Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 289
________________ S देवभद्दसरि-५ विरइओ कहारयणकोसो॥ विसेसगुमाहिगारो। ॥२६६॥ काओ वि पबड्डियगरुयपेम्मरागाउ पायडिय सिहिणं । खोभिंति सकामकरप्पहारमाईहिं तं बाढं ॥४ ॥ अवराओ अपाणं विवाहकोण से पेणामिति । तुममेव गई सरणं नाहो ति पयंपमाणीओ ॥५॥ नवपरिमलमालहमउल-मल्लियामाइदामदाणेण । तह सवियारगिराहि मयणं दीविति अवरातो खोभिजतो वि स ताहिं एवमनिलावलीहिं सिंधु छ । लंघाविउं न तरिओ कयाइ नियनियममजायं ॥७॥ एवं च निरइयारं चउत्थमणुवयमणुपाठिंतस्स तस्स एगया कइवयपहाणपुरिसपरिवुडस्स जाइगुण-दोसर्चिताविसया जाया परोप्परमुल्लावा । तत्थ एगेण संल-बंभणा बन्नाणं पहाणा, वेयरहस्सपढणातो । अनेण जंपियं-अणुचियमिम, बंभणाणं जम्माणतरमेव मिक्खाभमणाइणा निवाहसंभवातो कहं पाहन्नं । अवरेण भणियं-वइस्सा चेव सोहणा, नीसेसलोगकञ्जकरणेण सया वि उवयारिभावाओ । अन्नेण वञ्जरियं-किमेसिं कम्मयरप्पायाणं वरागाणं संलहणिजं ? सबहा सुद्दाण सुंदेरेमुदा अउबा का वि, जेण बंभणाइणो वि तदुवजीवणातो निव्वहंति, सवाऽऽसमाणं च उपटुंभकारिणो हवंति । अवरेण बागरियं-अलाहि सबेसि पि एयाण संकहाए, वनाणं खतिओ चिय वाणिजो, जप्पभावेण सुहेण नियमंदिरगयाओ पयाओ धम्म-उत्थ-कामेसु वर्दति ति । सलहियमिमं सवेहिं । जातो य जयमालिणो थेवमित्तो जाइमओ, न य सरिओ विसेसकिचकाले वि। पंचपरमेट्ठिमंतुचारणं च कुणतो पंचत्तमुवगतो एसो उववनो सोहम्मे देवत्तणेणं । तत्तो य चुतो भो जनप्पिय | संपर्य एस सुरपिओ नाम तुह सुओ बट्टइ । जं च एसो माहणकुले संभूओ तं पुवकयजाइमयदोसेण । जं १ प्रकटप्प स्तनम् ॥ २ अर्पयन्ति ॥ ३ 'रसमु खं० ॥ ४ श्लाघनीयम् ॥ ५ सुंदरेण मु ख० । सौन्दर्यमुद्रा ॥ ६ सर्वाश्रमाणाम् ।। स्थूलमैथुनविरतौ सुरप्रियकथानकम् ३७। ONMARCRACTICk [॥२६६॥ CEO SAXHIKARANASAC545 महावेरविरोयणुद्दीरणारणिनिविसेसपररामारमणसंभवो भवोहदुहकारी अणस्थसत्थो एसो एवं वियंभइ । जयमालिणा भणियं-रागिणो हि पुरिसा एवंविहावयाणं गोयरगया चेव, तुम्मे पुण तबइयरदूरवत्तिणो वि कीस ससोग व लक्खिजह । मुणिणा भणियं-एवमेयं, केवलं 'मझ सहोयरो वि भविय एस जैसरियपंचनमोकारो विवजई' ति मणागमित्थं संतावो अवरज्झइ । 'अहो! बलेवं नालसंबंधो, जमेवं संगचागिणो वि बिहुरिजंति' ति चिंतंतो अचंतं परदारपरिहाराभिमुहमई जयमाली मुर्णि नमिऊण भणइ-भयवं! सदारसंतोसो च्चिय काउमुचिओ, परं 'विसमा कजगह' ति ता देह परदारनिवित्तिं ममं ति । साहुणा भणियं-जुत्तमेयं, को दिडदोसं कजं सैयन्नो काउमुच्छहेजा ? केवल एयविरइसरूवं ताव बुज्झसुओरालिय वेउबियमेया दुविहं हि जाण परदारं । वेठब्वियममरिच्छि ओरालियमवि य दुविगप्पं ॥१ ॥ तिरिय-नरइस्थिभेया तत्थ परिस्थि विवजमाणस्स । नियदारतोसिणो वि हु अइयारा हुँतिमे पंच ॥ २ ॥तहाहिवजह इत्तिरिय-ऽपरिग्गहियागमणं अणंगकीडं च। परवीवाहकरणं कामे तिवामिलासं च अयणस्सीला इह इत्तिरी उ भाडीपयाणसंगहिया । वेसा तं थोयदिणे सेवंतो कुणइ अइयार ॥४ ॥ अपरिग्गहिया वेसेव अवरपुरिसस्स पैग्गहियभाडी । कुलनारी वाऽणाहा ताणं गमणे वि अइयारो आलिंगणाइचेहूँ नह-दंतनिवायमवि य सवियारं । परदारविसयमाहू अणंगकीड ति अइयारं ॥ ६ ॥ १ वैयग्निः इति प्र. टिपणी । महारविरोचनोदीरणारणिनिर्विशेषपर रामारमणसम्भवः ॥ २ रणनि' सं. प्र. ॥ ३ भस्मृतपश्चनमस्कारः ॥ ४ लचनाल' . ॥ ५ कर्णः' विद्वान् ॥ ६ कियं अमरश्रियम् ।। ७ परिज्ग' सं. ॥ CARALA5% चतुर्थाणुव्रतस्य स्वरूपं तदतिचाराश्व E0%

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393