________________
देवमहरि-3 विरहओ कहारयणकोसो॥ मिसेसगुपाहिगारो। ॥२६॥
नगरजणस्स य पेच्छंत्तस्स पविट्ठो पोक्खरणीए । पवेससमणंतरमेव खंडाखंडि काऊण खद्धो छुहाकिलंतेहिं मच्छाइदुहृसत्तेहिं । 'एगो पडिपंथी जमपुरपंथं पवन्नो' त्ति परितुद्वेण रन्ना भणिओ परसरामो-भद्द ! तुम पि एवंविहविहाणेण अप्पणीकाऊण गिण्हसु एयं ति । 'जं देवो आणवेई' त्ति भणिऊण ण्हातो सेयपरिहियवत्थो अक्खुद्धचित्तो पंचपरमेट्टिमंतमणुसरंतो पुक्खरणी पविसिउमाढतो।।
अह सोवाणतलाओ जा चरणं सो ठवेह सलिलंतो। ता चलणडओ ठवियपट्ठिमभुट्टितो मगरो ॥१ ॥ तो तदुवरि मुक्ककमो सलिलेणं थोवमवि अंछिप्पंतो। भमिओ पोक्खरणिं कमल-कुवलयाई य घेतूण ॥२॥ अहह ! महच्छरियमिमं ति जंपिरेणं च नयरलोएण । दंसिजंतो अंगुलिसएहिं तत्तो विणिक्खंतो
॥ ३ ॥ अह अक्खयदेहं मंगरपट्टिमुज्झिय समागयं द₹ । तं खोणिवई अप्पत्तवंछिओ चिंतए एवं
॥ ४ ॥ एत्तो हढेण गिण्हामि जइ इमं निच्छियं अलंकारं । ता रुभिउ न तीरइ अवजसपंसू पसरमाणो.
॥ ५ ॥ इय होउ ताव पेसेमि नियगिहे इममिमं च पुरलोयं । पच्छा किं पिउवाय काउं एयं गहिस्सामि ॥ ६ ॥
एत्थंतरे सेट्टिणा विनतो राया-देव ! न होइ एस महाणुभावो परसुरामो सामन्नो, किंतु कंपिल्लंभूवईअमच्चपुत्तो, अलंकारावहरणनिमित्तेणेव एत्तियं देसमणुपत्तो, ता पसायं काऊण समप्पेह अलंकारं, जहोचियं सम्माणिऊण विसञ्ज संहाण-न्ति । राइणा जंपियं-एवं कीरइ, केवलं भुजो विनवेन्जासि । 'जं देवो आणवेई' त्ति गया सबे जहागयं । राइणा
१ आत्मीकृत्य ॥२ अस्पृश्यमानः ।। ३ मकरपृष्ठिमुग्शित्वा ॥ ४ रोद्धम् ॥ ५ ल्लनरवई प्र० ॥६"ह सट्ठाणे ति प्र. ॥ ७ स्व स्थानम् ॥
वास्थूलादत्त
विरतौ फरुसरामकथानकम् ३६।
SASARE+
H॥२६॥
KAKK+KARANASAKARANISEARRINARRRRAKASARO
तविहविरईगहणे वि नो गुणो थेवतो वि संभवइ । अवि सकलंकायरणम्मि पञ्चवाओ ममं व भवे ॥२॥
फरसरामेण भणियं-भयवं! एवमेयं, केवलं तुम्ह दंसणाणुभावेण सिज्झिही अक्खंडियमिमं । ततो साहुणा दिना अदिनादाणस्स विरई । ततो सो कैयकिच्चमप्पाणं मनंतो वंदिऊण साहुं पविट्ठो नयरमज्झे ! वणियपहाणेण जयदेवसेट्टिणा समं च कओ परिचतो । जाओ य पइदिणदसणेण 'सुगुणो' त्ति तम्मि पैक्खवातो सेट्टिस्स। ___अमम्मि य दियहे तेण समं सेट्ठी गओ पोक्खरणिं । कयमुहविसुद्धि-करचरणपक्खालणो य तप्पएसे च्चिय अंगुलीगलियमहामोल्लमुद्दारयणो पट्टिओ सगिहं । तं च परसुरामो घेत्तूण लग्गो तदणुमग्गेण । अह जाव गेहं न पावइ सेट्ठी ताव मुद्दारयणवियलमंगुलिं पलोइऊण जायगरुयदेहदाहो इओ तओ पलोइंतो वलिओ तेहिं चेव पएहिं पच्छाहुतं । मुणियाभिप्पारण य पुच्छिओ परसरामेण सेट्ठी-किमेवं बाउल व पच्छाहुत्तं ओसकसि ? ति । सेट्ठिणा भणियं-बच्छ! मुद्दारयणं कहिं पि पब्भहूँ न नजइ । 'वीसस्थो होसु' ति भणिरेण य तैमोप्पियं परसुरामेण । तैकालविढत्तं व तं मनंतो परितुट्ठो सेट्ठी पुच्छह-वच्छ ! कहिं लद्धमिमं ? ति । तेण भणियं-पोक्खरणीतडे ति । 'अहो ! अज वि अणवगासो कलिकालस्स, अविच्छेओ सुपुरिसचरियस्स, जत्थ एवंविहा महाणुभावा रेणुं व अवगणियपरधणा सक्खा दीसंति' ति विभाषितो सेट्ठी पविट्ठो नियभवणं । इयरो वि गओ सठाणम्मि ।
.१ स्तोकोऽपि ॥ २ कृतकृत्यम् आत्मानम् ॥ ३ परिचयः ॥ ४ पक्षपातः ॥ ५ मुबारत्मविकलामगुलिं प्रलोक्य ।। ६ व्याकुल इव पक्षान्मुख अवष्वाकसे ॥ ७ तमपि प्र० । तदर्पितम् ॥ ८ तत्कालार्जितमिव ॥
RS+ACTONCE%ACARANARASWER