Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमदमरिविरहओ
विनयगुणे सुलसकथानकम् ३३॥
कहारयणकोसो॥ सामनगुमाहिगारो।
ACAKACK
SASAR+S+KKARAGARIKS
तओ तडवणपत्र्तस्स पक्खालिया चलणा, समप्पिया य कंदमूल-फलाइणो, संवादियं अंगं, विरइतो रत्तासोयपल्लवेहि सत्थरो, पसुत्तो तस्थ । तिणपणेण पुणवत्ता विन से पुट्ठा, न समीवे वि उवगतो, न कतो को वि उवयारबिसेसो । ततो चिंतियं हेमप्पहेण सेट्ठिणा-अहो ! विस-ऽमयाणं व पाव-पुन्नाणं व गरुयमंतरं पुत्त-कम्मगराणं जमेवं पचक्खमेव दीसह त्ति, होउ वा किं पि, न कल्लाणभायणमिमो बरागो मह सुओ।
एत्थंतरे ईसासल्लनिभिजमाणहियएण सरोसं संलतं तिणयणेण-रे रे कम्मयराहम सुलस! ममावि विणओवयारो किं पि किं पि जुत्तो तुह काउं, मुद्ध ! किमहमन्त्रो कोइ ? | सुलसेण भणिय-अस्थि एवं, केवलं सरीरासामत्थमेवावरज्झइ । ततो चिंतियं सेट्ठिणा-अहो! दुरायारत्तणं पुत्ताहमस्स, जं इमिणा वि कीरमाणं विणयोवयारं न सोढुं पारइ त्ति ।
अह अत्थमितो दिणयरो, डिवक्खविगमवडिउच्छाह व उच्छलिया तिमिरनियरा, पंहपलयगमे विव दंसियनिभराणुरागा विहगकुलकोलाहलच्छलेण पेरुनच संज्झा, लद्धावयासा खलयण ब भमिङ उपट्ठिया दहसत्ता । तयणंतर च सेट्टिणा भणियं-अरे! बहपचवाया श्यणी, ता समुच्चतरतरुवरखंधसाहासु आरुहिऊण वोल्लाविजउ इम ति। 'तह त्ति पडिवञ्जिय आरूढा रुक्खं सजे वि । विछिन्नसाहावडे य ठविओ सुलसेण सेट्टिणो सत्थरो । तहिं च वारिजंतो वि आसीणो तिणयणो, कुविओ सुलसो, पारद्धो तं पद किं पि जंपिउं । 'असमतो' ति पडिसिद्धो सो सेट्ठिणा । तुहिको ठिओ
१ तासप प्रतौ ॥ २ विसयाम' प्रतौ । विषाऽभूतयोरिव ॥ ३ प्रतिपक्षविगमवर्धितोत्साहा इव ॥ ४ पतिप्रलयगमे व ॥ ५ प्ररुदिता इव ॥ ६ 'बहुप्रत्यपाया' बहुविना ।। ७ व्यतिकाम्यताम् ॥ ८ विस्तीर्णशास्त्रापृष्ठे ॥ ९ 'असमयः' अनवसरः ॥
॥२३४॥
॥२३४॥
ASASARA
धणवंतभंडसालाओ पारद्धि-लुद्धभवणभूमीओ य भासंति । जा य कोरब्ववंसविजयद्धयाणुरूववीरविजयमहानरिंदभुयपरिहरक्खिया सुमिणे वि न लक्खमुवगया पडिवक्खसकडक्खपेक्खियाणं, सयाणुकूलदेवयामाहप्पवसेण य अभूमी दुब्भिक्खदुक्खस्स । तीए य पुरीए वत्थचो पुबपुरिसपजायागयजाणवत्तववसायपरो परोवयाराइगुणसंगओ हेमप्पभो नाम वणिओ, सुलक्रवणाभिहाणा य गेहिणी, पुत्तो य ताण तिनयणो नाम । असेसगहियकअचिंतासु निचं अनलसो सुलसो य नाम कम्मयरो । सवाणि य [ताणि] नियनियकम्मसंपउत्ताणि दिणाई गर्मिति ।
अवरखासरे य हेमप्पभो भणिओ भजाए, जहा-अञ्जउत्त ! पइदिणजहिच्छाभोगोवभोगकजसंवि[भ]ञ्जमाणं न मुणसि हीयमाणं दविणं, न लक्खेसि य खीणप्पायं अणप्पमाणमवि धनकोट्ठागारं, न वा विभावेसि बड्डिपउत्तं पि तर्ण व विलुप्पमाणमिओ तओ दुट्ठलोएणं ति । इमं च सोचा चिंतियं हेमप्पहेण-अहो ! महिलाभावे वि केरिसो इमीए परिणइपेहणप्पहाणो बुद्धिपयरिसो ? तारुने वि परिणयवयपडिरूवा गेहचिंता, ता सुट्ट ठाणे चोयणा, न जुत्तमित्तो आलस्स-ति विभाविय गिहकजे भजं चिय निरूविऊण अणुरूव[पणिय]पडहच्छजाणवत्तमारुहिऊण पुत्तेण कम्मयरेण समेतो गतो चोडविसयं । विणिवट्टियं भंडं, अजिओ य पंउरदबसंभारो । पडिग्गहियपउरभंडो य पवहणाधिरूढो अर्णकलानिलपणोलिजमाणसियवडाडोववडियावेगवसओ अकालक्खेवेण पत्तो महाजलहिमज्झं । एत्थंतरे
१ लक्षमुपगता प्रतिपक्षसकटाक्षप्रेक्षितानाम् ॥ २ पूर्वपुरुषपर्यायागतयानपात्रव्यवसायपरः ॥ ३ अनरुपमानमपि ॥ ४ समयोचिता प्रेरणेत्यर्थः ॥ ५ अनुरूपपणितप्रतिपूर्णयानपात्रमारुता ॥ ६ पवर" प्रती ॥ ७ अनुकूलानिलप्रनुद्यमानसितपटाटोपवर्षितावेगवशतः ॥ ८ "त्तो जहा जल' प्रतौ ॥
KAKASARAMETARACHARYANARRORE
SA%4%
A

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393