Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 297
________________ देवभद्दसूरिविरइओ स्थूलपरिअहविरतौ धरणकथानकम् ३८॥ कहारयणकोसो।* विसेसगुणाहिगारो। ||२७४॥ धण-धन-खेत्त-वत्थू रुप्प-सुवनं चउप्पयं दुपयं । कृषियं च इत्थ विनियत्तिविसयमिय नवविहं जाण ॥ १६ ॥ तत्थ धणं चउमेयं गणिमं पूगीफलाइ धरिमं च । मंजिट्ठाई मेयं घयाइ वत्थाइ परिछेज्ज ॥ १७॥ धनं मुगाइ खेतं च सेउ-केऊभयेहिं तिविगप्पं । सेयं भूजलसज्झ केर्ड आगासजलसझं ॥ १८ ॥ उभयजलसज्झसस्सं सेऊकेउं च तइयमक्खंति । वत्धुं च गिहाइ तिहा खाऊसियमुभयजायं च खायं भूमीहरयं तवइरित्तं च असियं वीयं । तदुभयनिप्पन्नं पुण खाऊसियमाहु तइयघरं ॥ २० ॥ रुप्प-मुखभाई पायडाई तुरगाइ चउपयं चिंति । दुपयं दासाईयं कवियं बहुहा घरट्टाइ ॥ २१ ॥ थूलं परिग्गहमिणं मुणिउं नेगप्पयारमुव[उ]चा । उवओगि वत्थु मोत्तुं सेसस्स करिति विणिवति ॥ २२ ॥ ता भो देवाणुपिया! तुमे विह विहणिऊण मिच्छत्तं । जइ इच्छह कल्लाणं ता इच्छामाणमायरह ॥ २३ ।। कीस किलिस्सह बहुहा मिच्छत्ता-विरइवेरिविहुरमणा । विजेते वि जिणुत्ते सबत्तो वि य परित्ताणे? ॥ २४ ॥ एवं तेणं मुणिणा निदंसिए किचवत्थुपरमत्थे । तुमए मए य गहियं सम्म इच्छापमाणमिणं ॥ २५ ।। दाऊण य अणुसद्धि मुणिणा भणियं अहो ! इह पवने । अइयारा पंच ददं मुणिऊणं उज्झणिज ति ॥ २६ ।। जहाखेत्ताइ-सुवनाई-धणाइ-दुपयाइ-कुप्पमाणकमे । जोयण-पयाण-बंधण-कारण-भावे हि नो कुणह ॥ २७ ॥ खेत्तम्मि आइसदा भूमिघरं [तह] धणे य धन्नं तु । रुप्पं च सुवनम्मि दुपयम्मि चउप्पयं चेव १ कुप्यं चात्र विनिवृत्तिविषयम् इति ॥ २ उभयजलं-भूजलं आकाशजलं च ॥ ३ खातम् उच्छ्रितम् उभयजातम् ।। ४ "सहो सूरिघरं प्रती ॥ स्थूलपरिप्रहविरते: स्वरूपं तदतिचाराश्च AHAKAKIRATRAIHAKAKRISRORNRAI ॥२७४॥ ऊण धणं पडिग्गहियपडिपाहुणो पवहणमारुहिय वलिओ नियनयरहुत्तं । जलहिमज्झमणुपत्तो य संवडम्मुहावडंततकरपवहणेहिं समं आढत्तो जुज्झिउं । अह पयट्टासु परोप्परं पत्थरवुट्ठीसु, खिप्पंतेसु दिप्पंतअग्गितेल्लेसु, मुच्चंतीसु कैयंतकडक्खतिक्खासु सर-जझसर-नाराय-भल्लीसु, खंडिजंतेसु सियवडेसु, तिखक्खुरुप्पकप्परिजंतेसु विजयचिंधेसु, विसत्थीहूएसु निजामएसु, कहं पि दिवजोएण उच्छलतातुच्छकच्छ भनिहरपडिहट्टाणं पाविय कयकडयडारावा सयखंडत्तर्ण पवना धरणस्स नावा। निमग्गो अत्थसारो ।। आसाइयफलहगखंडो य महाकट्ठकप्पणाए ओतिनो महनवं धरणो । कंठग्गलग्गजीविओ य कह कह बि सेमुद्दतडगिरिकडयपरियडणेणोवलद्धकंदमूलाइविहियपाणवित्ती नित्थामो तरुतले वीसमिउं पवत्तो । पेच्छइ य एग धाउवाइयं मेसर्सिगग्गेण विविहातो ओसहीओ खणेऊण गिण्हतं इओ तओ परियडंतं च । ततो 'सकारणमेसो एवं भमई' ति वितक्किय गतो धरणो तदंतियं । जातो य परोप्परमुल्लावो सहसंवासेण पैणयप्पभावो य । अन्नदिणे धाउवाइएण य भणितो धरणो--जइ सहाई भवसि ता पाडेमि सुवन, देमि जलंजलिं दोगच्चस्स । 'जं तुम आणवेसि तं करेमि' ति पडिवन धरणेण । अह उवाहारिया धाउपाहणा, पउणीकतो महल्लखल्ले ओसहीरसकल्लवितो १ सम्मुखापतत्तस्करप्रवहणैः । तस्करा अत्र समुद्रमभ्ये उण्टनप्रवणा ज्ञेयाः । 'चांचीया' इति भाषायाम् ॥२ सुखिप्पं प्रती ॥ ३ कृतान्तकटाक्षतीक्ष्णासु ॥ ४तीक्ष्णक्षुरप्रकल्प्यमानेषु ॥ ५ विशस्त्रीभूतेषु ॥ ६ उछलदतुच्छनिष्ठुरकच्छपसम्मुखस्थानं प्राप्य कृतकडकडारावा ॥ ७ पट्ठा प्रती ॥ ८ अवतीर्णः ॥ ९ समुद्रतट गिरिफटकपर्यटनेन ॥ १० प्रणयास्मभावच ॥ ११ महाखले औषधीरसतीमित: 'रसेन्द्रः' पारदः, हुतवहधम्यमानेषु च धातुपाषाणेषु क्षिप्तः ॥

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393