Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवमहरि-3 विरहओ कहारयणकोसो॥ मिसेसगुपाहिगारो। ॥२६॥
नगरजणस्स य पेच्छंत्तस्स पविट्ठो पोक्खरणीए । पवेससमणंतरमेव खंडाखंडि काऊण खद्धो छुहाकिलंतेहिं मच्छाइदुहृसत्तेहिं । 'एगो पडिपंथी जमपुरपंथं पवन्नो' त्ति परितुद्वेण रन्ना भणिओ परसरामो-भद्द ! तुम पि एवंविहविहाणेण अप्पणीकाऊण गिण्हसु एयं ति । 'जं देवो आणवेई' त्ति भणिऊण ण्हातो सेयपरिहियवत्थो अक्खुद्धचित्तो पंचपरमेट्टिमंतमणुसरंतो पुक्खरणी पविसिउमाढतो।।
अह सोवाणतलाओ जा चरणं सो ठवेह सलिलंतो। ता चलणडओ ठवियपट्ठिमभुट्टितो मगरो ॥१ ॥ तो तदुवरि मुक्ककमो सलिलेणं थोवमवि अंछिप्पंतो। भमिओ पोक्खरणिं कमल-कुवलयाई य घेतूण ॥२॥ अहह ! महच्छरियमिमं ति जंपिरेणं च नयरलोएण । दंसिजंतो अंगुलिसएहिं तत्तो विणिक्खंतो
॥ ३ ॥ अह अक्खयदेहं मंगरपट्टिमुज्झिय समागयं द₹ । तं खोणिवई अप्पत्तवंछिओ चिंतए एवं
॥ ४ ॥ एत्तो हढेण गिण्हामि जइ इमं निच्छियं अलंकारं । ता रुभिउ न तीरइ अवजसपंसू पसरमाणो.
॥ ५ ॥ इय होउ ताव पेसेमि नियगिहे इममिमं च पुरलोयं । पच्छा किं पिउवाय काउं एयं गहिस्सामि ॥ ६ ॥
एत्थंतरे सेट्टिणा विनतो राया-देव ! न होइ एस महाणुभावो परसुरामो सामन्नो, किंतु कंपिल्लंभूवईअमच्चपुत्तो, अलंकारावहरणनिमित्तेणेव एत्तियं देसमणुपत्तो, ता पसायं काऊण समप्पेह अलंकारं, जहोचियं सम्माणिऊण विसञ्ज संहाण-न्ति । राइणा जंपियं-एवं कीरइ, केवलं भुजो विनवेन्जासि । 'जं देवो आणवेई' त्ति गया सबे जहागयं । राइणा
१ आत्मीकृत्य ॥२ अस्पृश्यमानः ।। ३ मकरपृष्ठिमुग्शित्वा ॥ ४ रोद्धम् ॥ ५ ल्लनरवई प्र० ॥६"ह सट्ठाणे ति प्र. ॥ ७ स्व स्थानम् ॥
वास्थूलादत्त
विरतौ फरुसरामकथानकम् ३६।
SASARE+
H॥२६॥
KAKK+KARANASAKARANISEARRINARRRRAKASARO
तविहविरईगहणे वि नो गुणो थेवतो वि संभवइ । अवि सकलंकायरणम्मि पञ्चवाओ ममं व भवे ॥२॥
फरसरामेण भणियं-भयवं! एवमेयं, केवलं तुम्ह दंसणाणुभावेण सिज्झिही अक्खंडियमिमं । ततो साहुणा दिना अदिनादाणस्स विरई । ततो सो कैयकिच्चमप्पाणं मनंतो वंदिऊण साहुं पविट्ठो नयरमज्झे ! वणियपहाणेण जयदेवसेट्टिणा समं च कओ परिचतो । जाओ य पइदिणदसणेण 'सुगुणो' त्ति तम्मि पैक्खवातो सेट्टिस्स। ___अमम्मि य दियहे तेण समं सेट्ठी गओ पोक्खरणिं । कयमुहविसुद्धि-करचरणपक्खालणो य तप्पएसे च्चिय अंगुलीगलियमहामोल्लमुद्दारयणो पट्टिओ सगिहं । तं च परसुरामो घेत्तूण लग्गो तदणुमग्गेण । अह जाव गेहं न पावइ सेट्ठी ताव मुद्दारयणवियलमंगुलिं पलोइऊण जायगरुयदेहदाहो इओ तओ पलोइंतो वलिओ तेहिं चेव पएहिं पच्छाहुतं । मुणियाभिप्पारण य पुच्छिओ परसरामेण सेट्ठी-किमेवं बाउल व पच्छाहुत्तं ओसकसि ? ति । सेट्ठिणा भणियं-बच्छ! मुद्दारयणं कहिं पि पब्भहूँ न नजइ । 'वीसस्थो होसु' ति भणिरेण य तैमोप्पियं परसुरामेण । तैकालविढत्तं व तं मनंतो परितुट्ठो सेट्ठी पुच्छह-वच्छ ! कहिं लद्धमिमं ? ति । तेण भणियं-पोक्खरणीतडे ति । 'अहो ! अज वि अणवगासो कलिकालस्स, अविच्छेओ सुपुरिसचरियस्स, जत्थ एवंविहा महाणुभावा रेणुं व अवगणियपरधणा सक्खा दीसंति' ति विभाषितो सेट्ठी पविट्ठो नियभवणं । इयरो वि गओ सठाणम्मि ।
.१ स्तोकोऽपि ॥ २ कृतकृत्यम् आत्मानम् ॥ ३ परिचयः ॥ ४ पक्षपातः ॥ ५ मुबारत्मविकलामगुलिं प्रलोक्य ।। ६ व्याकुल इव पक्षान्मुख अवष्वाकसे ॥ ७ तमपि प्र० । तदर्पितम् ॥ ८ तत्कालार्जितमिव ॥
RS+ACTONCE%ACARANARASWER

Page Navigation
1 ... 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393