Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभइसरि-15 विरहओ कहारयणकोसो।। विसेसगुणाहिगारो।
दिग्विरतौ शिवभूतिस्कन्दयोः कथानकम्
सिवभूइणो तेहिं सह ववहारो । उवलद्धा रयणाइणो पयस्था । कयदालिद्दजलंजलिप्पयाणो य गतो सगिहं । मुणि[य]वइयरेण य सलहिओ लोगेणं । इय परभवेसु [वि सो] कल्लाणभागी जातो । इयरो अकित्तिं लोगदुगविधायं च पत्तो ति । एवं भट्ठपहना दुक्खं दुग्गं च दुग्गइसर्विति । इह-परभवे य इयरे महल्लकल्लाणमचिरेण ॥१॥ अपि च
अन्यान्यधान्य-जलपान-विरुद्धवातसम्पातजातविविधाऽऽमयमध्यमानः मानातिरिक्तन....क्तं(?) दिनमार्गखेद-शीता-ऽऽतप-कमकृतार्तिरपुण्यजन्तु: दात् सुदरतरदेशमपि प्रपन्ना, काणं कपर्दकमपि प्रलमेत नैव । पुण्यान्वितध निवसन्नपि वेश्मनि स्वेऽजस्रं धनाधिप इव श्रियमनुवीत
॥२॥ श्रयति दूरदिगन्तरमादृतः, किल भवेयमहं धनवानिति । अथ च तत्र पुरस्थमिवाशुभं, सकलमस्य निरस्यति वाञ्छितम् इति बहुविधक्लेशा-ऽऽयासप्रपञ्चपटीयसी, मितसमुदितक्षेत्रादिच्छा परेण निवर्तयन् अभयमपरक्षेत्रस्थानामशेषशरीरिणां, वि[त]रति रति लक्ष्मी शोभामुपर्ययते ततः
॥४ ॥ ॥ इति श्रीकथारत्नकोशे प्रथमगुणवतचिन्तायां शिवभूति-स्कन्दयोराख्यानकं समाप्तम् ।। ३९ ।।
दिग्विरतेः उपदेशः
॥२८४॥
॥२८४॥
लादिग्विरतेः
स्वरूपं तदतिचाराश्च
साहेसु । तत्तो साहू साहिउमाढत्तो। जहाउड्डा-ऽहो-तिरियदिसिं चाउम्मासाइकालमाणेण । गमणपरिमाणकरणं पढम हि गुणवयं चिंति
॥१ ॥ उड्डे गिरिसिहराइसु अहो वि विवराइएसु तिरियं च । पुवाईसु दिसासुं विसओ पंचेह अइयारा उड्डाइतिदिसिपरिमाणलंघणे तिथि हुंति अहयारा । नियमियदिसिवुडीए सइभंसम्मि य दुवे व
॥ ३ ॥ एए य अणाभोगा अइकमाईहिं वा समवसेया । इहरा पयट्टमाणस्स गेहिणी भंग एव परं ।
एत्थ भावणा-उडदिसिपमाणं जं पडिवनं तस्सोवरिं पञ्चयसिहरे तरुवरे वा पक्खी पंवंगमो वा वत्थं आभरणं वा नेा तदत्थं तत्थ तस्स न कप्पड़ गंतुं, आणयण-पेसणोभ[या]णि य काउंन कप्पंति । जया [त]तो तं सयं पडइ अनेण वाऽऽणीय होइ तया घेत्तुं कप्पा ति १ । एवं अहोदिसिपमाणाइकमस्स वि विवराईसु विभासा २ । तहा तिरियदिसिपमाणाइकमो तिविहेण विन कायद्यो ३। खेत्तवुडी य एवं संभवइ-किर पुबदिसीए भंडं घेत्तुं गओ जाव तप्परिमाणं, तओ परओ य तं अग्धं लहइ त्ति जाई पच्छिमादिसिजोयणाणि ताणि केच्चिराणि वि पुत्वदिसिपरिमाणे पक्खिवइ ति, एसा वि वजणिजा । जइ अणाभोगेण परिमाणमइकतो होञ्ज ता तत्तो वि नियत्तइ, तदेणाभोगयाउ वणियत्ताओ य लाभो घेत्तुं न जुञ्जइ त्ति ४ । तहा कहं पि वक्खेवाइणा 'सईए' सुमरणस्स जोयणसयाइरूवदिसिपरिमाणविसयस्स 'अंतद्धा[f] विणासो तं
१ सहसंभम्मि प्रती । स्मृतिशे ।। २ ज्ञातव्या इत्यर्थः ॥ ३ 'सबनमः' वानरः ॥ ४ नयेत् ॥ ५ दणाणाग प्रतौ । तदनाभोगजाद् बाणिज्याच ॥ ६ विणोसो प्रती ।।
WORKHARAAR
re

Page Navigation
1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393