________________
।
स्थूलपरिग्रहविरतौ घरणकथानकम् ३८।
देवमहरित विरहओ कहारयणकोसो ॥ विसेसगुजाहिगारो। ॥२६९॥
SANRAKSHANAMAHARASTERNATIONA%
ॐा जे पुण इच्छाविनिवित्तिविरहिया बहुपरिग्गहारंभा । ते भूरिकिलेसा-ऽऽयासभायणं हुंति धरणो व ॥९॥
तहाहि-अस्थि गरिढमरहट्ठवरिष्टुं अरिहपुरं नाम नयरं । तं च पयंडभुयदंडावगुंडियरायलच्छिसमद्धासियवच्छहै थलो तिलोयणो [नाम] पुद्द[]वई पालेइ ।
जो निच्चनुमानिलतो धम्मकरो तह विणायगाइनओ। महिहरसिरदिपओ सच्चं उच्चदइ नियनामं ॥१॥
तस्स य रमो औसमसयणो पपईए चिय विसुद्धबुद्धिपगरिसागरभूतो भूओवरोहरहियहियतो खेमायचो नाम पहाणपुरिसो परिवसइ, वसुंधरामिहाणा य से भञ्जा, धरणो य ताण पुत्तो । तं च उच्छंगगयं एगया खेमाइचो जाव घरगणोवगतो कीलावतो अच्छह ताव भीमसेणं मुर्णि अवरेण साहुणा समेयं गोयरचरियाए परियडतं पेच्छइ । 'अहह ! किं मइविम्भमो ? सरि[सागारविप्पलंभो वा ? सच्चं वा ? जमेस पंडुसुओ असेसवीरवरिट्ठो इत्थमारीद्धकट्ठाणुट्ठाणो व दीसई' त्ति चिंतंतो सुयं मोत्तूण धाविओ तदणुमग्गेणं, सायरं पडितो भीमसेणपाएसु, भणिउं पबत्तो य-भय ! किमहं सम्मूढमई ? उयाहु स एव पंडसुतो भीमसेणो तुम ? ति । भीमसेणेण भणिय-भदन सम्मूढमई तुम, अम्हे पंच
१ भूशिक्षायामभाजनम् ॥२ "समिजा" प्रती ॥ ३ यथा त्रिलोचन:-महादेवः नित्यम् उमाया:-पार्वत्याः निलया-आश्रयः, 'धर्मकर:' धर्मस्य कारका. विनायकादिभिः नतः, महीधरशिरसि-पर्वतशिरसि पत्तपदव तथा अयमपि त्रिलोचनो राजा नित्यम् उमाया:-कीराः माधयः, धर्माः करो यस्य, विशिका पतिभिः नतः, महीधरशिरसि-शत्रुभूपालशिरसि दत्तपदधेति यथार्थाभिरूयोऽयं त्रिलोचनो राजा ॥ ४ °नपुरो प्रती ॥ ५ 'भासभस्वजनः'
निकटसम्बन्धी ॥ ६ 'रखो क प्रती ॥
॥२६९॥
CHERSAGACAS
वि भाउया पवनसामना इहई आगया बट्टामो । विम्हइयहियएण य बेजरियं खेमाइचेण-भय ! को एस वइयरो ? केहिं पंडमहुरापुरीविसयाहिवच्चं ? कहिं वा एसो मणसा वि दुकरो संजमवावारो। साहुणा भणियं-मग्गट्ठियाणं एगवयणं वा दुवयणं वा कप्पए योगें, ता कुसुमावयंसाभिहाणोववणनिवासिणो पत्थावे अम्ह गुरुणो पुच्छेञ्जासि त्ति । __अह वियप्पकप्पणावाउलो सगिहमुवगतो खेमाइचो । मुणिणो वि संमत्थियपत्थुयपओयणा पडिगया जहागय । खेमाइचो वि पुन्बुत्तचिंताइरेगेण खणं पि रई अपावमाणो वियालसमए गओ कुसुमावतंसमुजाणं । दिट्ठा बहवे साहुणो, वंदिया जहारिहं, आसीणो पुवपरिचियस्स जुहिहिलमुणिस्स समीवे । विलुत्तसिणिद्धसुद्धरूयपन्भारं तं च अज्जुणाइणो वि दट्टण सोगसंगलन्तंसुजालाविलच्छो सो भणितो तक्खणुप्प[भ]पच्चभिन्नाणेण जुहिडिलेण-भो खेमाइच। किमेवं संतप्पसि ? एवंविहपजवसाणा सब च्चिय भवडिई । खेमाइचेण भणियं-तहा चि किमेवंविहदुरणुचरचरणारंभस्स विसेसनिमित्तं ? । जुहिडिलेण भणियं-संवणवञ्जासणिनिविसेसमिमं तहा वि लेसतो साहिप्पंतं सम्ममवधारेसु
महरापाणपरतसजायबसुपजणियदेहसंतावो । दीवायणो नियाणं काउं चारवइदहणट्ठा मरिउ अग्गिकुमारो देवो होऊण सेंरियचिरवेरो । कणयमयभवण-गोउर-पायारं वारवइनयरिं १ कथितम् ॥ २ कई पं" प्रती ॥ ३ विषयाधिपत्यम् ॥ ४ कई वा प्रतौ ॥ ५ विकल्पकल्पनाव्याकुलः स्वग्रहम् ॥ ६ समर्थिराप्रस्तुतप्रबोजनौ ॥ ७ युधिष्ठिरमुनेः ॥ ८ विलुप्तस्निग्धशुखरूपप्राम्भारम् ॥ ९ शोकसालदधुजालाविलाक्षः॥ १० श्रवणव आशनिनिविशेषमिदम् ॥ ११ कथ्यमानम् ॥ १२ स्मृतचिरवरः ॥
ASMS
SANSARKAGES