________________
S
देवभद्दसरि-५ विरइओ कहारयणकोसो॥ विसेसगुमाहिगारो। ॥२६६॥
काओ वि पबड्डियगरुयपेम्मरागाउ पायडिय सिहिणं । खोभिंति सकामकरप्पहारमाईहिं तं बाढं
॥४ ॥ अवराओ अपाणं विवाहकोण से पेणामिति । तुममेव गई सरणं नाहो ति पयंपमाणीओ
॥५॥ नवपरिमलमालहमउल-मल्लियामाइदामदाणेण । तह सवियारगिराहि मयणं दीविति अवरातो खोभिजतो वि स ताहिं एवमनिलावलीहिं सिंधु छ । लंघाविउं न तरिओ कयाइ नियनियममजायं ॥७॥
एवं च निरइयारं चउत्थमणुवयमणुपाठिंतस्स तस्स एगया कइवयपहाणपुरिसपरिवुडस्स जाइगुण-दोसर्चिताविसया जाया परोप्परमुल्लावा । तत्थ एगेण संल-बंभणा बन्नाणं पहाणा, वेयरहस्सपढणातो । अनेण जंपियं-अणुचियमिम, बंभणाणं जम्माणतरमेव मिक्खाभमणाइणा निवाहसंभवातो कहं पाहन्नं । अवरेण भणियं-वइस्सा चेव सोहणा, नीसेसलोगकञ्जकरणेण सया वि उवयारिभावाओ । अन्नेण वञ्जरियं-किमेसिं कम्मयरप्पायाणं वरागाणं संलहणिजं ? सबहा सुद्दाण सुंदेरेमुदा अउबा का वि, जेण बंभणाइणो वि तदुवजीवणातो निव्वहंति, सवाऽऽसमाणं च उपटुंभकारिणो हवंति । अवरेण बागरियं-अलाहि सबेसि पि एयाण संकहाए, वनाणं खतिओ चिय वाणिजो, जप्पभावेण सुहेण नियमंदिरगयाओ पयाओ धम्म-उत्थ-कामेसु वर्दति ति । सलहियमिमं सवेहिं । जातो य जयमालिणो थेवमित्तो जाइमओ, न य सरिओ विसेसकिचकाले वि। पंचपरमेट्ठिमंतुचारणं च कुणतो पंचत्तमुवगतो एसो उववनो सोहम्मे देवत्तणेणं । तत्तो य चुतो भो जनप्पिय | संपर्य एस सुरपिओ नाम तुह सुओ बट्टइ । जं च एसो माहणकुले संभूओ तं पुवकयजाइमयदोसेण । जं
१ प्रकटप्प स्तनम् ॥ २ अर्पयन्ति ॥ ३ 'रसमु खं० ॥ ४ श्लाघनीयम् ॥ ५ सुंदरेण मु ख० । सौन्दर्यमुद्रा ॥ ६ सर्वाश्रमाणाम् ।।
स्थूलमैथुनविरतौ सुरप्रियकथानकम् ३७।
ONMARCRACTICk
[॥२६६॥
CEO
SAXHIKARANASAC545
महावेरविरोयणुद्दीरणारणिनिविसेसपररामारमणसंभवो भवोहदुहकारी अणस्थसत्थो एसो एवं वियंभइ । जयमालिणा भणियं-रागिणो हि पुरिसा एवंविहावयाणं गोयरगया चेव, तुम्मे पुण तबइयरदूरवत्तिणो वि कीस ससोग व लक्खिजह । मुणिणा भणियं-एवमेयं, केवलं 'मझ सहोयरो वि भविय एस जैसरियपंचनमोकारो विवजई' ति मणागमित्थं संतावो अवरज्झइ । 'अहो! बलेवं नालसंबंधो, जमेवं संगचागिणो वि बिहुरिजंति' ति चिंतंतो अचंतं परदारपरिहाराभिमुहमई जयमाली मुर्णि नमिऊण भणइ-भयवं! सदारसंतोसो च्चिय काउमुचिओ, परं 'विसमा कजगह' ति ता देह परदारनिवित्तिं ममं ति । साहुणा भणियं-जुत्तमेयं, को दिडदोसं कजं सैयन्नो काउमुच्छहेजा ? केवल एयविरइसरूवं ताव बुज्झसुओरालिय वेउबियमेया दुविहं हि जाण परदारं । वेठब्वियममरिच्छि ओरालियमवि य दुविगप्पं
॥१ ॥ तिरिय-नरइस्थिभेया तत्थ परिस्थि विवजमाणस्स । नियदारतोसिणो वि हु अइयारा हुँतिमे पंच ॥ २ ॥तहाहिवजह इत्तिरिय-ऽपरिग्गहियागमणं अणंगकीडं च। परवीवाहकरणं कामे तिवामिलासं च अयणस्सीला इह इत्तिरी उ भाडीपयाणसंगहिया । वेसा तं थोयदिणे सेवंतो कुणइ अइयार
॥४ ॥ अपरिग्गहिया वेसेव अवरपुरिसस्स पैग्गहियभाडी । कुलनारी वाऽणाहा ताणं गमणे वि अइयारो आलिंगणाइचेहूँ नह-दंतनिवायमवि य सवियारं । परदारविसयमाहू अणंगकीड ति अइयारं
॥ ६ ॥ १ वैयग्निः इति प्र. टिपणी । महारविरोचनोदीरणारणिनिर्विशेषपर रामारमणसम्भवः ॥ २ रणनि' सं. प्र. ॥ ३ भस्मृतपश्चनमस्कारः ॥ ४ लचनाल' . ॥ ५ कर्णः' विद्वान् ॥ ६ कियं अमरश्रियम् ।। ७ परिज्ग' सं. ॥
CARALA5%
चतुर्थाणुव्रतस्य स्वरूपं तदतिचाराश्व
E0%