________________
देवभइसरि-3 विरइओ कहारयणकोसो॥ विसेसगु-12 जाहिगारो ॥२८१॥
दिग्विरतौ शिवभूतिस्कन्दयोग कथानकम्
पि विइतबालभावो परघरभिक्खाभमणोवलद्धपिंडभोयणेण अप्पाणमहं पोसंतो पत्तो तरुणतणं । जम्मणाणतरविवाजणगबइयरायनणेण पररिद्धिविस्थरपलोयणेण य जायगरुयवेरग्गावेगो 'अलं घरवासविडंचणाडंबरेणं' ति निच्छिय चउद्दसविणो सुहम्मसूरिणो समीवे पवनो मुणिधर्म, खंति-मद्दवाइगुणाणुगयमाणसो य गामाइसु गुरुणा समं विहरिउं पवत्तो य । अहिञ्जियाणि एकारस वि अंगाई पुत्वगयं च किंचि । जिणधम्माणुरागरंजियहियओ य पर्जते मासियमणसणं पवञ्जिय मओ सोहम्मे देवसुहमणुभुजिऊण संपइ एसो हं उप्पनो रायसुतो। तुमाहिंतो नाभेयजिण-पंचनमोकारपयपरूवणायन्त्रणसमुप्पन्नपुराणुचिनसामभसरणो संयुद्धो, दिक्खं च तक्खणमेव पवनो ति ॥ छ ।
इमं च सोचा चिंतियं सिवभूइणा-अहो ! विचित्ता कम्मपरिणई, अहो ! अविभावणिजो तहाभवत्तविवागो, जमच्चंतधम्मविरुद्धवित्तिणो वि थेवं पि निमित्तेमेत्तमासाइऊण एवं बुज्झति । कुमारमुणिसीहो वि बीयदिणे विहरितो अन्नत्थ ।
अह कइयवि वरिसाई र्छ?-ऽट्ठमाइनिट्ठरतवविसेसविसोसियासुहसंचयत्तणेण समुप्पनदियोहिनाणो पुणो वि आगतो तमेव नयरिं । चंदणत्थं च पत्थिवपुरस्सरो समागतो सबो पुरीजणो सिवभूइ-खंदनामाणो मिचा य । बंदिऊण सायरं उबविट्ठा समुचियट्ठाणेसु । कया कुमारमुणिणा धम्मदेसणा ।
तदवसाणे य सणियसणियमेगो पुरिसो भग्गचरणो 'किं मए पुरा कयं?' ति पुच्छिउं पत्तो तं पएसं, सबायरेण पणयकुमार१परगृहभिक्षाधमणोपलम्पपिण्टभोजनन ॥ २ जन्मानन्तरविपन्नजनकल्यतिकराकर्णनेन ॥ ३-पश्चनमस्कारपदप्रपणाकर्णनसमुत्पन्नपूर्वानुचीर्णधामण्यस्मरणः ॥ ४ 'भवन्नवि' प्रती । ५ निमित्तमात्रमासाय ॥ ६ षष्ठाटमादिनिष्टरसपोविशेषविशोषिताधुभसचयस्पेन ॥
है ॥२८॥
दुर्बलचरणस्य पूर्वभवकथानकम्
मुणिकमकमलो य भणिउं पवत्तो-भय । किं मए दुकयं कय जेण केचिराणि वि दिणाणि चारुचंकमणो वि होऊण संपयं एकपए च्चिय एवंविहचलणबलवियलो संवुत्तो?। भगवया वुत्तं-अस्थि पुचजम्मजणियदुकम्मदुविलसियमेत्य, तं च निसामेसु
भद्द ! तुम हि पुत्वभवे कालिंदीजलकालकालिंजरगिरिगरुयमज्झमंडलनिवासी वइसदेवो नाम गोरक्खगो अहेसि । अन्नया गोवग्गं चारितेण तुमए गिरिनिगुंजे निलीणो वञ्जरिसभसंघयणो महाबलो नाम तवस्सी काउस्सग्गगतो दिट्ठो । 'किमेसा विभीसिय?' ति तरुयंतरिओ खणंतरमवलोइऊण अवकतो तुमं । नवरं दिणे दिणे तहट्ठियं दट्टण विगयविभीसियासको समीवे उवगम्म 'मुणि' ति जायविणिच्छओ पडिओ से पाएसु । मुणिणा वि 'जोगो' त्ति विभाविय धम्मलाभिओ तुम । पमोयभरमुबहतेण य पइदिणदंसणलद्धपसरेण तत्तो जाणियधम्मनिच्छएण एगया पुच्छिओ तुमए साहू-भयवं! किं कारणमेवं पइदिणं पि संकुइयकाएहिं ईसिं पि चंकमणमकुणमाणेहिं उद्धृट्ठाण ट्ठिएहिं 'पेट्ठिजह ? ति ।
अह तेण तुमं भणितो अहो महाभाग ! भागधेएहिं । गरुएहिं एस लब्भइ जिणिंदकहिओ समणधम्मो ॥१॥ एयस्स य मूलमिमं जं कीरद सबहा वि जियरक्खा । सा पुण जहिच्छसंकमण-सयण-परियत्तणाईसु ॥२॥ संभवइ नो जहत्था तेणुवउत्ता ससत्तिसम्भावे । खाणु व निचला ठंति साहुणो काउसग्गेणं अंजणचुभयपुमो समग्गतो व सया वि पंडिहच्छो । सुहुमेहिं बायरेहि य जीवहिं जीवलोगोऽयं ॥४॥ १ कालिन्दी-यमुना २ ॥ अभवः, आसीः इत्यर्थः ॥ ३ स्थीयते ॥ ४ इन्नो, ते प्रती ॥ ५ स्थाणुरिव ॥ ६ प्रतिपूर्णः ॥
KAMASEA++