SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ देवभरि -3 विरहओ दिग्विरतौ शिवभूतिस्कन्दयोः कथानकम् ३९ । कहारयणकोसो॥ विसेसगुणाहिगारो। ॥२८॥ च न करेइ । किर केणइ पुवाए अपराए वा जोयणसयपरिमाणं परिमाणं कयं आसि, गमणकाले य तं पम्हुटुं कि सय? | पत्रासा व ?' ति तस्स य पन्नासमइकमंतस्स भंगो ति ५। एयाण बञ्जणाओ दिसिञ्चयं पालियं हवइ सम्मं । तप्पालणाए दिन्नं अभयं तद्देसजीवाण ॥१॥ छ । एवं मुणिणा वुत्ते तुमए सम्मत्तपुत्वयं विहिणा | संभवियदिसिपमाणं पडिवनं दुविहतिविहेण ॥२॥ बासारत्तपजते य विहरिओ मुणी अन्नत्थ । तुमं पि जिणधम्माणुरत्तचित्तो पुवपडिवन्नाभिग्गहपरिपालणपरो जीविगानिमित्तं मित्तगवाइरक्खणबद्धलक्खो चिट्ठसि त्ति । अन्नया य 'बहुपच्चूहबूहविरुद्धो कल्लाणकम्मसमारंभो' ति गिरिकडगे गवाइणो चारितस्स तुह उवरिल्लवत्थं कह वि चावलपयइत्तणेण घेतूण उड्डे पलाणो साहामिमो, तुम पि तम्मग्गेण धाविओ वेगेण, गतो य उड्डदिसिमेरं जाव, सैरिओ अभिग्गहो, नवरं 'सयं न बच्चिस्सामि' ति अन्नं गोवालसुयं पेसयंतो तदानयणत्थं पत्तो पढमाइयारगोयरं १। अनम्मि दिणे तद्देसि चिय वसंतो धाउवाइएहिं उबलोभिऊण पवेसितो लक्खरसवेहिनिमित्तं विवरम्मि, 'किं करेमि परायत्तो हं? ति आलंचणं पवञ्जिय अवहिविसयातो परेण वचतो गओ बीयाइयारविसयं २ । अनम्मि य पत्थावे गोवग्गमादाय 'तिणाइ निट्ठियं' ति दूरयरदिसीए गतो, तवेलं च उल्लालियलंगूलो गिलंतो व तद्देसवत्तिसत्तसंताणं गुंजायमाणो समुडिओ केसरी, नई गोउलं, तुम पि गोपुच्छाणुलग्गो जाणतो वि तिरियदिसिविइकमं 'नाहं सयंवसो वच्चामि' त्ति कयावहुंभो १ वानरः ॥ २ 'सि मेरं जाव, सरिसओ प्रती ॥ ३ स्मृतः ।। ४ वरेमि प्रतौ ॥ ५ अविहि प्रती ।। ॥२८३॥ HAIRCRAH KARAMHANNERARENYASAGAR MOXICCHOROSS8+ACAKACAXSAXXINS पवनो तइयमइयारं ३ । अवसरंतरे य गामं गच्छंतो पुर्व पि अवहिं लंघिय अवरदिसासंतियजोयणपंचयपक्खेवेण जिगमिसियदिसिवुदि काऊण पट्टिओ चउत्थाइयारमणुपत्तो ४ । भुजो य कयाइ अन्नयरिं दिसि पयट्टो 'किमिह वीसं तीसं वा जोयणाई मेर?' ति संकिय तमणुसरंतो संकेतो पंचममइयारं ५। एवं चे दिसिविरई कलंकिऊण अणालोइयदुच्चरितो खीणोतो मरिऊण कुदेवत्तेणमुववन्नो । तत्तो वि चविऊण सुकुलसमुप्पनो वि पुवकयदुकयदोसेण भो महाणुभाव ! चंकमणबलवियलो जाओ सि । ता एयं कारणं ति ॥ छ॥ इमं च सोचा सो पुरिसो परमवेरग्गोवगओ भुजो पडिवञ्जिय तविरई गओ सं ठाणं । सिवभूइ-वंदया वि एयवइयरसवणाउ चेव पवनजहावट्ठियदिसिपरिमाणबया गया नियघरं । कुमारमुणिसीहो वि विहरितो अन्नत्थ । एगया य विसिववहारविरहियत्तणेण पदीयमाणम्मि दवसंचए सिवभूह-खंदया दो वि भायरो ठिया विभिन्नघरेसु, अनिबहमाणा य दवजणनिमित्तं पगया दविडदेससीमासंधिम्मि, तत्थ य पडिपुग्नं दिसिपरिमाणं । पुरतो पट्टिए वि सत्थे 'वयाइकमो' ति ठिओ सिवभूई । लोभामिभूओ य वयमसरिऊण गतो खंदओ, अकालवियकयंतभडभीमभिल्लसेणालूडियसवसारो य सरीरावसेसो वलिओ य सदेसाभिमुहं । सिवभूई वि निर्यनियमनिचलचित्तो जाव तत्थेव आवासितो अच्छइ ताव धणदेसंतरायवणियसत्थाभिघायपावियमहग्धमोल्लपणियपडिपुग्नवसहनिवहमादाय पत्ता भिल्ला तं पएसं । जातो १ "सासंनिय प्रती।। २ जिगमिषितदिग्वृद्धिम् ।। ३ य तीम प्रती ॥ ४ च देसबि" प्रती ॥ ५ क्षीणायुः।। ६ निज नियमनिश्चलचित्तः ।। ७ धनाकादेशान्तरागतवणिक्सार्थाभिधातप्राप्तमहार्घमूल्यपणितप्रतिपूर्णऋषभनिव हमादाय ।।
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy