Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 305
________________ देवभद्दसूरिविरहओ कहारयण कोसो ॥ विसेसगुमाहिगारो ॥२८२ ॥ ॥ ५॥ ॥ ६॥ ताणं च रक्खणत्थं इत्थं तित्थंकरेहिं निदिट्ठो । काउस्सग्गोवातो बिसेसतो वैरिसयालम्मि तेणेव भद्द ! इहई न उज्जतो कीरई विहारो वि । वीसुत्तरदिवससयं जायुस्सग्गेण इयरो उ असिवे ओमोयरिए रायट्ठे भए य गेलने । नाणाइतिगस्सऽट्ठा विस्सुंमँणमेसणे विहरे फॅलहाइलाभविरहा पन्नास दिणाई विहरितो वि मुणी । पुरतो सत्तरिदियहे वसिज अवि रुक्खमूले वि अवि सुट्टितो सुनाणी जिंइंदितो जियपरीसहाणीतो । वासासु विहरमाणो दुविहं पि विराहणं लहइ ॥ ७ ॥ ॥ ८ ॥ ॥ ९ ॥ ता भो महाणुभाव ! 'जीवाउलो एस कालो' ति एवमहमिहाssवसामि त्ति । अह मेरुगिरिसंसग्गेण तिणग्गस्स व सुवन्नपरिणामो मुणिजोग्गेण वियंभितो तुद्द विमलो विवेओ । समुप्पन्ना य एवंविदा सेमुंही - अहो ! महापावकारिणोऽम्हे जे एवमणंतजीवाउले भूमीयले जहिच्छं विचरामो, न थेवं पि संकेमुहामो, ता कहं नित्थरिस्सामो एवंविपावपारावाराओ ? एसो थिय परं तवस्सी सुकयनिही नित्थरियभवसमुद्दो य जो नाम एवं कुम्मो व संलीणसबंगोवंगो झाणकोडोबगतो व चिट्ठ । एवं च तुमं अप्पाणं झुरिऊण सपणयं मुणिं भणिउं पवतोभयवं ! को उवाओ ? को वा पडियारो ? अणवश्यापरिमियमेइणी भमणसीला कहमम्हारिसा होहिन्ति ? | साहुणा भणियं मद्द ! अस्थि उवातो दिसापरिमाणकरणेण, परिमियभूभमणेण सत्तसंताणताणभावाउ ति । तुमए भणियं - भयवं ! कहं पुण तप्परिमाणं चिप्पइ ? किंसरूवं च तयं ? ति - ५ फलकादि ॥ १ कायोत्सर्गोपायः ॥ २ वर्षाकाले ॥ ३ दुग्गे भ' प्रतौ ॥ ४ 'भणपेस' प्रतौ। 'विश्वग्भव' मरणे 'एषणे' एषणार्थम् ॥ ६ अरु प्रती ॥ ७ जितेन्द्रियः जितपरीषदानीकः ॥ ८ 'शेष' बुद्धिः ॥ ९ शङ्कामुद्रामः ॥ १० अनेक सत्यसन्तानत्राणभावात् ॥ मूलातो चिय निसुणेसु दसणुग्गमसुदा ऽमुहस्यगं सर्व्वं । जहा -- 11 2 11 ॥ २ ॥ जैसि अयाले दन्ता वयणे दीसंति कह विं डिंभाण ताण गुण-दोसमासत्तमासियं किं पि साहेमि दंतेहिं समं जातो कुलनासं कुणइ निच्छियं बालो । दंतेहिं बीयमासे पियरं मारेइ अप्पं वा वयणम्मि जस्स दंता तइए मासम्मि कह वि दीसंति । पियरस्स कुणइ नासं अदुवा य पियामहं हाइ जस्स चउत्थे मासे दसणा दीसंति वयणकुहरम्मि । सो हणइ भाउणो वजम्मणा नूणमचिरेण अह पंचमम्मि मासे दसणा दीसंति जस्स वयणम्मि । वरकरि-तुरंग करमे सो आणइ नत्थि संदेहो जाए य छट्ठमासे दसणा जस्सुग्गर्मति वयणम्मि । सो कुण दवनासं उच्चेयं कलह-संताव सत्तमगम्मि य मासे दसणा जस्साऽऽणणे वियंभंति । धण-धन- दासि दासं पसुमित्तं सो विणासेह इय एस पुबमुणिवरनिदंसितो कोइ सत्थपरमत्थो । सुँम्मइ एत्तो ता तयणुरूवमायरह निम्मंतं ॥ ३ ॥ ॥ ४ ॥ ॥५॥ ॥ ६ ॥ ७॥ || 6 || इमं च सोचा अचंतजायचित्तसंतावो नेमित्तियं विसज्जिऊण मह पिया सयणजणं वाहराविऊण 'किमित्थ वहयरे कीरह ?" ति आलोचिउं पवत्तो । अह सयणवग्गेण विनिच्छिऊण अहं ठविओ विभिन्नमंदिरे, तह वि मह दुकम्म दोसेण रयणीए पत्तो तकरेहिं हतो पिया पवन पंचतं । ततो परिचत्ता मे बत्ता वि घरजणेण । कई पि महाकडकपणाए य किं १ विदिताण प्रतौ ॥ २ आत्मानम् ॥ ३ 'पूर्वजन्मनः' पूर्व जातान् अप्रजान् इत्यर्थः ॥ ४ श्रूयते ॥ ५ निर्भ्रान्तिम् ॥ ६ महाकष्ट कल्पनया ॥ . दिग्विरतौ शिवभूतिस्कन्दयोः कथानकम् ३९ । ॥२८२ ॥ अकाल दन्तोद्गम कल्पः

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393