SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ विमद्दमरिविरइओ महारयणकोसो॥ विसेसगुपाहिगारो। C554 स्थूलमैथुन विरतौ सुरप्रियकथानकम् ३७। सुचिरं तमणुसासिऊण विहरिओ अनत्थ धम्मरुई मुणिवरो । सुरपिओ वि जहापडिवन्नधम्मगुणेसुं पइदियहपवढमाणसुहभावो भावओ वि चारित्तमणुफासिंतो 'अंजं हिजो वा घरवासमुज्झामि ति संचिंतंतो दिणाई गमेह । अन्नया य सो महप्पा कजवसेण आराममुवगतो समाणो जाव कयलीलयाहरे अच्छद ताव तस्स चेव आरामस्स देवया वाणमंतरी तदीयभारियारूवं विउविय संय-लायन्नावहरियहियया पविट्ठा लयाहरं, मयणुम्मायमहिञ्जमाणी य सवियारं जंपिउं पवत्ता हे धुत्त ! गिहं मोनुं परदारं कामिउं किमिह पत्तो ? । जइ सच्चममलसीलो ता किं एगंतवासेण ? ॥१॥ सगिर चिय गुरुपुरतो सदारसंतोसमुल्लविय पुईि । इहि अणुचियचिट्ठो कह वयभंग न पाविहसि ? ॥२॥ एवं च पयंपिरं तमवलोइऊण चिंतियं सुरप्पिएण-अहो! एवंविहविलजवयणविनासेण निच्छियं न संभाविजइ मह इमा भञ्जा, कहं तविहसुकुलजाया ईर्सि पि अदिट्ठविलियाए एवमुल्लवेजा ? कहं वा एगागिणी इह आगच्छेजा ? ता अन्ना काइ तीए सरिसागारा एसा नजह । एत्थंतरे भणियं तीए-भो अञ्जपुत्त ! किमेवं चिंताउरो वसि ? न देसि पडिवयणं? न वा साइणिजणो व सम्मुहं बंधसि लक्खुलक्खं ति । अह निनिमेसचक्खुपेक्खणाइलिंगेहिं 'अमाणुसीय' ति विणिच्छिय सहासं भणियं सुरपिएण-भो महाणुभावे ! अमाणुसीए वि तुज्झ विलीणकलेवरेहिं माणुसेहिं सद्धिं को १भय यो वा ॥२ कवळा" प्र.॥३'यचेट्ठो प्र०॥ ४ अष्टमीयतया ॥ ५ अमानुषी ग्यम् ॥ ॥२६७॥ C ॥२६७॥ ERICANAHARAS एवंविहसवियारवयणवावारस्सावसरो जमेवमप्पा [स]मायासिञ्जइ ? । देवयाए जंपियं-अण पि अन्नं नियमकं कुणतो किं छुट्टसि तुम ?-ति पारद्धो तीए उवसम्गिउं । ___ अह सबहा निवियारचित्तेण तेण निच्छुढा सा लयाहरातो जायकोवसंरंभा 'रे रे दुरायार ! तहा काहं जहा अकाले चिय कालातिही हवसि' ति संलवंती असणमुवगया, साहिउं पवत्ता य वियालसमए नियभत्तुणो, जहा-अहमित्थमित्थं च सुद्धसील-समायारा वि इमिणा भणसुएण अणिच्छंती निभच्छिया असमंजसवयणेहिं ति । इमं च सोचा गरुयकोवावेगवटुंतामरिसो तम्भत्ता वाणमंतरो निसामज्झसमए सुहसिञ्जोवगयस्स भारियाए कीरमाणसरीरसंवाहणस्स सुरप्पियस्स समीवं गओ। एत्यंतरे सुरप्पिएण पुच्छिया नियमञ्जा-भद्दे ! तुम मह आरामट्टियस्स कीस आगय ? ति । तीए भणियंअञ्जपुत्त ! किमेवमणुचियं समुल्लविजइ ? किमहं कयाइ पुत्वं पि जिण-मुणिभवणातो अनहिं भमंती दिट्ठा तुमए जेणेवमघडतं भन्नइ ? । ततो आगारसंवरं काऊण मोर्णमल्लीणो सुरप्पितो। ततो बिम्हयमुबहती सा निबंध काऊण ताव ट्ठिया जाव सबो साहिओ मूलाओ तबइयरो । तं च सोचा वाणमंतरो पसंतकोवो 'अहो! कुडंगीकुडिलहिययाणं इत्थियाणं दुट्टचे?' ति विभाविंतो जोडियकरसंपुडो भणिउं पवत्तो-भो सुरप्पिय ! जहत्वामिहाण ! न केवलं नियकुलं, वसुमई वि पवित्तिया तुमए निकलंकसीलपालणेण, ता तुट्ठो हं तुह सच्चरिएण, वरं वरेसु ति । अह सुरप्पिएण विम्हइयमाणसेण भणियं-भो महाणुभाव ! को तुम १ किंवा ते परितोसकारणं ? ति । तओ वाणमंतरेण सिट्ठो चिरवइयरो। मुणियकजमज्झेणं च वर १निर्भसिता ।। २ मौनमालीनः ॥३बंशजालिकुटिलहूदयानाम् ॥ ४ 'चेट्ट' ति प्रती ॥ CRICKASSWORKINAARKACHARACROR
SR No.009701
Book TitleKaharayana Koso
Original Sutra AuthorDevbhadracharya
AuthorPunyavijay
PublisherAtmanand Jain Sabha
Publication Year1944
Total Pages393
LanguageSanskrit
ClassificationDictionary
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy