Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 304
________________ देवभइसरि-3 विरइओ कहारयणकोसो॥ विसेसगु-12 जाहिगारो ॥२८१॥ दिग्विरतौ शिवभूतिस्कन्दयोग कथानकम् पि विइतबालभावो परघरभिक्खाभमणोवलद्धपिंडभोयणेण अप्पाणमहं पोसंतो पत्तो तरुणतणं । जम्मणाणतरविवाजणगबइयरायनणेण पररिद्धिविस्थरपलोयणेण य जायगरुयवेरग्गावेगो 'अलं घरवासविडंचणाडंबरेणं' ति निच्छिय चउद्दसविणो सुहम्मसूरिणो समीवे पवनो मुणिधर्म, खंति-मद्दवाइगुणाणुगयमाणसो य गामाइसु गुरुणा समं विहरिउं पवत्तो य । अहिञ्जियाणि एकारस वि अंगाई पुत्वगयं च किंचि । जिणधम्माणुरागरंजियहियओ य पर्जते मासियमणसणं पवञ्जिय मओ सोहम्मे देवसुहमणुभुजिऊण संपइ एसो हं उप्पनो रायसुतो। तुमाहिंतो नाभेयजिण-पंचनमोकारपयपरूवणायन्त्रणसमुप्पन्नपुराणुचिनसामभसरणो संयुद्धो, दिक्खं च तक्खणमेव पवनो ति ॥ छ । इमं च सोचा चिंतियं सिवभूइणा-अहो ! विचित्ता कम्मपरिणई, अहो ! अविभावणिजो तहाभवत्तविवागो, जमच्चंतधम्मविरुद्धवित्तिणो वि थेवं पि निमित्तेमेत्तमासाइऊण एवं बुज्झति । कुमारमुणिसीहो वि बीयदिणे विहरितो अन्नत्थ । अह कइयवि वरिसाई र्छ?-ऽट्ठमाइनिट्ठरतवविसेसविसोसियासुहसंचयत्तणेण समुप्पनदियोहिनाणो पुणो वि आगतो तमेव नयरिं । चंदणत्थं च पत्थिवपुरस्सरो समागतो सबो पुरीजणो सिवभूइ-खंदनामाणो मिचा य । बंदिऊण सायरं उबविट्ठा समुचियट्ठाणेसु । कया कुमारमुणिणा धम्मदेसणा । तदवसाणे य सणियसणियमेगो पुरिसो भग्गचरणो 'किं मए पुरा कयं?' ति पुच्छिउं पत्तो तं पएसं, सबायरेण पणयकुमार१परगृहभिक्षाधमणोपलम्पपिण्टभोजनन ॥ २ जन्मानन्तरविपन्नजनकल्यतिकराकर्णनेन ॥ ३-पश्चनमस्कारपदप्रपणाकर्णनसमुत्पन्नपूर्वानुचीर्णधामण्यस्मरणः ॥ ४ 'भवन्नवि' प्रती । ५ निमित्तमात्रमासाय ॥ ६ षष्ठाटमादिनिष्टरसपोविशेषविशोषिताधुभसचयस्पेन ॥ है ॥२८॥ दुर्बलचरणस्य पूर्वभवकथानकम् मुणिकमकमलो य भणिउं पवत्तो-भय । किं मए दुकयं कय जेण केचिराणि वि दिणाणि चारुचंकमणो वि होऊण संपयं एकपए च्चिय एवंविहचलणबलवियलो संवुत्तो?। भगवया वुत्तं-अस्थि पुचजम्मजणियदुकम्मदुविलसियमेत्य, तं च निसामेसु भद्द ! तुम हि पुत्वभवे कालिंदीजलकालकालिंजरगिरिगरुयमज्झमंडलनिवासी वइसदेवो नाम गोरक्खगो अहेसि । अन्नया गोवग्गं चारितेण तुमए गिरिनिगुंजे निलीणो वञ्जरिसभसंघयणो महाबलो नाम तवस्सी काउस्सग्गगतो दिट्ठो । 'किमेसा विभीसिय?' ति तरुयंतरिओ खणंतरमवलोइऊण अवकतो तुमं । नवरं दिणे दिणे तहट्ठियं दट्टण विगयविभीसियासको समीवे उवगम्म 'मुणि' ति जायविणिच्छओ पडिओ से पाएसु । मुणिणा वि 'जोगो' त्ति विभाविय धम्मलाभिओ तुम । पमोयभरमुबहतेण य पइदिणदंसणलद्धपसरेण तत्तो जाणियधम्मनिच्छएण एगया पुच्छिओ तुमए साहू-भयवं! किं कारणमेवं पइदिणं पि संकुइयकाएहिं ईसिं पि चंकमणमकुणमाणेहिं उद्धृट्ठाण ट्ठिएहिं 'पेट्ठिजह ? ति । अह तेण तुमं भणितो अहो महाभाग ! भागधेएहिं । गरुएहिं एस लब्भइ जिणिंदकहिओ समणधम्मो ॥१॥ एयस्स य मूलमिमं जं कीरद सबहा वि जियरक्खा । सा पुण जहिच्छसंकमण-सयण-परियत्तणाईसु ॥२॥ संभवइ नो जहत्था तेणुवउत्ता ससत्तिसम्भावे । खाणु व निचला ठंति साहुणो काउसग्गेणं अंजणचुभयपुमो समग्गतो व सया वि पंडिहच्छो । सुहुमेहिं बायरेहि य जीवहिं जीवलोगोऽयं ॥४॥ १ कालिन्दी-यमुना २ ॥ अभवः, आसीः इत्यर्थः ॥ ३ स्थीयते ॥ ४ इन्नो, ते प्रती ॥ ५ स्थाणुरिव ॥ ६ प्रतिपूर्णः ॥ KAMASEA++

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393