________________
देवभद्दसूरिविरइओ
स्थूलपरिअहविरतौ धरणकथानकम् ३८॥
कहारयणकोसो।* विसेसगुणाहिगारो। ||२७४॥
धण-धन-खेत्त-वत्थू रुप्प-सुवनं चउप्पयं दुपयं । कृषियं च इत्थ विनियत्तिविसयमिय नवविहं जाण ॥ १६ ॥ तत्थ धणं चउमेयं गणिमं पूगीफलाइ धरिमं च । मंजिट्ठाई मेयं घयाइ वत्थाइ परिछेज्ज
॥ १७॥ धनं मुगाइ खेतं च सेउ-केऊभयेहिं तिविगप्पं । सेयं भूजलसज्झ केर्ड आगासजलसझं
॥ १८ ॥ उभयजलसज्झसस्सं सेऊकेउं च तइयमक्खंति । वत्धुं च गिहाइ तिहा खाऊसियमुभयजायं च खायं भूमीहरयं तवइरित्तं च असियं वीयं । तदुभयनिप्पन्नं पुण खाऊसियमाहु तइयघरं
॥ २० ॥ रुप्प-मुखभाई पायडाई तुरगाइ चउपयं चिंति । दुपयं दासाईयं कवियं बहुहा घरट्टाइ
॥ २१ ॥ थूलं परिग्गहमिणं मुणिउं नेगप्पयारमुव[उ]चा । उवओगि वत्थु मोत्तुं सेसस्स करिति विणिवति ॥ २२ ॥ ता भो देवाणुपिया! तुमे विह विहणिऊण मिच्छत्तं । जइ इच्छह कल्लाणं ता इच्छामाणमायरह ॥ २३ ।। कीस किलिस्सह बहुहा मिच्छत्ता-विरइवेरिविहुरमणा । विजेते वि जिणुत्ते सबत्तो वि य परित्ताणे? ॥ २४ ॥
एवं तेणं मुणिणा निदंसिए किचवत्थुपरमत्थे । तुमए मए य गहियं सम्म इच्छापमाणमिणं ॥ २५ ।। दाऊण य अणुसद्धि मुणिणा भणियं अहो ! इह पवने । अइयारा पंच ददं मुणिऊणं उज्झणिज ति ॥ २६ ।। जहाखेत्ताइ-सुवनाई-धणाइ-दुपयाइ-कुप्पमाणकमे । जोयण-पयाण-बंधण-कारण-भावे हि नो कुणह
॥ २७ ॥ खेत्तम्मि आइसदा भूमिघरं [तह] धणे य धन्नं तु । रुप्पं च सुवनम्मि दुपयम्मि चउप्पयं चेव १ कुप्यं चात्र विनिवृत्तिविषयम् इति ॥ २ उभयजलं-भूजलं आकाशजलं च ॥ ३ खातम् उच्छ्रितम् उभयजातम् ।। ४ "सहो सूरिघरं प्रती ॥
स्थूलपरिप्रहविरते: स्वरूपं तदतिचाराश्च
AHAKAKIRATRAIHAKAKRISRORNRAI
॥२७४॥
ऊण धणं पडिग्गहियपडिपाहुणो पवहणमारुहिय वलिओ नियनयरहुत्तं । जलहिमज्झमणुपत्तो य संवडम्मुहावडंततकरपवहणेहिं समं आढत्तो जुज्झिउं । अह पयट्टासु परोप्परं पत्थरवुट्ठीसु, खिप्पंतेसु दिप्पंतअग्गितेल्लेसु, मुच्चंतीसु कैयंतकडक्खतिक्खासु सर-जझसर-नाराय-भल्लीसु, खंडिजंतेसु सियवडेसु, तिखक्खुरुप्पकप्परिजंतेसु विजयचिंधेसु, विसत्थीहूएसु निजामएसु, कहं पि दिवजोएण उच्छलतातुच्छकच्छ भनिहरपडिहट्टाणं पाविय कयकडयडारावा सयखंडत्तर्ण पवना धरणस्स नावा। निमग्गो अत्थसारो ।।
आसाइयफलहगखंडो य महाकट्ठकप्पणाए ओतिनो महनवं धरणो । कंठग्गलग्गजीविओ य कह कह बि सेमुद्दतडगिरिकडयपरियडणेणोवलद्धकंदमूलाइविहियपाणवित्ती नित्थामो तरुतले वीसमिउं पवत्तो । पेच्छइ य एग धाउवाइयं मेसर्सिगग्गेण विविहातो ओसहीओ खणेऊण गिण्हतं इओ तओ परियडंतं च । ततो 'सकारणमेसो एवं भमई' ति वितक्किय गतो धरणो तदंतियं । जातो य परोप्परमुल्लावो सहसंवासेण पैणयप्पभावो य ।
अन्नदिणे धाउवाइएण य भणितो धरणो--जइ सहाई भवसि ता पाडेमि सुवन, देमि जलंजलिं दोगच्चस्स । 'जं तुम आणवेसि तं करेमि' ति पडिवन धरणेण । अह उवाहारिया धाउपाहणा, पउणीकतो महल्लखल्ले ओसहीरसकल्लवितो
१ सम्मुखापतत्तस्करप्रवहणैः । तस्करा अत्र समुद्रमभ्ये उण्टनप्रवणा ज्ञेयाः । 'चांचीया' इति भाषायाम् ॥२ सुखिप्पं प्रती ॥ ३ कृतान्तकटाक्षतीक्ष्णासु ॥ ४तीक्ष्णक्षुरप्रकल्प्यमानेषु ॥ ५ विशस्त्रीभूतेषु ॥ ६ उछलदतुच्छनिष्ठुरकच्छपसम्मुखस्थानं प्राप्य कृतकडकडारावा ॥ ७ पट्ठा प्रती ॥ ८ अवतीर्णः ॥ ९ समुद्रतट गिरिफटकपर्यटनेन ॥ १० प्रणयास्मभावच ॥ ११ महाखले औषधीरसतीमित: 'रसेन्द्रः' पारदः, हुतवहधम्यमानेषु च धातुपाषाणेषु क्षिप्तः ॥