________________
देवभइसरिविरइओ | कहारयणकोसो॥ विसेसगुमाहिगारो। ॥२७९॥
के मणहरं पि पुरिसं लहुईति ! विणासई य को जीवं ? । उल्लसियपहाजालो को वा नंदेह घूयकुलं? ॥१॥
दिग्विरतौ रायपुत्तेण विचिंतिऊण वागरियं-दोसागरो । अह विइकंता महई रयणी, वजियं सेओतूरं । विसजिया सवे सेवगाशिवभूतिगया संठाणं । कुमारो वि पसुत्तो सुहसेजाए।
स्कन्दयो चीयदिणे य सिवभूई 'पण्होत्तराइसु अकुसलो' ति किं पि सिक्खणत्थं गतो गुरुणो अइसयनाणिणो सिद्धदेव
कथानकम् सूरिणो समीवे । कयसपणय[पायपउमपणामो य सिद्धंतदेसणावसाणे रयणिवइयरं निवेइऊण पुच्छिउं पवत्तो-भयवं!
३९। साहेह किं पि पण्होत्तरं ति । तओ दिवनाणोवलद्धजहडियभावेण तेण तग्गुणजणणपञ्चलाई सिट्ठाई दुन्नि पण्होत्तराई । सम्मं पढियाई ताई सिवभूहणा । रयणीसमए य गतो रायसुयसमीवे । पुणो पयट्टा पोहोचरसंकहा । रायमुएण जंपियं-भो सिवभूह! सबो वि कोइ पढइ किं पि? तुमं पुण न कयाइ, ता किमियमवना ? अपडिहासो वा ? । सिवभूइणा भणियंकुमार ! मा एवमासंकेसु, विजियमुरगुरुमइणो तुह किं अम्हारिसो सहावजडो पढेउ ? । अह पसायचिन्तगेण चंदचूडनामघेएण भणियं-कुमार ! मुयसु ताव इम, मह पण्होत्तरं निसामेसु
वीतस्मरः पृच्छति ? कुत्र चापलं खभावजं ? कः सुरते श्रितः खिया ।
सदोन्मुदो विन्ध्यवसुन्धरासु क्रीडन्ति काः कोमलकन्दलासु? १ दोषाः, गरः-विषम्, दोषाकर:-चतः इति उत्तरत्रयम् ॥ २ शयनकालसूचकं तमित्यर्थः ।। ३ 'मेव प्रती ॥ ४ श्रियः श्रियः प्रती ॥ ॥२७९॥
CAXMARANAGERARASWOR+%A
__कुमारेणोक्तम्-कथं व्यस्त-समस्तजातिः ? भवतु, ज्ञातम् , अनेकपावलयः। अत्रान्तरे अन्यान् पठतो निषेध्य | नियुक्तोऽमुना शिवभूतिः प्राह
भवति चतुर्वर्गस्य प्रसाधने क इह पटुतरः परमः । पृच्छत्यङ्गावयकः ? को देवः प्राक्तनो जगतः? ॥१॥ विमृश्याभिहितं राजसुतेन-वधेमानजातिरेषा, नाभेय इति सम्भावयामि । भूयः पठितं तेनैवकिंसंखा पंदुसुया ? नमणे सहो य को ? कहं बंभो । संचोहिजइ ? को भृसुओ य ? को पवयणपहाणो? ॥१॥ महईवेलं विभाविऊण चुत्तं रायसुएण-पंचेंनमोकारो त्ति ।
अह अण पत्ताइसयरंजियमणेण सिवभूणा भणियं-कुमार ! अपोरिसेए वि मइपगरिसे किमिह तुह पच्छिमपण्होत्तरजुयले ईसि कालविलंबो जाओ ? त्ति । कुमारेण भणिय-भो वयस्स ! कञ्जमबुज्झमाणेण अक्खराणुगुन्चेण मए विमरिसियमिमं, अतो परमत्थं तुम मह साहेसु, को एस नाभेयो ? को वा पंचनमोकारो ? ति । ततो सिवभूइणा पारद्धे आइजिणस्स उसभस्स गुणकित्तणे, पंचनमोकारस्स य "नमो अरिहंताण"मिच्चाइरूवस्स सवित्थरस्सरूवकहणे ईहाऽपो
१ अने ! कपौ, अलयः, अनेकपावलय इति उत्तर चतुष्टयम् । इ:-कामः, न : अनिः तत्सम्बुद्धौ दे अने! । 'कपौ' वानरे । न लयः अलयःचापल्यभावः। अनेकपाना-हस्तिनाम् आवलयः-श्रेणयः इति ।। २ पुराणः। ३ ना नाभे । नामेय इति उत्तरत्रयम्। 'ना' पुरुषः । 'नामे' मध्यावयव ! । नाभेरपत्य नाभेयः-ऋषभजिनः ॥ ४ अत्र पंच नमो का आरो पंचनमोकारो इत्युत्तरपाकम् । 'पंच' संख्या। नमो अव्ययम् । 'हे क' हे ब्रह्मन् !। 'आरो' महलपहः । 'पश्चनमोकारो' महामन्त्रः ॥
MACAKAASANA