्लाणभागी जातो । इयरो अकित्तिं लोगदुगविधायं च पत्तो ति । एवं भट्ठपहना दुक्खं दुग्गं च दुग्गइसर्विति । इह-परभवे य इयरे महल्लकल्लाणमचिरेण ॥१॥ अपि च
अन्यान्यधान्य-जलपान-विरुद्धवातसम्पातजातविविधाऽऽमयमध्यमानः मानातिरिक्तन....क्तं(?) दिनमार्गखेद-शीता-ऽऽतप-कमकृतार्तिरपुण्यजन्तु: दात् सुदरतरदेशमपि प्रपन्ना, काणं कपर्दकमपि प्रलमेत नैव । पुण्यान्वितध निवसन्नपि वेश्मनि स्वेऽजस्रं धनाधिप इव श्रियमनुवीत
॥२॥ श्रयति दूरदिगन्तरमादृतः, किल भवेयमहं धनवानिति । अथ च तत्र पुरस्थमिवाशुभं, सकलमस्य निरस्यति वाञ्छितम् इति बहुविधक्लेशा-ऽऽयासप्रपञ्चपटीयसी, मितसमुदितक्षेत्रादिच्छा परेण निवर्तयन् अभयमपरक्षेत्रस्थानामशेषशरीरिणां, वि[त]रति रति लक्ष्मी शोभामुपर्ययते ततः
॥४ ॥ ॥ इति श्रीकथारत्नकोशे प्रथमगुणवतचिन्तायां शिवभूति-स्कन्दयोराख्यानकं समाप्तम् ।। ३९ ।।
दिग्विरतेः उपदेशः
॥२८४॥
॥२८४॥
लादिग्विरतेः
स्वरूपं तदतिचाराश्च
साहेसु । तत्तो साहू साहिउमाढत्तो। जहाउड्डा-ऽहो-तिरियदिसिं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं पढम हि गुणवयं चिंति
॥१ ॥ उड्डे गिरिसिहराइसु अहो वि विवराइएसु तिरियं च । पुवाईसु दिसासुं विसओ पंचेह अइयारा उड्डाइतिदिसिपरिमाणलंघणे तिथि हुंति अहयारा । नियमियदिसिवुडीए सइभंसम्मि य दुवे व
॥ ३ ॥ एए य अणाभोगा अइकमाईहिं वा समवसेया । इहरा पयट्टमाणस्स गेहिणी भंग एव परं ।
एत्थ भावणा-उडदिसिपमाणं जं पडिवनं तस्सोवरिं पञ्चयसिहरे तरुवरे वा पक्खी पंवंगमो वा वत्थं आभरणं वा नेा तदत्थं तत्थ तस्स न कप्पड़ गंतुं, आणयण-पेसणोभ[या]णि य काउंन कप्पंति । जया [त]तो तं सयं पडइ अनेण वाऽऽणीय होइ तया घेत्तुं कप्पा ति १ । एवं अहोदिसिपमाणाइकमस्स वि विवराईसु विभासा २ । तहा तिरियदिसिपमाणाइकमो तिविहेण विन कायद्यो ३। खेत्तवुडी य एवं संभवइ-किर पुबदिसीए भंडं घेत्तुं गओ जाव तप्परिमाणं, तओ परओ य तं अग्धं लहइ त्ति जाई पच्छिमादिसिजोयणाणि ताणि केच्चिराणि वि पुत्वदिसिपरिमाणे पक्खिवइ ति, एसा वि वजणिजा । जइ अणाभोगेण परिमाणमइकतो होञ्ज ता तत्तो वि नियत्तइ, तदेणाभोगयाउ वणियत्ताओ य लाभो घेत्तुं न जुञ्जइ त्ति ४ । तहा कहं पि वक्खेवाइणा 'सईए' सुमरणस्स जोयणसयाइरूवदिसिपरिमाणविसयस्स 'अंतद्धा[f] विणासो तं
१ सहसंभम्मि प्रती । स्मृतिशे ।। २ ज्ञातव्या इत्यर्थः ॥ ३ 'सबनमः' वानरः ॥ ४ नयेत् ॥ ५ दणाणाग प्रतौ । तदनाभोगजाद् बाणिज्याच ॥ ६ विणोसो प्रती ।।
WORKHARAAR
re