________________
देवभद्दसूरिविरइओ
कहारयणकोसो ॥ विसेस गुहिगारो । ॥२७७॥
वायमंडल व भतविविपत्तविराइया बहुकरेणुसंगमा य मायंदी नाम नयरी । तहिं च महामुणि व उच्वूढखमाप भारो, अन्भपिसातो व पडिपुनमंडलरायमाणखंडणपयंडो, आखंडलो व अणवश्यविर्युहविहियसेवो सिवपालो नाम नराहिवो । भाणुम नाम महादेवी । देवपालाभिहाणो ताण पुतो । मित्ता य तस्स तन्निवासिणो जिणधम्मपडिबद्धबुद्धिणो विण्हुसेट्टिणो सुया सिव भूह खंदनामाणो मुणिय हेउवादेया दक्खिन्नाइगुणसङ्गया समीवचारिणो चिठ्ठन्ति । अचंतपणएण तबिरहे ईसि पि रायसुतो न अच्छइ । चित्त-पत्तच्छेज-कह-कहा- पहेलिया - पण्होत्तर-बिंदुच्चुयाइएस य बद्धलक्खो न भोयणकरणं पि अभिनंदइ, न य मणहरगीय नट्टाइयं पि बहुमन, न य अलंकाराइपरिग्गदं पि अभिकखइ । एवं च तहाज हिच्छाचारेण इओ तओ गकीलासंपन्नं सद्धम्मकम्मविमुहमई च तमवगच्छिय एगया समुचियसमए भणियं सिव भूइणा - रायसुय ! किं पि विभविउमिच्छामि भवंतं परं न रूसियां तुमए ।
मुहमहुरजपिरा पडिघरं पि मित्ता हि हुति नंवरिभिमे । अप्पाणं पि परं पि हु पार्डिति भवडे वियडे ॥ १ ॥
१ वातमण्डलि धमद्भिः विविधैः पत्रैः वृक्षपत्रैविराजिता, नगरी पुनः पात्रैः सत्पुरुषः । पुनर्वातमण्डलि बहुकस्य प्रभूतस्य रेणोः सङ्गमःसमागमो यत्र एवंविधा, नगरी तु बहूनां करेणूनां हस्तिनीनां सङ्गमो यत्र ॥ २ उद्व्यूढक्षमाप्राग्भारः । महामुनिपक्षे क्षमा क्षान्तिः, राजपक्षे पुनः क्षमा- पृथ्वी ॥ ३ 'अपिशाचः' राहुः, असौ हि प्रतिपूर्णमण्डलस्य राज्ञः चन्द्रस्य मानखण्डने -कलाखण्डने प्रचण्ड राजा पुनः प्रतिपूर्णदेशस्य मानखण्डने गर्वापहारे प्रचण्डः ॥ ४ इन्द्रपक्षे विबुधा: - देवाः नृपपक्षे तु पण्डिताः ॥ ५ णो नाम ता प्रतौ ॥ ६ 'णो विद्धुसे' प्रतौ ॥ ७ ज्ञातयोपादेयौ ॥ ८ विज्ञप्तुम् ॥ ९ नवरम् इमे ॥ १० 'वाडवे वि प्रतौ ॥
राज्ञः
अजसं पि वह कई पि हु तिहुयणसंचारिणं समति । जह जुगंपरियते वि हु विहुणिज्जइ तं न केणावि ॥ २ ॥ तम्मि य संह माणुस जम्म जीविएहिं पि नेव को वि गुणो । धम्म- इत्थ- कित्तिसारं तं सलहंतीह सप्पुरिसा ।। ३ ।। जो पावातो नियत्तह मित्तं पितमेव बिंति गुणवंतं । सयमवि पावो पावप्यवट्टणं क इव मित्तगुणो १ 11 8 11 जाणामि अहं भूवइघरेसु नैऽग्घत्ति फुर्डेयपब्भारो । मुंहरेइ तह वि किमहो ! करेमि चिरकालिओ पैणतो ॥ ५ ॥ एवं च तमुत्रमाणं रायसुतो पडिभणइ — भद्द! किमेवमासंकसि १ जंपेहि जं हियए बढइ । सिवभूहणा भणियं -- कुमार ! असेससत्थपरमत्थवेश्णो तुज्झ वि किं पि भणणजोग्गं १ केवलं धम्मोवदेसगगुरूवदेस विमुद्दो सच्छंद वेसानेवच्छसच्छ हेसु किच्चे तो पारमत्थिय किरियाविरहितो एवमेव दिणाई गर्मितो ममं अहिगं चित्तसंतावमुप्पाए सित्ति । रायसुरण भणियंभो वयस्स ! अत्थि एवं, किंतु जं इमे गुरुणो तवस्तिभावं पवना केइ जडामउडवतो, अवरे सिरोरुहावनयणेण सिंहलीमेतधारिणो, अन्ने य मुंड- तुंडलुंचणपयट्टा, अवरे य विकालजलपक्खालणेण अब्भुवगयसरीरकिलेसा विविहप्पयारेहिं अप्पाणं अंतुच्छ किच्छेसु छुब्भंति, तं सवं कामिणीपरिचाय कुवियकाममहाराय वियंमियमवगच्छामि, किंच पञ्चक्खदिहं विसयसुहमवहाय अदिसग्गा-पवग्गाइसुहकए क एवं संयन्नो पर्यंडपाखंडमंडलीपरोप्परविरुद्ध परूवणादुक्खदंदोलिमवलंबेजा ? ता भो वयस्सवर ! सहा एगवयणेण चैव निसिद्धो सि तुमं, मा भुजो धम्मसदुच्चारणं पि करेजासि ति ।
१ सति ।। २ मित्तम्मि त प्रतौ । ३ नाति स्फुटताप्राग्भारः ॥ ४ 'डपवभा प्रतौ ।। ५ मुखरयति । ६ प्रणयः ।। ७ वेश्यानेपथ्यसमानेषु ।। ८ शिखामात्र ।। ९ तिलकाजल' प्रतौ ।। १० महाकष्टेष्वित्यर्थः । ११ सकर्ण: प्रचण्डपाषण्डमण्डली परस्परविरुद्ध प्ररूपणा दुःखद्वन्द्वावलिम् ॥
दिग्विरतौ शिवभूतिस्कन्दयोः
कथानकम्
३९ ।
॥२७७॥
मित्रम् -