________________
देवभद्दसूरिविरइओ
कहारयण
कोसो ॥ विषयमाहिगारो ।
॥२५९॥
*% *% *% *
----
अवरवासरे पंढरपडकयावगुंठणस्स परसुरामस्त सेट्ठिसमीवे उवविस्स सो कालियासुओ दासो तं अण राइणो आभरणं चेतुमागओ तं पएसं । 'पुरपहाणो' त्ति दंसियं सेट्ठिस्स । 'महामोल्लं नरिंदा चेव घेत्तु पारिंति एवं ' ति पसंसियं सेट्ठिणा । अह ससंभ्रमं विष्करियच्छिणा पेच्छंतेणं फरुसरामेणं तं च दासो य पञ्चभिजाणिऊण सवणमूले सिट्ठी तेव्वृत्तंतो सबो सेट्ठिस्स । संभासिओ य एसो – रे कालियासुय ! कत्तो आगतो सि १ चि । 'अहह ! कहं एसो अमच्चसुतो ?' ति मुणंतेण वि आगारसंवरं काऊण अपञ्चभिजाणमाणेणं व जंपियमणेण भद्द ! को तुमं ? कैत्तोच्चयं वा मए सह पञ्चभिजाणं ? ति । परसुरामेण भणियं -रे मुद्ध ! थोर्वेदिणावगमे वि विस्सुमरियं ? किमम्ह पिउणो कंपिल्लपुर परमेसरामच्चस्स दासो न हवसि तुमं ? । तेण भणियं सरिसाकारदंसणेण विप्पलद्बो सि, अनो कोइ सो, अहं हि तं पुरं सुमिणे त्रि न पेच्छतो त्ति कत्तोच्चयं दासत्तं ? । सेट्टिणा भणियं - होउ ताव, तुमं भद्द ! सासु- - कत्थ वत्थवो ? कस्स वा एस अलंकारो ? कहं वा लब्भइ ? ति । तेणावि घिट्टिमामेण भणियं - अहं हि रोहणाहिवइणो सेबगो गंगो नाम, सामिणो आएसेण तदलंकारं विकिणिउवागतो, सुवनलक्खेण एस विकिणियो त्ति । सेट्टिणा भणियं-रे रे मुद्धमुह ! मिच्छे पि भासिउं न बुज्झसि ।
तुच्छं पि रयणमेयस्स लहइ कणयस्स लक्खमेकेकं । किं पुण तस्समुदातो के लहेज ? को इय बियाणेजा ? ।। १ ।।
६ * * एतचि
१ विस्फारिताक्षेण ॥ २ तद्वृत्तान्तः ॥ ३ कुतस्त्यं वा मया सह प्रत्यभिज्ञानम् ॥ ४ स्तोकदिनापगमे ॥ ५ घार्यावष्टम्भेन ॥ हमध्यवती पाठः सं० प्रतौ पतितः ॥
॥ २ ॥ || 2 || ॥ ४ ॥ ॥ ५ ॥
॥ ६ ॥
अह अणुवलद्वाभरणो सहुलिमादाय 'अन्नाओ अन्नाओ' त्ति सो वाहूरंतो गतो राउलं । पुच्छिओ रन्ना — किमेयं १ ति । सिडो तेण आभरणावहारवृतो । ततो आणाविओ सेट्ठी फरुसरामो य, पुच्छिया य तैवइयरं । आमूलाओ चिय सिट्टो परसरामेण तवइयरो । खित्ता राहणा कालियासुयम्मि दिट्ठी । तेण भणियं - देव ! सर्व असच्चमेयमुलवह परघणगहणाभिलासेण एसो, एत्थत्थे दुट्ठदेवयाए वि पुरतो अप्पाणमहं विसोहेमि त्ति । ततो कोऊहल्लेण आणाविऊण पलोइओ सो अलंकारी राहणा । जाओ से तग्गहणाभिलासो । भणिओ य कालियासुओ - अरे ! जइ सच्चं मुँह संतिओ एसो निद्दोसो य [तुमं] ता इमं चंडियादेवयं एत्तो दुट्ठमच्छ कच्छभ मगरागरभूयाओ पुक्खरणीओ अंगाह- सच्छसलिलपडिहच्छातो कमल- कल्हार-सयवत्ताई आहरिऊण एसु ति । इमं च सोचा दुट्ठो वि घिट्टिमाए सच्चसावणं काऊण कालावलोइय व राइणो
रयणाणमागरो रोहणी ति एक इमं भणियमुचियं । जं पुण तम्मुलवणं तं नजइ सहा मिच्छा अहवा कस्सर चिरसुकयसालिणो वंचणापगारेण । पंत्तमिमं मुंहविडं कहमेसो जाणउ वरागो १ सोऊण इमं रुट्टो सो भणइ किमेवमणुचियं वयसि १ । सो हं जो परसंतियमाभरणं देमि हरिऊण १ ता होउ सेंमप्पह मज्झ संतियं एयमन्नहिं जामि । तुम्हारिसजणजोगे जीयस्स वि होइ परिहाणी सेट्ठी तमप्पमाणो पडिसिद्धो तयणु फरुसरामेण । सो चेव अम्ह दासो चोरो त्ति पर्यापमाणेण
१ ‘तन्मूल्ययनम्' तम्मूल्यकरणमित्यर्थः ॥ २ प्राप्तमिमं मूल्ययितुम् ॥ ३ मोल्ल प्र• ॥ ४ समर्पयत मम सरकम् ॥ ५ शाखामादाय 'अन्यायः अन्यायः ॥ ६ तयतिकरम् ॥ ७ तव सत्कः । ८ अगाधस्वच्छ सलिलपूर्णात् ॥ ९ पूपसित्ति खं० ॥
स्थूलादत्तविरतौ
फरुसरामकथानकम् ३६ ।
॥२५९॥