Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 293
________________ देवभद्दसरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो। स्थूलपरिप्रहविरतौ धरणकथानकम् ३८। जायवकुलकोडीपरिवुडं पि पंक्खिविय तिबहत्ववहं । कासी स भासरासिं मोनुं हरि-हलहरे दोनि ॥३॥ अम्हे पडच ते पुण इंता कोसंबवणमणुप्पत्ता । तत्थ य हरी विवन्नो जराकुमारेण सरपहओ ॥ ४ ॥ बलभद्दो पुण तबिरहहुयवहुम्महियमाणसो बाढं । पवजं पडिवञ्जिय मोगिल्लमहागिरिम्मि ठिओ अम्हे वि मुणिय एवं जराकुमारातो जायवेरग्गा । तं चिय रजे ठविउं पडिवना संजमुजोगं ॥ ६ ॥ संपद य नेमिनाई जायवकुल[कुम]इणीनिसाबंधु । बंदिउममरिंदनयं सोरई पट्ठिया गंतुं इय भावणाविहर्कतकजनिञ्जावणानिउणमहणो । विहिणो किं बभिजउ दंसियखणभूरिभंगस्स ? जीए पहू चकहरो परिहा जलही सुवनपागारो । सा वि पुरी जाइ खयं ही ! संसारो दढमसारो ता भो देवाणुप्पिय ! संसारियकिच्चपवंचभग्गा पंच वि अम्हे एवं धम्ममग्गमेगंतसुहाबहमायनियं पवना, तुमं पि भद्द ! एवंविहखणविणस्सरसरूवयं सवभावाणमवगम्म, दुक्खाणुबंधितणं च दुविलसियाणं विचिंतिय, महारंभ-महापरिग्गहसंभवं च आयास-सोगसंदम्भमाभोगिय, अप्पणो हियत्थमम्भुच्छहेजासि ति । अह 'भूरिहरि-करि-रह-जोहाइसामग्गिमग्गिदादाइसु हरिणो वि परमत्थेण अकिंचिकरिं, केवलं कोसियारकीडगस्सेव विसेसबंधणनिबंधणं' ति विभाविऊण खेमाइचो जायसंसारियकिञ्चविरागो राग-दोसविरहियं देवं सबलु तप्पणीय पवयर्ण परिमि १ प्रक्षिप्य तीनहल्यवाहम् । अकार्षीत् स भस्मराशिम् ॥ २ तद्विरद्दहतवहोन्मचितमानसः ॥ ३ भावनाम्यतिक्रान्तकायनियर्यापनानिपुणमतः ॥ | ४ आकर्ण्य ॥ ५ "णं च चिं प्रतौ ॥ ॥२७०॥ (H ॥२७॥ KARNAMEANARASIRAHASRA-KAR स्थूलपरि इति स्वतः सद्गुरुवाक्यतो वा, न योऽन्यनारीविरतिं विधत्ते । स पापतापोपहतो विरौति, विशुष्यमाणे सरसीव मत्सः ॥ इति श्रीकथारत्नकोशे चतुर्थाणुव्रतचिन्तायां सुरप्रियकथानकं समाप्तम् ॥ ३७॥ पायं अणत्थसत्थो परिग्गहानिग्गहम्मि संभवद । ता तप्परिमाणकए जइज इति संपयं भणिमो परिगिझइ सीकिजइ परिग्गहो सो दुहा मुणेयचो । दवे धण-धन्नाई भावे रागाह णेगविहो दवपरिग्गहेणं इह पगयं तस्स जं परीमाणं । काउं सकं इयरस्स एयविणिवित्तितो व पझपरिग्गहपरिमिह विणा वि कुवंति एयविणिविति । भरहाइणो । केई नवरं ते एत्थ अइथोवा, ॥४॥ पाइलेणं पुण बज्झवत्थुपरिमाणकरणदारेण । भावपरिग्गर्हमेरं काउं नियमेण सकंति दुक्खाणं आयषणं धम्मज्झाणस्स पढमपडिवक्खो । होज कई सुहकारी परिग्गहो दुग्गहो फुड ? मूढा परिग्गहकए हर्णति जीवे वयंति य असचं । गिण्हंति य परदचं परमहिलं सीकुणंती य ॥७ ॥ इय सबपावठाणा[ण] कारणं वारणं सुहमईए । 'संकोडिंति य सहना तं इच्छानिग्गई काउं ॥८ ॥ १ परिएलाते स्वीक्रियते ॥ २ 'इत्तरस्य' भावपरिणदस्य एतद्विनिवृत्तितः ॥ ३ भावपरिप्रहमर्यादाम् ॥ ४ "हरं प्रती ॥ ५ स्वीकुर्वन्ति ॥ ६ सहाचयन्ति च सकाः 'तं' परिग्रहम् इच्छानिमाला ॥ प्रहविरते. स्वरूपम् KACREACANAGAR

Loading...

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393