Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभदसूरिविरहओ
कहारयण
कोसो ॥ विधेस णाहिगारो ।
॥२७६॥
नियमियपरिग्गहाणं तपिउणो इत्र गुणो धुवो दिट्ठो । तबइरित्ताणं पुण इय धरणस्स व महाणत्थो सीसंतु केत्तिया वा अणत्थसत्था छिन्नवंछस्स । पइसमयमुत्तरोत्तरवताणिटुचेट्ठस्स ? यन्नास्ति नैव भविता न च पूर्वमासी जीवस्तदप्यभिलषन्नखिलत्रिलोक्यम् । इच्छानिवृत्तिविरहेण न कैश्विदेव, देवा-सुरैरपि निरोद्धुमयं [हि] शक्यः इच्छानिवृत्तिरपि सर्वपरिग्रहस्य, सम्यक् प्रमाणकरणेन सुनिश्चिता स्यात् । तत्सीमसम्भविसु दृष्टसुखश्च पश्चात् सर्वं त्यजेदपि परिग्रहमात्मनैव स्वास्थ्यं न तत् प्रवरभोजन-वस्त्र- माल्य - रत्नाद्यलङ्करणतोऽपि भवेदवश्यम् । यत् सर्ववस्तुविषय प्रथमानवाञ्छा विच्छेदतः कृतधियः परिकीर्तयन्ति इति किमिह बहुतस्तन्न भूमीश्वराणां न च भवनपतीनां नैव वैमानिकानाम् | सुखमनुपममाहुः यद् वितृष्णस्य पुंसस्तदपगतविकल्पैरत्र यत्नो विधेयः
"
॥ ४ ॥
॥ इति श्रीकथारत्नकोशे पैञ्चमाणुव्रतविचारणायां धरणकैथोक्त्याऽणुव्रतपञ्चकं समाप्तम् ॥ ३८ ॥
१ 'तव्यतिरिकानां' अनियमित परिग्रहाणामित्यर्थः ॥ २ अच्छिनतृष्णस्येत्यर्थः ॥ ३ पञ्चाणु प्रती ॥ ४ 'कथानकं समाप्तम् प्रतौ ॥
॥ १ ॥ ॥ २ ॥ अपि च
॥ १ ॥
॥ २ ॥
|| 2 11
कुष्पं तु अणेगविहं अइयारा एसि जोयणाईहिं । अइयारभावणा पुण पयडत्था भन्नए एत्थं
॥ २९ ॥ एकेकखेत्त घराइरित्तकयपच्चक्खाणस्स तयहिगामिलासे वयभंगभरण दोन्हं खेत्ताणं घराणं वा अवतरवाडीए कुडस्स वा अवणयणेण एत्थ जोडितस्स वयसावेक्खत्तणतो कहिंचि विरहबाहासंभवातो अइयारो ति १ । तहा सुवन्नस्स वा गहियवयाइरित्तस्स कत्तो वि लाभे अन्नस्स प्पयाणेण अइयारो । तस्स हिंए एस संकष्पो – चाउम्मासियावहिपरेण इमाहिंतो घिच्छामि, संपयं पुण वयभंगो होइ-त्ति वयसावेक्खयाए अइयारो त्ति २ । तहा धण-धन्नाणं पमाणाइकमो बंधणेणं होइ । जहा किर धण-धन्नपरिमाणवयप [व] अस्स अइरित्तं धणं धनं वा कोइ देइ, तं च वयभंग भयाओ 'चउमासाती परेण घरगयधणाइविकए कए घेच्छामि' ति भावणाए बंधणेणं-नियन्त्रणेन सत्यङ्कारादिना परघरे हार्वितम्स अइयारो ति ३ । तदा दुपथाणं दासीपहाणं चउप्पयाणं गवाईणं जं परिमाणं तस्स 'कारणेण' गन्भाहाणविहावणरूवेण अइयारो होइ । जहा किर केणइ संवछराइ अवहिणादुपय-चउप्पयाणं परिमाणं गहियं, तेसिं च संवच्छरंतो चिय पसूइसंभवे 'अहिगदुपयाइउप्पत्तीए वयभंगो' त्ति भएण केच्चिरे वि काले वोलीणे तस्स गन्भगहणं कार्रितस्स गन्भगयदुपयाइभावेण य कहूं पि वयभंगातो अइयारो ति ४ । तहा कुप्पे वट्टाइरूवस्स जं माणं तस्स अइकमो 'भावेण' तप्पजायंतररूवेण होइ । जहा किर केणइ दस करोडयाणि पमाणं कथं, तेर्सि च दुर्गुणते जाए वयभंगभया दो दो आवट्टिऊण एकेकं गुरुतरं कारितस्स तस्स पज्जायंतरकरणेण संखापूरणाओ य अहयारो त्ति ५ । अलं पसंगेण ॥ छ | पत्थु भन्नइ
१ लाभो प्रतौ ॥ २ हृदये ॥ ३ "तो मिच्छा प्रतौ ॥ ४ प्रहीष्यामि ॥ ५ गुणसणत्ते प्रतौ ॥
स्थूलपरिग्रहविरतौ
धरणकथा
नकम् ३८ ।
परिग्रहबिरतेः
फलम्
॥२७६॥

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393