Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 318
________________ अनर्थदण्डव्रते चित्र गुप्तकथाहै नकम् ४१। देवमसूरि- तित्थयर-चकि-हलहरपमुहेहिं पुरा महाणुभावेहिं । सरितो किमेस न पहो जं इय दुहनिम्भर रुयसि ? ॥३॥ विरइओ एमाह तह कहं पि हु सा सुहहेऊहिं तेण बुज्झविया । जह तकन्जे सजो सविसेससहाइणी जाया ॥४॥ अह सोहणे मुहुत्ते पुरिससीहो सीहत्ताए भयवओ सीमंधर[स्स] सयासे रायसुयसयसमेतो निक्वमिऊण सीहत्ताए बहारयण चेव विहरितो गामाणुगाम । कोसो॥ कालकमेण य मुणियसमयसत्थपरमत्थो तवोविसेसोवलद्धोहिनाणाइलद्धिविभागो गुरुणा अब्मणुन्नातो 'जइ पुण माइ-भाउपससा गाईणं कोइ बुज्झई' त्ति केइवयवयवुड्डवियड्ढसाहुसमेतो समागतो कोसलपुरं, वुत्थो सुमुणिजोग्गे पएसे। निसामियतदागमणो णाहिगारो। य समं जणणीए अंतेउरीहि य आगतो राया, परमभत्तिनिब्भरं कयपायवडणो य आसीणो उचियासणे। कया य रायकुमार॥२९५॥ मुणिणा तकालोचिया थम्मकहा । 'गुणसुटिओ' त्ति पडिबुद्धो पउरो पुरजणो, जहजोग्गपडियनधम्मगुणो य जहागयं गतो । __ नवरं एगो दोगचविहुरो जायभवविरागो पवनो पवजं । दिट्ठो य तवेलमुवागरण पुन्चुत्तपुरोहियसुएण केलिप्पिएण चित्तगुत्तेण । पायवडिएण य सहासं भणितो कुमारमुणी-भयचं ! सम्मं कयमणेण अहिणवपवइयगेण, दियो जलंजली छहाए, पक्वित्तं कंकणं रयणायरे, अगोयरीहओ रायाइदेयस्स । अन्नो वि खेत-गिहभूरिकन-निवसेवणा-वणिजाओ । निविन्नो किं न [य] एवमेत्थमुजमइ धम्मम्मि ? ॥१॥ १थितः ।। २शुभदेवभिः ।।३शातसमयसार्थपरमार्थः ॥ ४ माउभा प्र० ॥ ५ कतिपयषयो प्रशविदयसाधुसमेतः ॥ ६ क्षेत्रगृहभरिकार्यनृपसेवनाबाणिज्यात् ।। HARYANARASACROSAR ॥२९५॥ अचंतहीलणा भायणं पि जणपूयणिजयं पत्तो। पेच्छह पयंडपासंडणप्पमाहप्पमप्पडिम एवं च कयपरिहासं कुमारमुणी ओहिंबलाकलियतदीयपुत्वभववित्तो ईसिहासवसविहडिउट्ठउडो चित्तगुत्तं भणइ-भद्द ! सुचिराणुभूयऽणत्थदंडविडंचणाडंबरो वि न तप्परिहारत्थमज वि उजमसि । ससंभमेण य भणियं चित्तगुत्तेण-भयवं ! को एत्थ अणत्थदंडो? किं वा तदुत्थविडंबणाणुभवणं ? पसायं काऊण साहेसु त्ति । कुमारमुणिणा संल-आयनसु त्ति एत्थं अणत्थदंडं चउहा जाणाहि तत्थऽवज्झाणे १ । पमयायरिए २ हिंसप्पयाण ३ पावोवऍसेहिं ४ ॥१॥ तत्थाऽवज्झाणं निप्पओयणं चिंतणं असुहरूयं । सो जिणइ हारई वा जइ ता लट्ठ ति इचाई ॥ २ ॥ बीओ वि विसय-निद्दा-विकहा-मजाइगोचरो नेओ । अहव जहुचियघय तेल्लभायणच्छायणालस्सं तइओ य हिंसदाणं हिंसाणि य जीवधायहेऊणि । खग्गपमुहाणि तेसिं दाणं तु पंरेसिमप्पिणणं ॥ ४॥ तुरिओ पावुवएसो असुहं पावं हि तस्स हेऊणि । किसिमाइयाणि ताणं उवएसो जुंजणं बहुहा ॥ ५ ॥ एवमिमो चउभेओ दुम्मेओ वजकवयमिव दूरं । एयनिविर्ति गुरुणो तइयं तु गुणवयं चिंति ॥ ६ ॥ कंदप्पं १ कुक्कुइयं २ मोहरियं ३ संजुयाहिगरणं च ४ । उवमोग-परीभोगाइरेगयं ५ चेत्थ अइयारा ॥ ७॥ १ प्रचण्डपाषण्डानल्पमाहात्म्यम् ॥ २ अवधिज्ञानबलाकलिततदीयपूर्वभवपत्तः ईषद्धासवश विघटितोष्टपुटः ।। ३ "एसे ४ य प्र. ॥ ४ जयति ॥ ५ हुन्जिय वं. प्र. । यथोचितपततैलभाजनाच्छावनालस्यम् ॥ ६ हिंस्रदानम् ॥ ७ "रेनिसिप्पणयं सं० । "रिसिनिप्पण' प्र० ॥ ८ दुर्भेदः ॥ अनर्थदण्डविरते: स्वरूपं तदतिचाराश्च PYAAREKAC%AR KARAACARAKASONGS

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393