SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ अनर्थदण्डव्रते चित्र गुप्तकथाहै नकम् ४१। देवमसूरि- तित्थयर-चकि-हलहरपमुहेहिं पुरा महाणुभावेहिं । सरितो किमेस न पहो जं इय दुहनिम्भर रुयसि ? ॥३॥ विरइओ एमाह तह कहं पि हु सा सुहहेऊहिं तेण बुज्झविया । जह तकन्जे सजो सविसेससहाइणी जाया ॥४॥ अह सोहणे मुहुत्ते पुरिससीहो सीहत्ताए भयवओ सीमंधर[स्स] सयासे रायसुयसयसमेतो निक्वमिऊण सीहत्ताए बहारयण चेव विहरितो गामाणुगाम । कोसो॥ कालकमेण य मुणियसमयसत्थपरमत्थो तवोविसेसोवलद्धोहिनाणाइलद्धिविभागो गुरुणा अब्मणुन्नातो 'जइ पुण माइ-भाउपससा गाईणं कोइ बुज्झई' त्ति केइवयवयवुड्डवियड्ढसाहुसमेतो समागतो कोसलपुरं, वुत्थो सुमुणिजोग्गे पएसे। निसामियतदागमणो णाहिगारो। य समं जणणीए अंतेउरीहि य आगतो राया, परमभत्तिनिब्भरं कयपायवडणो य आसीणो उचियासणे। कया य रायकुमार॥२९५॥ मुणिणा तकालोचिया थम्मकहा । 'गुणसुटिओ' त्ति पडिबुद्धो पउरो पुरजणो, जहजोग्गपडियनधम्मगुणो य जहागयं गतो । __ नवरं एगो दोगचविहुरो जायभवविरागो पवनो पवजं । दिट्ठो य तवेलमुवागरण पुन्चुत्तपुरोहियसुएण केलिप्पिएण चित्तगुत्तेण । पायवडिएण य सहासं भणितो कुमारमुणी-भयचं ! सम्मं कयमणेण अहिणवपवइयगेण, दियो जलंजली छहाए, पक्वित्तं कंकणं रयणायरे, अगोयरीहओ रायाइदेयस्स । अन्नो वि खेत-गिहभूरिकन-निवसेवणा-वणिजाओ । निविन्नो किं न [य] एवमेत्थमुजमइ धम्मम्मि ? ॥१॥ १थितः ।। २शुभदेवभिः ।।३शातसमयसार्थपरमार्थः ॥ ४ माउभा प्र० ॥ ५ कतिपयषयो प्रशविदयसाधुसमेतः ॥ ६ क्षेत्रगृहभरिकार्यनृपसेवनाबाणिज्यात् ।। HARYANARASACROSAR ॥२९५॥ अचंतहीलणा भायणं पि जणपूयणिजयं पत्तो। पेच्छह पयंडपासंडणप्पमाहप्पमप्पडिम एवं च कयपरिहासं कुमारमुणी ओहिंबलाकलियतदीयपुत्वभववित्तो ईसिहासवसविहडिउट्ठउडो चित्तगुत्तं भणइ-भद्द ! सुचिराणुभूयऽणत्थदंडविडंचणाडंबरो वि न तप्परिहारत्थमज वि उजमसि । ससंभमेण य भणियं चित्तगुत्तेण-भयवं ! को एत्थ अणत्थदंडो? किं वा तदुत्थविडंबणाणुभवणं ? पसायं काऊण साहेसु त्ति । कुमारमुणिणा संल-आयनसु त्ति एत्थं अणत्थदंडं चउहा जाणाहि तत्थऽवज्झाणे १ । पमयायरिए २ हिंसप्पयाण ३ पावोवऍसेहिं ४ ॥१॥ तत्थाऽवज्झाणं निप्पओयणं चिंतणं असुहरूयं । सो जिणइ हारई वा जइ ता लट्ठ ति इचाई ॥ २ ॥ बीओ वि विसय-निद्दा-विकहा-मजाइगोचरो नेओ । अहव जहुचियघय तेल्लभायणच्छायणालस्सं तइओ य हिंसदाणं हिंसाणि य जीवधायहेऊणि । खग्गपमुहाणि तेसिं दाणं तु पंरेसिमप्पिणणं ॥ ४॥ तुरिओ पावुवएसो असुहं पावं हि तस्स हेऊणि । किसिमाइयाणि ताणं उवएसो जुंजणं बहुहा ॥ ५ ॥ एवमिमो चउभेओ दुम्मेओ वजकवयमिव दूरं । एयनिविर्ति गुरुणो तइयं तु गुणवयं चिंति ॥ ६ ॥ कंदप्पं १ कुक्कुइयं २ मोहरियं ३ संजुयाहिगरणं च ४ । उवमोग-परीभोगाइरेगयं ५ चेत्थ अइयारा ॥ ७॥ १ प्रचण्डपाषण्डानल्पमाहात्म्यम् ॥ २ अवधिज्ञानबलाकलिततदीयपूर्वभवपत्तः ईषद्धासवश विघटितोष्टपुटः ।। ३ "एसे ४ य प्र. ॥ ४ जयति ॥ ५ हुन्जिय वं. प्र. । यथोचितपततैलभाजनाच्छावनालस्यम् ॥ ६ हिंस्रदानम् ॥ ७ "रेनिसिप्पणयं सं० । "रिसिनिप्पण' प्र० ॥ ८ दुर्भेदः ॥ अनर्थदण्डविरते: स्वरूपं तदतिचाराश्च PYAAREKAC%AR KARAACARAKASONGS
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy