________________
देवभदसूरिविरहओ
कहारयण
कोसो ॥ विधेस णाहिगारो ।
॥२७६॥
नियमियपरिग्गहाणं तपिउणो इत्र गुणो धुवो दिट्ठो । तबइरित्ताणं पुण इय धरणस्स व महाणत्थो सीसंतु केत्तिया वा अणत्थसत्था छिन्नवंछस्स । पइसमयमुत्तरोत्तरवताणिटुचेट्ठस्स ? यन्नास्ति नैव भविता न च पूर्वमासी जीवस्तदप्यभिलषन्नखिलत्रिलोक्यम् । इच्छानिवृत्तिविरहेण न कैश्विदेव, देवा-सुरैरपि निरोद्धुमयं [हि] शक्यः इच्छानिवृत्तिरपि सर्वपरिग्रहस्य, सम्यक् प्रमाणकरणेन सुनिश्चिता स्यात् । तत्सीमसम्भविसु दृष्टसुखश्च पश्चात् सर्वं त्यजेदपि परिग्रहमात्मनैव स्वास्थ्यं न तत् प्रवरभोजन-वस्त्र- माल्य - रत्नाद्यलङ्करणतोऽपि भवेदवश्यम् । यत् सर्ववस्तुविषय प्रथमानवाञ्छा विच्छेदतः कृतधियः परिकीर्तयन्ति इति किमिह बहुतस्तन्न भूमीश्वराणां न च भवनपतीनां नैव वैमानिकानाम् | सुखमनुपममाहुः यद् वितृष्णस्य पुंसस्तदपगतविकल्पैरत्र यत्नो विधेयः
"
॥ ४ ॥
॥ इति श्रीकथारत्नकोशे पैञ्चमाणुव्रतविचारणायां धरणकैथोक्त्याऽणुव्रतपञ्चकं समाप्तम् ॥ ३८ ॥
१ 'तव्यतिरिकानां' अनियमित परिग्रहाणामित्यर्थः ॥ २ अच्छिनतृष्णस्येत्यर्थः ॥ ३ पञ्चाणु प्रती ॥ ४ 'कथानकं समाप्तम् प्रतौ ॥
॥ १ ॥ ॥ २ ॥ अपि च
॥ १ ॥
॥ २ ॥
|| 2 11
कुष्पं तु अणेगविहं अइयारा एसि जोयणाईहिं । अइयारभावणा पुण पयडत्था भन्नए एत्थं
॥ २९ ॥ एकेकखेत्त घराइरित्तकयपच्चक्खाणस्स तयहिगामिलासे वयभंगभरण दोन्हं खेत्ताणं घराणं वा अवतरवाडीए कुडस्स वा अवणयणेण एत्थ जोडितस्स वयसावेक्खत्तणतो कहिंचि विरहबाहासंभवातो अइयारो ति १ । तहा सुवन्नस्स वा गहियवयाइरित्तस्स कत्तो वि लाभे अन्नस्स प्पयाणेण अइयारो । तस्स हिंए एस संकष्पो – चाउम्मासियावहिपरेण इमाहिंतो घिच्छामि, संपयं पुण वयभंगो होइ-त्ति वयसावेक्खयाए अइयारो त्ति २ । तहा धण-धन्नाणं पमाणाइकमो बंधणेणं होइ । जहा किर धण-धन्नपरिमाणवयप [व] अस्स अइरित्तं धणं धनं वा कोइ देइ, तं च वयभंग भयाओ 'चउमासाती परेण घरगयधणाइविकए कए घेच्छामि' ति भावणाए बंधणेणं-नियन्त्रणेन सत्यङ्कारादिना परघरे हार्वितम्स अइयारो ति ३ । तदा दुपथाणं दासीपहाणं चउप्पयाणं गवाईणं जं परिमाणं तस्स 'कारणेण' गन्भाहाणविहावणरूवेण अइयारो होइ । जहा किर केणइ संवछराइ अवहिणादुपय-चउप्पयाणं परिमाणं गहियं, तेसिं च संवच्छरंतो चिय पसूइसंभवे 'अहिगदुपयाइउप्पत्तीए वयभंगो' त्ति भएण केच्चिरे वि काले वोलीणे तस्स गन्भगहणं कार्रितस्स गन्भगयदुपयाइभावेण य कहूं पि वयभंगातो अइयारो ति ४ । तहा कुप्पे वट्टाइरूवस्स जं माणं तस्स अइकमो 'भावेण' तप्पजायंतररूवेण होइ । जहा किर केणइ दस करोडयाणि पमाणं कथं, तेर्सि च दुर्गुणते जाए वयभंगभया दो दो आवट्टिऊण एकेकं गुरुतरं कारितस्स तस्स पज्जायंतरकरणेण संखापूरणाओ य अहयारो त्ति ५ । अलं पसंगेण ॥ छ | पत्थु भन्नइ
१ लाभो प्रतौ ॥ २ हृदये ॥ ३ "तो मिच्छा प्रतौ ॥ ४ प्रहीष्यामि ॥ ५ गुणसणत्ते प्रतौ ॥
स्थूलपरिग्रहविरतौ
धरणकथा
नकम् ३८ ।
परिग्रहबिरतेः
फलम्
॥२७६॥