________________
देवभद्दसूरिविरइओ
कहारयणकोसो।। विसेसगुणाहिगारो।
दिग्विरतौ शिवभूतिस्कन्दयो कथानकम् ३९ ।
ह-मग्गणाइ कुणंतस्स रायसुयस्स जायं पुत्वभवसरणं, अणुसरियपुवपढियसुत्त-उत्थो य संबुद्धो। तकालविलसंतसविरहवासणो, कयपंचमुट्ठियलोयकम्मो, देवयासमप्पियसाहुलिंगी, 'अहह ! किमेयं ? ति समय-चमकारं सयलपरिसाए पलोइजंतो, गिहमुज्झिय पुरीबहिया महापुंडरियाभिहाणे आरामे गंतूण ठितो काउस्सग्गेणं । हेल्लोहलितो पुरजणो, विम्हितो राया, अच्छिन्नमुकनयणंसुधारं परुनमंतेउरं । गया य रायाइणो तदंतियं, बंदिऊण खणं पज्जुवासिऊण य अदिहमोग्गराभिघायघुम्मिय व किं पि वोत्तुमपारयंता गया जहागयं ।
उचियसमए 'एगतो ति कलिय पायवडिएण पुच्छितो सो मुणिकुमारो सिवभूहणा-भय ! को एस अच्छरियभूओ तुह बइयरो ? किं कारणं वा इत्थं पञ्चजागहणं ? ति । मुणिणा भणियं-भद ! जं तए जगगुरुणो जुगादिजिणस्स पंचपरमेद्विमहामंतस्स य सरूवनिरूवणं कयं तेण मए जाई सरिया, पुवाणुचित्रसामनाणुरागेण य भुजो पवर्ज पर्वण्णो म्हि । सिवभूइणा भणियं-भयवं! को पुण तुमं पुत्वभवे आसि ? ति । मुणिणा बागरियं-आयन्नसु
अहमित्तो तइयपुरभवे कोल्लइरपुरे सिंधुदत्तसेट्ठिणो सुयत्तेण उववन्नो । जम्माणंतरं च तिमासियस्स ममं उग्गया वयणे वेल्लमउलपढमुग्गम सिणिद्धा दसणावली । भीती पिया । बाहरितो अटुंगमहानिमित्तपाढगो जोगीसरो नाम [नमित्तिओ], विसिट्ठोवयारसारपडिवत्तिपुत्वगं च पुच्छितो-किमेव अगाले डिंभदंतुग्गमो ? ति । नेमित्तिएण भणियं
१ पूर्वभवस्मरणम्, अनुस्मृतपूर्वपठितसूत्रार्थध ॥ २ क्षुब्धः ॥ ३ अदृष्टमुराभिघातपूर्णिता इव ॥ ४ चण्हो म्हि प्रतौ ॥ ५ विचकिलमुकुलप्रथमोम इन ॥
KARA+KA&+I+
K
॥२८॥
देवपालराजकुमारपूर्वभवकथानकम्
॥२८॥
I
UPONGAkhterNASBIRATNANAGARIKSH
इमं च सोचा हिययंतो समुम्मिलतलजाभरो सिवभूई विभावेइ-जह वि दुल्ललियत्तणेण तारुनमएण वा धम्मोवएसं मम न पडिवनो तह वि परूढपेम्माणुबंधो त्ति न मोत्तुं जुजइ एसो, मा कयाइ इमं च पडिवजेजा।
एत्थंतरे जाया भोयणवेला, दवावियाई कुमारेण आसणाई। कयतकालोच्चियकिचा य भुत्ता सममेव सवे वि । ठिया य दिणावसाणं जाव ताहिं ताहिं संकहाहिं । अह रयणीपढमजामसमए पारद्धा रायसुएण पण्होत्तरपाढगोट्ठी । तत्थ य पढियं पढममेव कुमारामच्चेण । जहा
पापं पृच्छति ? विरतौ को धातुः कीदृशः कृतकपंक्षी ? । उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहदयम्।
॥१॥तै त त त तुतः ॥ कुमारेण विमृश्योक्तम्-मलयमरुतः। अथ भणितं बालवयस्येन शिवेन । यथा
विकचयति किमिह शशभृत् ? किं वा शेषोऽपि कलयति शिरोभिः ?
किं वा विशोभमवधार्य नायिका नाऽऽदधाति करे ? राजपुत्रेण विभाव्योक्तम्-कथमे[का]लापकम् ? हुं ज्ञातम् , कुवलयम् । एत्थंतरे पयंपियं मंगलपाढयसूणुणा सयाणंदेण१ "म्मिलंत प्रती ॥ २ "पक्खी प्रती ॥ ३ अस्याः प्रहेलिकाया उत्तरे एतदन्तर्गतस्वरोपलक्षणम् --अ-अ-अ-उ-मः । तथैव चोत्तीर्णम्म्+अल+अ +अ म+भर+3 + मलयमरुता ॥ 'मल!" पाप.. यम् उपरमे, 'अस्ता ' अशब्दः, मलयमरुतः ॥ ५ अन कुवलयम्' इत्यनेन कमलम् , पृथ्वीवलयम्, कु:-पृथ्वीरेव वलयं कुवलयं-कुत्सितं वलयम् इति उत्तरत्रिकम् ।।
प्रभोत्तरगोष्ठी
+KAR********