SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ देवभद्दसरिविरइओ कहारयणकोसो॥ विसेसगुणाहिगारो। स्थूलपरिप्रहविरतौ धरणकथानकम् ३८। जायवकुलकोडीपरिवुडं पि पंक्खिविय तिबहत्ववहं । कासी स भासरासिं मोनुं हरि-हलहरे दोनि ॥३॥ अम्हे पडच ते पुण इंता कोसंबवणमणुप्पत्ता । तत्थ य हरी विवन्नो जराकुमारेण सरपहओ ॥ ४ ॥ बलभद्दो पुण तबिरहहुयवहुम्महियमाणसो बाढं । पवजं पडिवञ्जिय मोगिल्लमहागिरिम्मि ठिओ अम्हे वि मुणिय एवं जराकुमारातो जायवेरग्गा । तं चिय रजे ठविउं पडिवना संजमुजोगं ॥ ६ ॥ संपद य नेमिनाई जायवकुल[कुम]इणीनिसाबंधु । बंदिउममरिंदनयं सोरई पट्ठिया गंतुं इय भावणाविहर्कतकजनिञ्जावणानिउणमहणो । विहिणो किं बभिजउ दंसियखणभूरिभंगस्स ? जीए पहू चकहरो परिहा जलही सुवनपागारो । सा वि पुरी जाइ खयं ही ! संसारो दढमसारो ता भो देवाणुप्पिय ! संसारियकिच्चपवंचभग्गा पंच वि अम्हे एवं धम्ममग्गमेगंतसुहाबहमायनियं पवना, तुमं पि भद्द ! एवंविहखणविणस्सरसरूवयं सवभावाणमवगम्म, दुक्खाणुबंधितणं च दुविलसियाणं विचिंतिय, महारंभ-महापरिग्गहसंभवं च आयास-सोगसंदम्भमाभोगिय, अप्पणो हियत्थमम्भुच्छहेजासि ति । अह 'भूरिहरि-करि-रह-जोहाइसामग्गिमग्गिदादाइसु हरिणो वि परमत्थेण अकिंचिकरिं, केवलं कोसियारकीडगस्सेव विसेसबंधणनिबंधणं' ति विभाविऊण खेमाइचो जायसंसारियकिञ्चविरागो राग-दोसविरहियं देवं सबलु तप्पणीय पवयर्ण परिमि १ प्रक्षिप्य तीनहल्यवाहम् । अकार्षीत् स भस्मराशिम् ॥ २ तद्विरद्दहतवहोन्मचितमानसः ॥ ३ भावनाम्यतिक्रान्तकायनियर्यापनानिपुणमतः ॥ | ४ आकर्ण्य ॥ ५ "णं च चिं प्रतौ ॥ ॥२७०॥ (H ॥२७॥ KARNAMEANARASIRAHASRA-KAR स्थूलपरि इति स्वतः सद्गुरुवाक्यतो वा, न योऽन्यनारीविरतिं विधत्ते । स पापतापोपहतो विरौति, विशुष्यमाणे सरसीव मत्सः ॥ इति श्रीकथारत्नकोशे चतुर्थाणुव्रतचिन्तायां सुरप्रियकथानकं समाप्तम् ॥ ३७॥ पायं अणत्थसत्थो परिग्गहानिग्गहम्मि संभवद । ता तप्परिमाणकए जइज इति संपयं भणिमो परिगिझइ सीकिजइ परिग्गहो सो दुहा मुणेयचो । दवे धण-धन्नाई भावे रागाह णेगविहो दवपरिग्गहेणं इह पगयं तस्स जं परीमाणं । काउं सकं इयरस्स एयविणिवित्तितो व पझपरिग्गहपरिमिह विणा वि कुवंति एयविणिविति । भरहाइणो । केई नवरं ते एत्थ अइथोवा, ॥४॥ पाइलेणं पुण बज्झवत्थुपरिमाणकरणदारेण । भावपरिग्गर्हमेरं काउं नियमेण सकंति दुक्खाणं आयषणं धम्मज्झाणस्स पढमपडिवक्खो । होज कई सुहकारी परिग्गहो दुग्गहो फुड ? मूढा परिग्गहकए हर्णति जीवे वयंति य असचं । गिण्हंति य परदचं परमहिलं सीकुणंती य ॥७ ॥ इय सबपावठाणा[ण] कारणं वारणं सुहमईए । 'संकोडिंति य सहना तं इच्छानिग्गई काउं ॥८ ॥ १ परिएलाते स्वीक्रियते ॥ २ 'इत्तरस्य' भावपरिणदस्य एतद्विनिवृत्तितः ॥ ३ भावपरिप्रहमर्यादाम् ॥ ४ "हरं प्रती ॥ ५ स्वीकुर्वन्ति ॥ ६ सहाचयन्ति च सकाः 'तं' परिग्रहम् इच्छानिमाला ॥ प्रहविरते. स्वरूपम् KACREACANAGAR
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy