________________
देवभद्दसूरिविरइओ कहारयणकोसो ॥ विसेसगुमाहिगारो। ॥२६८॥
स्थूलमैथुनविरतौ सुरप्रियकथानकम्
वरणं पडुच भणियं सुरप्पिएण-देव-गुरुपसाएण नत्थि पत्थणिजं किं पि, ता किं वरेमि ?। वाणमंतरेण वुतं-तहा वि ममाणुग्गहकए किं पि साहेसु । ततो तप्परिओसकए 'केचिरं मह आउयं १' ति पुट्ठो सो अणेण । ततो 'मासावसाणं' ति साहिऊण वमुहारं च खिविऊण गतो जहागयं वाणमंतरो । सुरपिओ वि तकालाणुरूवसविसेससंथारगदिक्खाइगहणेण उत्तिमट्ठ साहिऊण मओ संतो अच्चुयसुरसिरिं पत्तो।
इय नियदितं निमुणिऊण तं किं पि किरियमावची । जेण मुराण वि पुजओ जातो इहई पि स महप्पा ॥१॥ जे पुण एवंविहपावठाणपडिबद्धमाणसा बाद । ताणमणिवारियाओ निवडंति महावयाउ सया ॥२ ।। अपि च
प्रेशत्फणामणिमयूखशिखाभिरामा, रामा निषेवितुमभीच्छति सोऽहिभर्तुः। यद्वा युगान्तसमयोचितहव्यवाहज्वालावलीर्वपुषि वाञ्छति सभिधातुम् श्रीकण्ठकण्ठकलुषां विषवल्लरी स, निद्रातुमाश्रयति वा विरचय्य शय्याम् । यशेतसाऽप्यभिलपत्यपबुद्धिरन्यभार्यामनार्यचरितः परिभोक्तुमुस्का
॥२॥ किनयल्लिङ्गमात्रवपुरर्धमृगाकमौलिर्यदेवराडपि सहस्रभगाड़ितोऽभूत् । तत् पारदार्यमनिवार्यविपत्रिपातं, बुद्धा निमित्तमजडः कथमादधीत ?
॥३॥ १ वि भुजो प्रती ॥ २ तुयुक्तः प्रती ॥ ३ "लि यं देवराडपि सहनरगा प्रती ॥
SAKACECAKACECACKET
पारदार्यदोषावेदन
द्वारा तत्परिहारोपदेशः
॥२६८॥
पुण्यस्य पापस्य च
द्वैविध्यम्
च उदग्गसोहग्गसंगतो तं च गिलाणाइवेयावच्चकरणेण । जंपि य अकिचकरणविमुहबुद्धी तं पि समयसंसियविहिणा सुचरियपुत्राणुबंधिपुनमाहप्पेणं ति ।। छ ।
जन्नप्पिएण भणियं-भय ! किमबहारूवं पि पुग्नं संभवइ जमेवं चाह? । मुणिणा भणिय-भो देवाणुप्पिय ! पुत्रं हि दुहा बुच्चइ-एगं पुनं पुनाणुबंधि जायइ, जं रायलच्छिविच्छडभोगोवभोगसुहं संपाडितं पि तह परिणमइ जह भुजो वि पुनकिरियासरूवमणुबंधइ, जहा भरहचकवइणो; अवरं पुग्नं पावाणुबंधि, पुवमन्भुदयहेउत्तणेण संभविय पच्छा अंतुच्छदुक्खाणुबंधिपावपंकमणुसजइ, जहा बंभवत्तचकिणो सुकयसंपाडियरजसुहस्स पजते सत्तमनरयवत्तिणो त्ति, पावं पि दुहा-एगं पावाणुबंधि, जहा कालसूयरीयस्स, जीवणे मरणे य अविच्छिनपावाणुसजणाओ; अन्नं पावं पि पुत्राणुबंधि, जहा चिलाइपुत्तस्स इत्थीवहाइपावकरणे वि तदुत्तरं संभवतोदग्गवेरग्गमग्गोवगयस्स पुनपभारसंजणणं ति । - एत्थंतरे सुरप्पिओ आयन्नियपुवाणुभूयभावो जोईसरणवससविसेसपच्चक्खीकयसुकय-दुकियाणुरूवफलविवागो पञ्चजं घितुमुवडिओ। ततो भणिओ पिउणा-वच्छ ! कहवयवरिसाई सावयवयपरिवालणेण वि पडिबालेहि ताव, पच्छा दो वि कणिट्ठसुयसमारोवियकुडुंबभारा भगवतो पहासगणहरस्स समीवे पवइस्सामो । 'एवं होउ' त्ति सुरप्पिएण 'सदारसंतोसिणा होयचं' ति अब्भुगच्छिय गहियाई साहुणो समीवे बारस वि बयाई। 'सम्ममेयपालणे अम्भुञ्जओ होआसि' त्ति
१ तं च सम प्र० ।। २ सुचरितपुण्यानुवन्धिपुण्यमाहात्म्येन ॥ ३ अपुखद खं. ॥ ४ सम्भव हुदगंबरराज्यमार्गोपगतस्य ॥ ५ जातिस्मरणपक्ष। सविशेषप्रत्यक्षीकतमुकृतदुष्कृतानुरूपफलविपाकः ॥ ६ अभ्युरम्य ॥