SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ देवभद्दसूरिविरहओ कहारयण कोसो ॥ विसेसगुमाहिगारो ॥२८२ ॥ ॥ ५॥ ॥ ६॥ ताणं च रक्खणत्थं इत्थं तित्थंकरेहिं निदिट्ठो । काउस्सग्गोवातो बिसेसतो वैरिसयालम्मि तेणेव भद्द ! इहई न उज्जतो कीरई विहारो वि । वीसुत्तरदिवससयं जायुस्सग्गेण इयरो उ असिवे ओमोयरिए रायट्ठे भए य गेलने । नाणाइतिगस्सऽट्ठा विस्सुंमँणमेसणे विहरे फॅलहाइलाभविरहा पन्नास दिणाई विहरितो वि मुणी । पुरतो सत्तरिदियहे वसिज अवि रुक्खमूले वि अवि सुट्टितो सुनाणी जिंइंदितो जियपरीसहाणीतो । वासासु विहरमाणो दुविहं पि विराहणं लहइ ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ता भो महाणुभाव ! 'जीवाउलो एस कालो' ति एवमहमिहाssवसामि त्ति । अह मेरुगिरिसंसग्गेण तिणग्गस्स व सुवन्नपरिणामो मुणिजोग्गेण वियंभितो तुद्द विमलो विवेओ । समुप्पन्ना य एवंविदा सेमुंही - अहो ! महापावकारिणोऽम्हे जे एवमणंतजीवाउले भूमीयले जहिच्छं विचरामो, न थेवं पि संकेमुहामो, ता कहं नित्थरिस्सामो एवंविपावपारावाराओ ? एसो थिय परं तवस्सी सुकयनिही नित्थरियभवसमुद्दो य जो नाम एवं कुम्मो व संलीणसबंगोवंगो झाणकोडोबगतो व चिट्ठ । एवं च तुमं अप्पाणं झुरिऊण सपणयं मुणिं भणिउं पवतोभयवं ! को उवाओ ? को वा पडियारो ? अणवश्यापरिमियमेइणी भमणसीला कहमम्हारिसा होहिन्ति ? | साहुणा भणियं मद्द ! अस्थि उवातो दिसापरिमाणकरणेण, परिमियभूभमणेण सत्तसंताणताणभावाउ ति । तुमए भणियं - भयवं ! कहं पुण तप्परिमाणं चिप्पइ ? किंसरूवं च तयं ? ति - ५ फलकादि ॥ १ कायोत्सर्गोपायः ॥ २ वर्षाकाले ॥ ३ दुग्गे भ' प्रतौ ॥ ४ 'भणपेस' प्रतौ। 'विश्वग्भव' मरणे 'एषणे' एषणार्थम् ॥ ६ अरु प्रती ॥ ७ जितेन्द्रियः जितपरीषदानीकः ॥ ८ 'शेष' बुद्धिः ॥ ९ शङ्कामुद्रामः ॥ १० अनेक सत्यसन्तानत्राणभावात् ॥ मूलातो चिय निसुणेसु दसणुग्गमसुदा ऽमुहस्यगं सर्व्वं । जहा -- 11 2 11 ॥ २ ॥ जैसि अयाले दन्ता वयणे दीसंति कह विं डिंभाण ताण गुण-दोसमासत्तमासियं किं पि साहेमि दंतेहिं समं जातो कुलनासं कुणइ निच्छियं बालो । दंतेहिं बीयमासे पियरं मारेइ अप्पं वा वयणम्मि जस्स दंता तइए मासम्मि कह वि दीसंति । पियरस्स कुणइ नासं अदुवा य पियामहं हाइ जस्स चउत्थे मासे दसणा दीसंति वयणकुहरम्मि । सो हणइ भाउणो वजम्मणा नूणमचिरेण अह पंचमम्मि मासे दसणा दीसंति जस्स वयणम्मि । वरकरि-तुरंग करमे सो आणइ नत्थि संदेहो जाए य छट्ठमासे दसणा जस्सुग्गर्मति वयणम्मि । सो कुण दवनासं उच्चेयं कलह-संताव सत्तमगम्मि य मासे दसणा जस्साऽऽणणे वियंभंति । धण-धन- दासि दासं पसुमित्तं सो विणासेह इय एस पुबमुणिवरनिदंसितो कोइ सत्थपरमत्थो । सुँम्मइ एत्तो ता तयणुरूवमायरह निम्मंतं ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ ७॥ || 6 || इमं च सोचा अचंतजायचित्तसंतावो नेमित्तियं विसज्जिऊण मह पिया सयणजणं वाहराविऊण 'किमित्थ वहयरे कीरह ?" ति आलोचिउं पवत्तो । अह सयणवग्गेण विनिच्छिऊण अहं ठविओ विभिन्नमंदिरे, तह वि मह दुकम्म दोसेण रयणीए पत्तो तकरेहिं हतो पिया पवन पंचतं । ततो परिचत्ता मे बत्ता वि घरजणेण । कई पि महाकडकपणाए य किं १ विदिताण प्रतौ ॥ २ आत्मानम् ॥ ३ 'पूर्वजन्मनः' पूर्व जातान् अप्रजान् इत्यर्थः ॥ ४ श्रूयते ॥ ५ निर्भ्रान्तिम् ॥ ६ महाकष्ट कल्पनया ॥ . दिग्विरतौ शिवभूतिस्कन्दयोः कथानकम् ३९ । ॥२८२ ॥ अकाल दन्तोद्गम कल्पः
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy