Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 311
________________ देवभसारिविरहओ मोगोपभोगवते मेषश्रेष्ठिकथानकम् ४०। कहारयणकोसो॥ विसेसगुजाहिगारो। SANKRRECCI वणविसए न तुम्मे हि किं पि वत्तवं । चिलाएहिं भणियं-रे मूढ ! किममक्खं ? । मए भणियं-महु-मञ्ज-मसाइयं ति । एवं च तदुत्थधम्मदुत्थयाविमुको वि अणवरयमकजसजाणञ्जजणसंसग्गवससमुप्पञ्जतासुहासयविसेसो हं बाढमपोढधम्मसड्डो पहदिणपवळंतालस्सो पमाइउमाढत्तो । अंतोफुरंतसवन्नुवयणरहस्सो य कयाइ गेहवावारावसाणे विभावेमि एवं वरमुन्भडपवणपणुभपवलजालाउलम्मि जलणम्मि । अप्पा पक्खिचो तिक्खखग्मधाराए धरिओ वा वरमुद्धरदुद्धरवेरिवारवीराण गोयरं गमिओ । फारफणामणिभासुरसुयंगभोगेसु सइओ वा ॥ २ ॥ न पुण पुणरुत्तभवभीमभमणदुहहेउणो पमायस्स । वसमुवणीतोऽर्णत्थंगिसत्थसस्थाहभूयस्स एवं पि विभावितो पहक्खणं णजखेत्तदोसेण । साहम्मियविरहेण य गुरुयणसंकाविगमओ य ॥ ४ ॥ इंदियलंपडयाए पवडणसीलत्तणेण विरईए । पडिसिद्धसु वि भावेसु वट्टिउं संपयट्टो ई ॥५॥ एगया य अणामोगाइभावातो पञ्चक्खायतहाविहसचिचविसेसेण वि सचिचकंदाइयं मुंजतेण १ सचित्तपडिबद्धं च खज्जाइयं 'अट्ठियचागेण को दोसो ?' ति आसायंतेण २ अपकं पिवि सालिपमुहमोसहीवग्गं तहा दुपकं पिवि 'सुपकं' ति पिहुगाइ आहारतेण ३-४ तुच्छं च अतित्तिकारगणंतेण [वि मुगफलीपमुक्खं भक्खंतेण ५ इंगालाइविरुद्धकम्माणि य | कुणतेण भूरिभंगपंकंकियं कयं मए बीयगुणवयं । 'खलियचारित्तो य पायं अप्पाणं कुष्पहपवन्नं न निउणो वि कयकजा - । 'कयसज्जा प्र.। अकार्यसज्जानार्यजनसंसर्गवशसमुत्पद्यमानाचभाशयविशेषः ॥ २ वरमुदपवनप्रणुभप्रबलमवालाकुले ज्वलने ॥ ३ 'रधीरा सं० ॥ ४ अनर्थानिसार्थसार्थवाहभूतस्य ॥ ५ "पिवि' अपि इत्यर्थः ॥ ॥२८८॥ ॥२८८॥ BREAKKAKER मूला तह भूमिरसा विरुहाई टकवत्थुलो पढमो । सूयरवल्लो य तहा पल्लंको कोमलंबिलिया आलुय तह पिंडालुय एमाइअणंतमेयमिनाई । वळेजणंतकायाई राईभत्तं च जत्तेण ॥८ ॥ ___ असणाईसु य चउसु वि जेचियमुवतोगि होइ देहस्स । तेत्तियमेत्तं मोनुं अवसेसं परिहरेज बुहो ॥९॥ जह असणे कणमाणगमिच्चाई पाणगे य जलघडगो । एत्तियदक्खाई खाइमे य पूगाइ साइमओ ॥१०॥ उवभोगे पुण आभरण-बत्थ-विलयाइयं परिमिणेजा । एयं भोयणविसयं लेसुदेसेण वुत्तमिर्म कम्मयओ पुण इत्थं गुत्तीवालाइयं चए कम्मं । बहुदोसमप्पलाभ बहुलाम वा महादोसं ॥ १२ ॥ होह दुहा वि हुएवं गुणवयं तेणिमं भवे बीयं । अइयारा पुण एत्थं सचित्ताई इमे पंच ___ सचित्तं १ पडिबद्धं २ अपउल ३ दुप्पउल ४ तुच्छभक्खणयं ५। वजइ कम्मयओ विहु इत्थं इंगालकम्माई ॥१४॥ इंगाले-वण-साडी-माडी-फोडीसु बजए कम्मं । वाणिजं चेव [य] दन्त-लक्ख-रस-केस-विसविसयं ॥१५॥ एवं खु जंतपीलणकम्मं निलंछणं च दवदाणं । सर-दह-तलायसोसं असईपोसं च व जा ॥ १६ ।। होउमसचित्तमोईऽणामोगा-ऽइकमाइणा मुंजे । जो सचित्तं कंदाइ तस्स पढमो अईयारो अद्वियमवणेऊणं खजराई फलं असंतस्स । वयसावेक्लत्तणओ अइयारो तस्स वि य पीओ ॥१८॥ धन्नमपकं दुप्पकमहवऽणामोग-ऽइकमाइवसा । अंजतो पाउणई तइयं तुरियं च अइयारं १ यावर उपयोगि ॥२ 'अस्थिक' कठिनबीजमपनीय | 'लिओ' इति भाषायाम् ॥ ३ 'मनुषत:' भुभानस्य ।। भोगोपभोगवतस्याविचाराः

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393