Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ विसेस गु नाहिगारो ।
॥२४६॥
मिमं च सिवदेवेण । तओ समुप्पन्नगरुयकोवसंरंभो सो संधिवालतणयविणासणकरण छिड्डाई गूढचरनियर निरूवणेण पलोइउं पवत्तो । 'संधिवालसुए अहए न सेजाए सोयचं, न वियाले भोत्तवं न मल्ला ऽलंकारपरिग्गहो य कायो' ति निच्छयं पवनो य | वियाणियएवंविहनिच्छएण य पिउणा जेहभाउणा य एगते सिक्खविओ बहुं एसो न थेवं पि चलितो दुरज्झवसायातो । इममेव वेरग्गमुहंतो अमचो पुव्वुत्तसूरिसमीचे पवअं घेत्तृण विहरिओ । जन्नदेवेण वि महंत संतावमुवहंतेण सिट्टो मूलाओ एस वहयरो राइणो । तेणावि 'साहुसमायारो' त्ति पहडिओ पिउणो पए जन्नदेवो । इयरो महुरवयणेहिं 'मा एवं करेजासि' ति अणुसासिओ वि अणुवित्तीए 'जं देवो आणवेह' त्ति भणिय अवकंतो ।
अन्नयाय समागओ महुसमओ । पयट्टो पुरीए मयणतेरसी महूसको । कयालंकारपरिग्गहो तिय- चउक्क-चच्चरेसु चंचरीगेयविहलो विभिओ नयरनारीजणो । इओ य उबलक्खियकजमज्झेहिं चरेहिं आगम्म सिद्धं सिवदेवस्स, जहासंधिवालसुतो भज्जासमेतो मयणं पूहउं वियालसमए थेवपुरिसपरियरिओ पुरिवहियारामे बच्चिदित्ति । इमं सोचा परितुट्ठो सिवदेवो सबसामरिंग काऊण नाणाविहपहरणहत्थो धाविओ तयभिमुखं । उर्वितो य जाणिओ संधिवालसुण । ततो उग्गीरियाउहो ठिओ से सैवडम्मुहो। जायं जुद्धं । 'असन्नद्धो' ति विणासितो [संधि] बालसुतो । इयरो वि जायकव्यपहारो वि पलायमाणो मग्गतो पधाविऊण संधिवालेण घाएहिं पाडिऊण आणिओ पुरिं । निवेश्या स्नो बत्ता । 'दुद्दिणीतो' ति उवेहिओ रना । ततो कसिणवसंणेहि कड्डाविऊण महया निकारेण नयरीमज्येणं बाबाइओ एसो ति । जन्नदेवो पुण तबहन॥ २ चच्चरे प्रतौ ॥ ३ अभिमुखः ॥ ४ "बयपयपदा' प्रतौ ॥ ५ सहेहिं प्रतौ कृष्णवसनैः कर्षयित्वा महता न्यकारेण ॥
१ चर्चरी
तीए छिङ्कं किं पि अपेच्छंतीए विकालचिइवंदणपरायणं तमवलोइऊण कहियं पइणोतुह एसा वसियरणत्थमित्थं खुदमंत परिजवइति । तक्कहणाणंतरं च दइवदुजोगयवसओ तकालं चिथ गेलनीहूओ एसो, लद्धावगासाए सविसेसं तीए पनविओ, मुद्धयाए 'तह' ति पडिवनो य । पुच्छिया लीलावई परणा- किमेयं तुमं तिसंज्झं सुमरसि १ ति । तीए बुतं देवं सरामि । इयरेण वृत्तं को पचओ ? । संकिये सवत्तिविप्पयारणावइयराए य वागरियमिमीए – जो तुमं भणसि ? ति । तेण भणियं-जह तुमं धम्मत्थिणि चिय इमं कुणसि तो भित्ति लिहिय दे वयावयणेण मम कुविगप्पं अवणेहि ति । एवं करेमि त्ति डिया काउस्सग्गेणं सासणदेवयाए । मज्झरते य पत्ते संकंता सा चित्तभित्तिविलिहियदेवयं, वोत्तुमारद्धा य-रे रे दुरायार ! इमीए धम्मेदुडाए वयणेण धम्मसीलं लीलावई अहिक्खिर्वसि ता एस न भवसि ति । भीओ कुलपुत्तओ पायवडिओ खामेइ- -न भुओ इमं काहामि ति । गया जहागयं देवया । लीलावई वि जायकोवा पट्टिया पियहरं पैसाइया पडणा भणइ - इमं छिनकन्नं निवासिसि ता अहं ट्ठामि ति । 'वह' त्ति लुणियकन्ना नीसारिया तेण । एवमेसो अध्यारो । छविच्छेए त्ति गयं ३ ॥ छ ॥ अइभारारोवणे
मरुविसए मह नाम वणिओ पडिवन्नाणुवओ वाणिजनिमित्तं करभवाहणेण बढ्छ । उवडिओ तम्मि कॉले सीमालेण समं तद्देसराइणो विग्गहो । ठियं सदेससीमाए चाउरंगं बलं । अप्पवेसाओ य धन्नाईण महग्घीभूयं सवं । जाणियं च इमं
१ शङ्कितसपत्नीविप्रतारणाव्यतिकरया ।। २ "त्थिनि चि प्रतौ ॥ ३धर्मद्विष्टायाः ॥ ४ पति ता प्रतौ ॥ ५ कहा प्रती ॥ ६ पिला प्रतौ । प्रसादिता ॥ ७ लेण सी' प्रतौ ॥
प्रथमाणुव्रते
यज्ञदेवकथानकम् ३४ ।
॥२४६ ॥
अतिभारारोपणे मधुकथा

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393