Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 291
________________ देवभद्दसूरिविरइओ कहारयणकोसो ॥ विसेसगुमाहिगारो। ॥२६८॥ स्थूलमैथुनविरतौ सुरप्रियकथानकम् वरणं पडुच भणियं सुरप्पिएण-देव-गुरुपसाएण नत्थि पत्थणिजं किं पि, ता किं वरेमि ?। वाणमंतरेण वुतं-तहा वि ममाणुग्गहकए किं पि साहेसु । ततो तप्परिओसकए 'केचिरं मह आउयं १' ति पुट्ठो सो अणेण । ततो 'मासावसाणं' ति साहिऊण वमुहारं च खिविऊण गतो जहागयं वाणमंतरो । सुरपिओ वि तकालाणुरूवसविसेससंथारगदिक्खाइगहणेण उत्तिमट्ठ साहिऊण मओ संतो अच्चुयसुरसिरिं पत्तो। इय नियदितं निमुणिऊण तं किं पि किरियमावची । जेण मुराण वि पुजओ जातो इहई पि स महप्पा ॥१॥ जे पुण एवंविहपावठाणपडिबद्धमाणसा बाद । ताणमणिवारियाओ निवडंति महावयाउ सया ॥२ ।। अपि च प्रेशत्फणामणिमयूखशिखाभिरामा, रामा निषेवितुमभीच्छति सोऽहिभर्तुः। यद्वा युगान्तसमयोचितहव्यवाहज्वालावलीर्वपुषि वाञ्छति सभिधातुम् श्रीकण्ठकण्ठकलुषां विषवल्लरी स, निद्रातुमाश्रयति वा विरचय्य शय्याम् । यशेतसाऽप्यभिलपत्यपबुद्धिरन्यभार्यामनार्यचरितः परिभोक्तुमुस्का ॥२॥ किनयल्लिङ्गमात्रवपुरर्धमृगाकमौलिर्यदेवराडपि सहस्रभगाड़ितोऽभूत् । तत् पारदार्यमनिवार्यविपत्रिपातं, बुद्धा निमित्तमजडः कथमादधीत ? ॥३॥ १ वि भुजो प्रती ॥ २ तुयुक्तः प्रती ॥ ३ "लि यं देवराडपि सहनरगा प्रती ॥ SAKACECAKACECACKET पारदार्यदोषावेदन द्वारा तत्परिहारोपदेशः ॥२६८॥ पुण्यस्य पापस्य च द्वैविध्यम् च उदग्गसोहग्गसंगतो तं च गिलाणाइवेयावच्चकरणेण । जंपि य अकिचकरणविमुहबुद्धी तं पि समयसंसियविहिणा सुचरियपुत्राणुबंधिपुनमाहप्पेणं ति ।। छ । जन्नप्पिएण भणियं-भय ! किमबहारूवं पि पुग्नं संभवइ जमेवं चाह? । मुणिणा भणिय-भो देवाणुप्पिय ! पुत्रं हि दुहा बुच्चइ-एगं पुनं पुनाणुबंधि जायइ, जं रायलच्छिविच्छडभोगोवभोगसुहं संपाडितं पि तह परिणमइ जह भुजो वि पुनकिरियासरूवमणुबंधइ, जहा भरहचकवइणो; अवरं पुग्नं पावाणुबंधि, पुवमन्भुदयहेउत्तणेण संभविय पच्छा अंतुच्छदुक्खाणुबंधिपावपंकमणुसजइ, जहा बंभवत्तचकिणो सुकयसंपाडियरजसुहस्स पजते सत्तमनरयवत्तिणो त्ति, पावं पि दुहा-एगं पावाणुबंधि, जहा कालसूयरीयस्स, जीवणे मरणे य अविच्छिनपावाणुसजणाओ; अन्नं पावं पि पुत्राणुबंधि, जहा चिलाइपुत्तस्स इत्थीवहाइपावकरणे वि तदुत्तरं संभवतोदग्गवेरग्गमग्गोवगयस्स पुनपभारसंजणणं ति । - एत्थंतरे सुरप्पिओ आयन्नियपुवाणुभूयभावो जोईसरणवससविसेसपच्चक्खीकयसुकय-दुकियाणुरूवफलविवागो पञ्चजं घितुमुवडिओ। ततो भणिओ पिउणा-वच्छ ! कहवयवरिसाई सावयवयपरिवालणेण वि पडिबालेहि ताव, पच्छा दो वि कणिट्ठसुयसमारोवियकुडुंबभारा भगवतो पहासगणहरस्स समीवे पवइस्सामो । 'एवं होउ' त्ति सुरप्पिएण 'सदारसंतोसिणा होयचं' ति अब्भुगच्छिय गहियाई साहुणो समीवे बारस वि बयाई। 'सम्ममेयपालणे अम्भुञ्जओ होआसि' त्ति १ तं च सम प्र० ।। २ सुचरितपुण्यानुवन्धिपुण्यमाहात्म्येन ॥ ३ अपुखद खं. ॥ ४ सम्भव हुदगंबरराज्यमार्गोपगतस्य ॥ ५ जातिस्मरणपक्ष। सविशेषप्रत्यक्षीकतमुकृतदुष्कृतानुरूपफलविपाकः ॥ ६ अभ्युरम्य ॥

Loading...

Page Navigation
1 ... 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393