SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ दिग्विरती शिवभूतिस्कन्दयो कथानकम् ३९। देवभद्दसरि धम्मो धणुदंडो चिय दंसणमपि जुवासंतियं अम्ह । रहपइणो चिय दिक्खा सिद्धती रहविलासमई ॥१॥ विरइओ सामग्गीए इमीए जा का वि हु निन्छईह संभव । तीए चिय ने कजं किमनकिरियाकलावेण? ॥२॥ कहारयण एवं च पंडिकलवत्तिसबयणविरयणमायनिऊण विलक्ख-रुक्खवयणेण चिंतियं सिवाणा-अहो। सो एसो उदिकोसो॥ तरजरविरुद्धस्स ओसहप्पओगो, अतुच्छच्छुहाकिलामियकलेवरस्स भोयणनिरोहो सब्वहा जैमणत्षिणो विसेसगु तत्तोवएसो, ता अलमित्तो रायपुत्वाणुसासणेणं ति । पयट्टो सो सगिहकिच्चेसु । रायसुतो वि तं विणा खणं पि रहमपावितो णाहिगारो पुरिसपेसणाइणा वाहराविऊण सप्पणयं भणिउं पवत्तो-भो वयस्सवर ! किमेकपए चिय निदक्खि[ण]त्तर्ण पचनो सि? जं पुरा लोयणसंकोयणमेत्तकाला[ण]वलोयणे वि विरह वेयणं सोदुमचईतो समं मए भोयणा-ऽऽसणाईसु चहिय संपयं दुल्लहदसणी॥२७८॥ हूतो सि त्ति । 'अहो ! निकवडसिणेहाणुबंधो' त्ति पुणरागयपणएण भणियं सिबभूहणा-कुमार ! मा अमहा संभाषेसु, किं पि घरपओयणपरंपरापरायत्तत्तणमेस्थावरज्झइ, न उण सिणेहक्खतो ति । कुमारेण वृत्तं-जह एवं ता न तुह दोसो। दियहाई पंच सत्त व कन्जवसा खलयणस्स दैढपणतो । होऊण तहा विहडइ जह न घडइ जुगसए वि गए ॥१॥ गरुयार्ण पुण ससहरसिंधू-नवमेहसिहिकुलाणं व । सो वड्डइ पइदियहं महादुमो अमयसित्तो छ ॥२ ॥ कह वा न अप्पणो विहु लअिज चिरपरूढमवि पणयं । उज्झंतेहिं सयं चिय पडिवजिय लोयमज्झम्मि ? ॥३॥ .१ प्रतिकूलवर्तितवचनविरचनामाकण्य विलक्षरुक्षयनेन ॥ २ उदित्वरम्वरविरुद्धस्य ॥ ३ यद् 'अनथिनः' अनिच्छोः तत्त्वोपदेशः ॥ ४ सासेणं है. प्रतौ ॥ ५ अशक्नुवन् ॥ ६ वर्तित्वा ॥ ७ रढप्रणयः ॥ KASHASANKRAKASAXECASS खल-सबनयोः स्नेहा ॥२७८॥ तिपिण गुणवयाणि । दिग्विरतिगुणव्रतस्य स्वरूपम् NEWSARASWA5% पंचाणुबयपडिवत्तिसुद्धसद्धम्मबुद्धिजुत्तो वि । होज गुणवयधारि ति संपर्य एयमक्खामि गुणकारीणि वयाई गुणवयाई ति जाण तिबेव । ताण दिसापरिमाणं परमं तस्स य सरूवमिमं ॥ २ ॥ अचंततिबहुयवहतत्तायसगोलगो व वियरंतो । अह्वा वि भीमतयविसमहाभुयंगाहिराजो विद्दवइ किं न जीवोणिसिद्धमण-[वयण-]कायवावारी । तं च निगिण्हेज इमं दिसिगमपरिमाणकरणेण ॥४॥ अहिदहस्स सरीरे कंडगबंधम्मि कमइ जहन विसं । तह दिसिपरिमाणम्मि विरमइ जीवस्स गमणमई ॥५ ॥ जह जह पसरनिरोहो बाई वणवारणस्स ब जियस्स । तह तह अभयपयाणं तद्देसोवगयजीवाणं मणवंछियत्थसिद्धी कम्मायत्ता न दूरगमसज्झा । ता दूरदेसपरिममणविम्भमो पाणिघायफलो । ॥ ७॥ दिसिपरिमाणग्गहणे दि8 सिवभूइणो व फलमतुलं । तविवरीयं तम्भाउणो व खंदस्स तदगहणे तहाहि-अस्थि समत्थदीवोदहिमज्झवत्तिजंबुद्दीचदाहिण दिसालंकारकप्पे भारहद्धवसुंधरापीढविढत्तसुंदेरपमुहगुणपभारभूरिसुपुरिसाहिट्ठिए कलिंगविसए चमररायहाणि छ चामीयर-रयणभवणकिरणपडियसन्तमसा अदिहसरसंतावा य, १ अत्यन्ततीमहुतवहतप्लायसगोलक इव विचरन् । अथवाऽपि भीमत्वग्विषमहाभुजङ्गाधिराज इव ॥ २ 'यो मणि' प्रती ॥ ३ 'काण्डकबन्धे' यन्त्रबन्धे ॥ ४ भरतार्धवसुन्धरापीठार्जितसौन्दर्यप्रमुखगुणप्रारभारभूरिसुपुरुषाधिष्ठिते ॥ ५ अष्टसूर्यसन्तापत्यर्थः ॥ ६ "सूरिसं प्रतौ ॥ CONCERBACHOOSINORIES ४७
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy