Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दसूरिविरइओ कहारयण कोसो ॥ विसेसगुणाहिगारो। ॥२८९॥
भोगोपभोगव्रते मेघश्रेष्ठिकथानकम् ४०।
भो भो ! किमेव मंदायराणि तुम्भे सयं पि हु पवन्ने । सबन्नुणा पणीए भिग्गहवग्गे समग्गे वि? मने न पारभविए सुहम्मि तुम्हाण विजए वंछा । कहमन्त्रह विमुहा हुञ्ज से मुही धम्मकिच्चेसु ? किं मूढाई तुब्भे न मुणह धम्मस्थमेव हि पहाणं । इहभविय-पारभवियम्भुदयसिरीणं पि हु निहाणं? ॥३॥तहाहि
जं न परकमसज्झं जं दूरे जत्थ नत्थि मणपसरो। महवावारो वि जहिं न कमइ महमंतकविणो वि ॥ ४ ॥ जं च न लद्धं तीरइ न साहिउँ तिहुयणेण वि य कजं । धम्माओ तं पि पाणी पाउणइ करेइ य न चोजं ॥५॥ ता कीस थेवकालियसकलिलगिहकिचनिच्चपडिबद्धा । चिंतामणिं व एयं अवहीरिय विहरह जहिच्छं? ॥६॥ इय पनवियाणि वि पण यसार-सुइसह-सुजुत्तिवयणेहिं । जा जंपंति न ताई ता मेहो मोणमल्लीणो ॥७॥
अह आगारिंगियाइकुसलत्तणेण ऊसरखित्तनिहितं बीय व तविसयमणुसासणमफलं निच्छिऊण चित्तभंतरुप्पजमाणसोगे सविसेसं धम्मकजसमजए जायम्मि मेहे देवई सुप्पभो य खैरयरपमायरिउचकऽकमणनिमुकमेराणि जहिच्छं विमग्गेण लग्गाणि ।
अन्नया य तित्थजत्ताववएसेण ताण दुनयमसहमाणो मेहसेट्ठी किं पि संचलगमादाय नीहरिओ घरातो । तित्थदंसणं | च सुगुणमुणिजणपज्जुवासणं च समयाणुरूवदविणजणं च काउमाढत्तो।
१ हा होज्ज प्र० ॥ २ 'शेमुषी' बुद्धिः ॥ ३ मतिमत्कवेः॥ ४ आश्चर्यम् ॥ ५ अवधीमे ॥ ६ प्रणयसारक्षुतिसुमसुयुक्तिवचनैः ।। ७ मुप्पज' खं० प्र० ॥ ८ खरतरप्रमादरिपुचकाकमणनिर्मुकमर्यादौ ॥
| ॥२८९॥
AKASHASRANSKCACANCIESANSAR
इतो य कन्नधारविरहिय छ नावा, नायगविवजिय व कुलंगणा, सेणावइविउत्त व वाहिणी विणसिउमादत्ता पुषमुक्कघरसिरी । अचंतपमचंतं लक्खिऊण सुप्पभं तकरहिं निसिसमए गिर्हदासोवदंसियच्छेयमझेहिं पाडियं खत्तं, अवहरियं गेहसारं, अमरिसिओ बाद सुप्पभो गतो रायसमीवे, निवेइओ गेहमोसवुत्तो । ततो सकोवविष्फारियलोयणेण भणितो रना तलवरो-अरे! किमेवं सुगुत्तं पि वित्तं तकरहिं हीरइ ? । तलवरेण भणियं-देव ! तकरसंभवो वि नत्थि, आलप्पालमेयं । रना भणियं-ता किं एयपिउणा मुट्ठमिमं । तलवरेण वुत्-देव ! एवमेयं । रन्ना वुत्तं-कहमेवं । तेण वुत्-देव! एयस्स जणगो परुट्ठो देसंतरं गतो, तद्दारेण य एस अत्थनासो संभाविजइ । 'सच्चं तुम्ह बयणं, कहमनहा सयं विमुकं व गिण्डंति चोरा दविणजाय ? ति समत्थियमिमं सेसेण वि सभालोगेण । उवसंतो राया।
[ततो] कोवसंरंभनिन्भरं च उल्लवंतो सुप्पभो भणितो तलवरेण-अरे ! कीस मुहा भाससि ? जइ नाभिरुइओ य न य सम्म रक्खामि पुरं ता देवं पसाइऊण पडिवञ्जसु सयं आरक्खियत्तणं ति । सुप्पमेण भणियं-जह अहं पि कोइ ता एवं काहामि त्ति । पयट्टो य महरिहपाहुडपयाणपुरस्सरं रायाणमोलग्गिउं । एगया य तुडो राया, भणितो य-कजं साहेसु त्ति । जोडियपाणिसंपुडेण य मग्गियं पुरारक्खियपयं सुप्पमेण पणामियं च सप्पणयं से भूवइणा । एवं च लद्धाहिगारो अणवेक्खियखरकम्माइविरुद्धववहारो पुरारक्खिग काउमाढत्तो।
अह अचंससंभवी । राया, आजम्मदालिद्दोचहुतो व पावियमहाधणवित्थरो, जहिच्छं भमंतो पुरीपएसेसु 'किमेस काही १ कर्णधारविरहिता व ॥ २ सेना ॥ ३ अत्यन्तप्रमाद्यन्तम् ॥ ४ ग्रहदासोपदवित्तक्लेकमध्यः ॥

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393