Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमद्दसूरिविरइओ कहारयण-18
कोसो॥ विसेसगुणाहिगारो। ॥२९॥
जाया वि हु विरहरई अणत्थदंडेण खंडणमुवेइ । ता तप्परिहरणत्थं परमस्थं किं पि जंपेमि
॥ १ ॥ अत्थो सगेह-सयणाइकजसंपाडणं तयत्थं च । दंडो जीववहाईदारेणं अप्पगुणहाणी
॥ २ ॥ एसो हि अत्थदंडो एयातो परो अणत्थदंडो ति । असइअइदुनिष्फलवयण-मणो-कायवावारो
॥३ ॥ एसो हि पावपंथो दारमुदारं च नरयनयरीए । संवइकुमुयवणसंडचंडखयसमयमायंडो
॥ ४ ॥ आवयनिवह करंडो सुहबोहगईदरोहसुवरंडो । हेओ अणत्थदंडो जमदंडो इव सुहेसीहि
।। ५ ।। किश्चअत्थेण तं न बंध जमणत्थेणं तु बंधई जीवो । अत्थे कालाईया नियामगा नो अणडाए कुवंता जंपंता चिटुंता चिय अणत्थयं पुरिसा | निंदं हीलं च लहंति जति लहुयत्तणं च जणे
॥ ७ ॥ इहलोए चिय एवं परलोए पुण अणत्थरिंछोली । जायइ अणत्थदंडाउ चित्तगुत्तस्स व अवस्सं
॥८ ॥ तविरया पुण मणुया मणागमवि नो तदुत्थदुत्थेण । छिप्पंति लहंति य कुप्पमेव सुगई स एव जहा ॥९॥
तथाहि-अस्थि सयलकलाकलावकुसलकोसलबिसयवासिजणजणियाणंद, सुमहजिणजम्मणावसरसायरमिलंतसुरसुंदरीनट्टोवयारविराइयरायमग्गं, सग्गं पि निसेग्गचंगिमाए निजिणंतं कोसलपुरं नाम नयरं । तहिं च तिहुयणविक्खायकित्तिपन्भारो इक्खागुकुलनहयलनिम्मलमयंको जयसेहरो राया, मणोरमा से गेहिणी । पुत्ता य ताण नीसेसकलाकला
१ असकृत्- ॥ २ सर्वव्रतकुमुदवनषण्डचण्डक्षयसमयमार्तण्डः ।। ३ आपत्रिवहकरण्डः शुभबोधगजेन्द्ररोधसुवरण्डः ॥ ४ मुखैषिभिः ॥५ अनर्थश्रेणिः ।। ६ स्पृश्यन्ते ॥ ७ सुमतिजिनजन्मावसरसादरमिलत्सुरसुन्दरीनाव्योपचार विराजितराजमार्गम् ॥ ८ सग्गम्मि नि सं० प्र० ॥ ९ स्वाभाविकसौन्दयणत्यर्थः ।।
अनर्थदण्डव्रते चित्रगुप्तकथानकम् ४१॥ अनर्थदण्डगुणव्रतस्य स्वरूपम्
RECOROSHOCTORSCRIKMERASASHAN
REACCALCASSACRACCECASIAS
॥२९
॥
वकुसला सलाहणिञ्जचरिया पुरिसदत्तो पुरिससीहो य । सबदरिसणाभिप्पायपरूवणपवणो वसू नाम पुरोहिओ। सुओ य से पयईए चिय कलहकोऊहलिओ, अलियसमुप्पाइयपरोप्परप्पणयविच्छेओ, [छेओ] परपरिहासपयारेसु, अच्चंतमणिहो पुरलोयस्स चित्तगुत्तो नाम । सो य रायसुएहिं समं जहिच्छ कीलइ । एवं च वचंति वासरा ।
अन्नया य अत्थाणीनिसनो चेव नरिंदो उदरभंतरकुवियसमीरसमुच्छालियरलायंकवुकामियजीवियो दीवो व ज्झड त्ति विज्झातो ति । अह अस्थगिरिसिराओ व सिंहासणाओ पल्हत्थं अरविंदिणीदइयबिंचं व वसुमईपई पलोइऊण 'हा ! किमेयं ? ति बाहरंतो तुरियतुरियं समीवमुवगम्म बाढमुश्विग्गो सेवगवग्गो विणिच्छियरायमरणो अचंतसोगावेगवसविणिस्सरंतबाहप्पवाहाउलनयणो रोविउं पवत्तो । 'हा! किमेय? ति अबुज्झियकजमज्झा सज्झसबसविवसीभूयपयपक्खेवा अंतेउरीजणेण सममेवै समागया रायपुत्ता, दिट्टविचिट्ठभूवइवरिट्ठसरीरा निद्दयमकंदिउमारद्धा य--
अहह ! कह तिहुयणं पि हु नरवर ! विरहम्मि तुज्झ सुन्न व । नञ्जइ घुम्मइ य मणो कुलालचकाधिरूढं व ॥१॥ सप्पुरिसत्तकहा तुह अणेगहा जा पुरा सुणिजन्ती । सा इण्हि निराधारा कह होही ? कत्थ वा ठाही? ॥२॥ एमाइ तह कह पि हु सोगं ते काउमुजया जाया । जह होहारवफुन्न नजइ गयणं पि रुयमाणं
॥ ३ ॥ अह कह कह बिते सोगसंरंभनिन्भरे निरुमिऊण रायलोएण कयम्मि रायसरीरसकाराहकायबम्मि अणिच्छंतो वि १ उदराभ्यन्तरकुपितसमीरसमुच्छालितलाताव्युत्कामितजीवितव्यः ॥ २ 'अरचिन्दिनीदयितविम्बमिव' चन्द्रविम्बमिव 'बगुमतीपति' राजानम् ॥ ३ "वमुवागया प्र० ॥ ४ दृष्टविचेष्टभूपतिवरिष्ठशरीरौ ॥ ॥ ५ हाहारवस्पृष्टम् ॥ ६ राज शरीरसंस्कारादिकर्तव्ये ॥
H ANCHARACHAR
KARACHAR

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393