Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 300
________________ देवभद्दसूरिविरइओ कहारयणकोसो ॥ विसेस गुहिगारो । ॥२७७॥ वायमंडल व भतविविपत्तविराइया बहुकरेणुसंगमा य मायंदी नाम नयरी । तहिं च महामुणि व उच्वूढखमाप भारो, अन्भपिसातो व पडिपुनमंडलरायमाणखंडणपयंडो, आखंडलो व अणवश्यविर्युहविहियसेवो सिवपालो नाम नराहिवो । भाणुम नाम महादेवी । देवपालाभिहाणो ताण पुतो । मित्ता य तस्स तन्निवासिणो जिणधम्मपडिबद्धबुद्धिणो विण्हुसेट्टिणो सुया सिव भूह खंदनामाणो मुणिय हेउवादेया दक्खिन्नाइगुणसङ्गया समीवचारिणो चिठ्ठन्ति । अचंतपणएण तबिरहे ईसि पि रायसुतो न अच्छइ । चित्त-पत्तच्छेज-कह-कहा- पहेलिया - पण्होत्तर-बिंदुच्चुयाइएस य बद्धलक्खो न भोयणकरणं पि अभिनंदइ, न य मणहरगीय नट्टाइयं पि बहुमन, न य अलंकाराइपरिग्गदं पि अभिकखइ । एवं च तहाज हिच्छाचारेण इओ तओ गकीलासंपन्नं सद्धम्मकम्मविमुहमई च तमवगच्छिय एगया समुचियसमए भणियं सिव भूइणा - रायसुय ! किं पि विभविउमिच्छामि भवंतं परं न रूसियां तुमए । मुहमहुरजपिरा पडिघरं पि मित्ता हि हुति नंवरिभिमे । अप्पाणं पि परं पि हु पार्डिति भवडे वियडे ॥ १ ॥ १ वातमण्डलि धमद्भिः विविधैः पत्रैः वृक्षपत्रैविराजिता, नगरी पुनः पात्रैः सत्पुरुषः । पुनर्वातमण्डलि बहुकस्य प्रभूतस्य रेणोः सङ्गमःसमागमो यत्र एवंविधा, नगरी तु बहूनां करेणूनां हस्तिनीनां सङ्गमो यत्र ॥ २ उद्व्यूढक्षमाप्राग्भारः । महामुनिपक्षे क्षमा क्षान्तिः, राजपक्षे पुनः क्षमा- पृथ्वी ॥ ३ 'अपिशाचः' राहुः, असौ हि प्रतिपूर्णमण्डलस्य राज्ञः चन्द्रस्य मानखण्डने -कलाखण्डने प्रचण्ड राजा पुनः प्रतिपूर्णदेशस्य मानखण्डने गर्वापहारे प्रचण्डः ॥ ४ इन्द्रपक्षे विबुधा: - देवाः नृपपक्षे तु पण्डिताः ॥ ५ णो नाम ता प्रतौ ॥ ६ 'णो विद्धुसे' प्रतौ ॥ ७ ज्ञातयोपादेयौ ॥ ८ विज्ञप्तुम् ॥ ९ नवरम् इमे ॥ १० 'वाडवे वि प्रतौ ॥ राज्ञः अजसं पि वह कई पि हु तिहुयणसंचारिणं समति । जह जुगंपरियते वि हु विहुणिज्जइ तं न केणावि ॥ २ ॥ तम्मि य संह माणुस जम्म जीविएहिं पि नेव को वि गुणो । धम्म- इत्थ- कित्तिसारं तं सलहंतीह सप्पुरिसा ।। ३ ।। जो पावातो नियत्तह मित्तं पितमेव बिंति गुणवंतं । सयमवि पावो पावप्यवट्टणं क इव मित्तगुणो १ 11 8 11 जाणामि अहं भूवइघरेसु नैऽग्घत्ति फुर्डेयपब्भारो । मुंहरेइ तह वि किमहो ! करेमि चिरकालिओ पैणतो ॥ ५ ॥ एवं च तमुत्रमाणं रायसुतो पडिभणइ — भद्द! किमेवमासंकसि १ जंपेहि जं हियए बढइ । सिवभूहणा भणियं -- कुमार ! असेससत्थपरमत्थवेश्णो तुज्झ वि किं पि भणणजोग्गं १ केवलं धम्मोवदेसगगुरूवदेस विमुद्दो सच्छंद वेसानेवच्छसच्छ हेसु किच्चे तो पारमत्थिय किरियाविरहितो एवमेव दिणाई गर्मितो ममं अहिगं चित्तसंतावमुप्पाए सित्ति । रायसुरण भणियंभो वयस्स ! अत्थि एवं, किंतु जं इमे गुरुणो तवस्तिभावं पवना केइ जडामउडवतो, अवरे सिरोरुहावनयणेण सिंहलीमेतधारिणो, अन्ने य मुंड- तुंडलुंचणपयट्टा, अवरे य विकालजलपक्खालणेण अब्भुवगयसरीरकिलेसा विविहप्पयारेहिं अप्पाणं अंतुच्छ किच्छेसु छुब्भंति, तं सवं कामिणीपरिचाय कुवियकाममहाराय वियंमियमवगच्छामि, किंच पञ्चक्खदिहं विसयसुहमवहाय अदिसग्गा-पवग्गाइसुहकए क एवं संयन्नो पर्यंडपाखंडमंडलीपरोप्परविरुद्ध परूवणादुक्खदंदोलिमवलंबेजा ? ता भो वयस्सवर ! सहा एगवयणेण चैव निसिद्धो सि तुमं, मा भुजो धम्मसदुच्चारणं पि करेजासि ति । १ सति ।। २ मित्तम्मि त प्रतौ । ३ नाति स्फुटताप्राग्भारः ॥ ४ 'डपवभा प्रतौ ।। ५ मुखरयति । ६ प्रणयः ।। ७ वेश्यानेपथ्यसमानेषु ।। ८ शिखामात्र ।। ९ तिलकाजल' प्रतौ ।। १० महाकष्टेष्वित्यर्थः । ११ सकर्ण: प्रचण्डपाषण्डमण्डली परस्परविरुद्ध प्ररूपणा दुःखद्वन्द्वावलिम् ॥ दिग्विरतौ शिवभूतिस्कन्दयोः कथानकम् ३९ । ॥२७७॥ मित्रम् -

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393