Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 294
________________ स्थूलपरि ग्रहविरतौ धरणकथानकम् ३८। देवभद्दसूरि-&ा निबिडं सहाईकाऊण इत्थमुल्लवसि ? पुंरिसयारावज्जियलच्छिविच्छङ्कुरिल्लं हि सलहिंति सप्पुरिसा जीवियं । विरइओ संकोडियंगुवंगा जणणीगम्भे वि चिरयरं वुत्था । जणणस्स सारमेयं जं कीरइ रिद्धिवित्थारो ॥१॥ दीव व गया विलय नेहं वर्द्धिं च जे दहेऊण । को ताण तिणीकयजीवियाण नाम पि इह मुणह? ॥२॥ कहारयण धण-भवण-सयण-परियण-सेजा ऽऽसण-कोस-कोट्ठबित्थारो । ता तह कीरउ तईसणेण जह सलहए लोगे ॥३ ॥ कोसो॥ एवं ओदइयभावनिम्भरसंरंभवयणुल्लाविरं तमुवएसदाणाणुचियं विचिंतिऊण मोण मल्लीणो खेमाहच्चो । इयरो वि जीवबिसेसगु णोवतोगिदवसंभवे वि पइदिणपवड्डमाणधण-धन्नाइपरिग्गहपरिणामो राँयाणमायरेणमोलग्गिउं पबत्तो । णाहिगारो। एगम्मि य अवसरे जामावसेसे वासरे राया विनत्तो पुरजणेण-देव! अमुगप्पएसे केसरिकिसोरो मम्गमवई काऊण ॥२७॥ पंचजोयणियं भूभागमवलंबिऊण कयंतो व सत्तसंघायघायणं कुणतो अच्छइ, न य सो देवस्स आदेसं विणा विणासिउं सकेण वि सकिजइति । ततो राइणा असेसम्मि सेवगवग्गे दिट्ठी पेसिया । अहोमुहा होऊण ठिया सवे वि । विसनो राया, लक्खितो धरणेण । अह भालयलारोवियकरसंपुडेण विनतो अणेण-देव ! अणुगिण्हसु में आएसदाणेणं । 'को एसो?' ति संभमपरियत्तियच्छिणा पुच्छिओ रमा । 'खेमाइचपुत्तो' ति कहिओ परियणेण । राइणा जंपियं-जह एवं ता अम्ह कुलस १ पुरुषकारावर्जितलक्ष्मीसमूहवत् ।। २ सडोचितामोपाशाः ॥ ३ अवसाम ॥ ४ एकत्र तेलं वसि च, अन्यत्र प्रेम प्रति च ॥ ५ औदयिकभाषनिर्भरसरम्भवचनोपनशीलम् ॥ ६ जीवनोपयोगिरव्यसम्भवेऽपि ।। ७ राजानम् आदरेण अवलगितुं' सेचितुम् ॥ ८ 'अवई' जनगमनागमनरहितम् ॥ ९ सत्वसहातपातनम् ॥ १० सम्भ्रमपरावर्तिताक्षेण ॥ 4A ॥२७॥ Arkestxaxsxs+S+8+xxARKARXKAHAKAKARRRRR मुम्भवो चेव एसो । ततो संहत्थतंबोलबीडगदाणपुरस्सरं दिनो से आएसो। गतो य सो कइवयसहाइपरिखुडो पुलोववनियं वणं, दिट्ठो दूरट्टिओ केसरी, धणुवेयकुसलत्तणेण य आहतो अच्छिपएसे नाराएण । मम्मप्पएसपायजायनयणावहारो य हरी कोवाइरेगेण सुन्नलक्खं सञ्जियकमो इंतो अणवरयनिसियसरधोरणीविद्धवयणकंदरो दूराओ चिय पेसितो कीणासाणणं । जातो य 'जय जय' ति सदो । पोरुसुकरिसं च उवहंतो पडिनियत्तो एसो । वियाणियसीहवहवइयरेण य राइणा परितुद्वेण य कतो तप्पिउणो सम्माणो, दिनाई कइवयगामाई, बद्धारिओ जीवलोओ। खेमाइचे[ण] वि पुवपडिवनपरिगहपमाणाइरित्तं पडिसेहिऊण उचियं किं पि गहियं जीवणं । नरवइविसजिओ य गतो सगिहं । सिट्ठी य धरणस्स एस बइयरो । रुट्ठो य एस-कीस तुमए दिञ्जमाणं सर्व पि न पडिग्गहियं ? ति । पिउणा भणियं-वच्छ ! परिग्गहवुड्डीए पच्चक्खाणभंगो हवइ त्ति । धरणेण वुत्तं-तुह कूडधम्मसद्धाए निद्धणीकतो है, जमे जमनिधिसेसपंचाणणविणासावजियातो नरवइणो तुच्छमि जीवणमुवादाय आगतो सि त्ति । खेमाइवेण जंपियंवच्छ ! भणसु किं पि, जाव अहं जीवामि ताव इत्थं वढिस्सामि । अह हिययभंतरपवढमाणकोवो कइवयदिणाणंतरमेव किं पि घेत्तूण डिओ एसो विमिमगेहे, ओलग्गेह य पइदियहं भूवई, 'वीरो' चि लहइ सविसेसं पसायं । ___अन्नया य चोडविसयमहिवालजोग्गमहामुल्लपाहुडपडिपुत्रपवहणनायगो काऊण विसजितो एसो राइणा चोडविसयं । 'तह' ति पैडिवञ्जियं पयट्टो य संतो अवचर्सिणेहं महंतमुबहतेण भणितो पिउणा-वच्छ ! बाढमजुत्तमेवं संसयतुलारीविय १ स्वहस्तसम्बोलबीटकदानपुरस्सरम् ।। २ पौरुषोत्कर्ष चोदहन ॥ ३ प्रतिपय ॥ ४ "सिनेई प्रती ॥

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393