Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 315
________________ देवभरि -5 विरइओ अनर्थदण्डव्रते चित्र गुप्तकथानिकम् ४१ कहारयण कोसो॥ विसेसगुणाहिगारो। ॥२९२॥ पुरिसदत्तो निवेसिओ रायपए, पयट्टाविओ रञ्जकजचिंताए । तह बि 'सद्धम्मकिचविरहितो ताओ मउ' त्ति पुणरुत्तमुल्लवंतो | अंसुपूरपूरिजमाणनयणपुडो पडिवेलं सतिक्खदुक्खं रुवंतो समं भाउणा भोयणं पि बलाभियोगेण कराविजेतो स महप्पा संलत्तो पुरोहिएण-देव ! 'नीसेसपुहइवाचारावलोयणनिउत्ताणं तुम्हाणं बाढमणुचियमेयं सोगकरणं । रबा जंपियं-भो पुरोहिय ! किमहं न याणामि एवं ? केवलं 'अम्हारिसेसु सुएसु विजमाणेसु, साहीणामु य सत्वसंपत्तीसु देवो अकयतकालोचियदाणाइधम्मो दिवं गतो' त्ति नद्धनिदरहिययसल्लं व विद्दवइ इमं ममं ति । पुरोहिएण भणियं-देव ! को एत्थावराहो ? राहावेहो ब्व दुल्लक्खो एस हयासकीणासववहारो, ता संपर्य पि दिजंतु देवस्स पुननिमित्तं सबदरिसणसमणाणं दाणाई, एवं पि उवयरियं हवउ ति । 'सम्ममाइर्दु' ति परितुद्वेहिं पुरिसदत्त-पुरिससीहेहिं सवायरेण तैदिणाओ आरम्भ आरद्धाई महया वित्थरेण पिउणो पुनोवचयनिमित्तं लोह-सुवन्न-कप्पास-गो-भूमि-भोयणाईणि सबलिंगीणं दाणाई । पडिपुत्रवंछिएसु य संठाणं गएसु पुरिससीहेण पुच्छिओ पुरोहिओ-किमेत्तियमेत्ता चेव लिंगिणो ? ति । पुरोहिएण जंपियंरायसुय ! संति अवरे वि सेयंबरधारिणो अरहन्तमग्गमोइना लिंगिणो त्ति । ततो ते वि पहाणपुरिसपेसणेण बाहराविया रना। आगतो सीमंधरो नाम तवस्सी, अम्भुडिओ रमा, दिनमुचियमासणं, पणामाइपडिवत्तिपुरस्सरं च पणामियाई पुन्बुत्ताई लोहाईणि ।। १वेलसंति सं० प्र. ॥ २ नि:शेषपृथ्वीव्यापारावलोकन नियुकानाम् ॥ ३ तट्टिप्पणा ख० ॥ ४ सट्टाणं प्र० । स्वस्थानम् ॥ ॥२९२॥ ***%%ASARAKAARKARixtKARARRRRRRRRRROR दुईतिदियसहविसविसहरहरियचेयणा जीवा । किमकिचं पि न काउं ववसंति ? ने भोत्तुमीहन्ति ? ॥१॥ जिणधम्मपहपवना धना सवत्थ निबुहमुर्विति । तबैइरिचा रित्ता संता इहई पि सीयंति। ॥ २ ॥ खणमेत्तसोक्खभोगोवभोगभावे वि ही! दढं मूढा । मीण व बडिसलुद्धा पेच्छंति न भौविरमवायं ॥३॥ अपि च यम तृष्यति महोदधिरम्बुपूरैनैवेन्धनैरनिधनैरपि पावकोऽपि । जीवोऽपि तृप्यति न तद्दनन्तकालभोगोपभोग-भवनैरपि भूरिमेदैः अप्राप्तताप्तिरभिवान्छति यच वस्तु, तल्लाभतोऽपि परिवर्धत एव वाञ्छा । तत्तद्विशेषविषया तदमुत्र पथ्यमिच्छानिवर्तनमृतेऽस्ति न नूनमन्यत् ॥ २ ॥ तेनैव निर्षतिपुरीपरमेश्वराणां, निष्कर्मणां सुखलवोऽप्यतिशीयते न । सांसारिकैरमर-दैत्य-नृसौख्यवर्गः, संवर्गितैरपि सहुस्तदनन्तवारम् इति विमृश्य विपत्पदवीपथादमितभोग्यपदार्थसमूहतः । निजमनो विनिवर्त्य विचक्षणः, प्रविदधीत रतिं विरतौ सदा ॥४॥ ॥ इति श्रीकधारत्नकोशे भोगोपभोगव्रतचिन्तायां सकुटुम्बमेहश्रेष्ठिकथानकं समाप्तम् ।। ४०॥ AssosistrokmxxxARKAKAKKARTex ॥१॥ &ाभोगोपभोगविरतेहपदेशः तदुपायश्च १ दुदिंतिय दुससं. प्र. ॥२न बोतु सं० ॥३'तसतिरिक्ताः' जिनधर्मभ्रष्टा रिकाः सन्त बहापि 'सीदन्ति' दुस्खीभवन्ति ॥ ४ भवितारमपायम् ।।

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393