________________
देवभहसरिविरइओ कहारयण
कोसो ॥ विसेसगुपाहिगारो। ॥२५८॥
विरतौ फरुसरामकथानकम् ३६।
**************
इमं च सोचाऽणुसरियपुत्वभवो हं तदुक्कयक्खवणत्थं पक्वजं पवनो, विविहतवोविसेसेहिं य अप्पाणं झोसिंतो एवं विहरामि त्ति | तहातइयत्वयमुद्धिकए अणणुनाय तरूण छायं पि । बजेमि नो तणाइ वि गिहामि परेण अविदित्रं
॥१॥ अणुजाणाविय खेत्ताहिवं च सुन्नं गिहं सुसाणं च । सेवेमि सबकालं चिरदुकडमणुसरंतो हं ॥२॥ छ ।। इय सोउं संविग्गो मंतिसुओ नमिय साहुणो चलणे । भत्तिभरनिभरंगो थोउं एवं समाढतो ॥१॥
तुममिह परमिको पूणिजाण पुजो, सयलगुणनिहाणं वट्टसे तं च एको। तुह जसनिवहोऽयं हार-नीहारगोरो, दससु दिसिमुहेसुं वित्थरंतो न माइ अहमवि नणु धन्नो दुक्खसिंधुं च तिन्नो, तुह पयपउमाणं जो समीवम्मि पत्तो ।
हरि-मिहिर-विरिंचीणं पि अप्पं अणप्पं, सुकयसमुदएणं नूण मन्नामि दूरं एवं सुचिरं धुणिय साहुचलणकमलुच्छंगारोवियसिरोमंडलो फरसुरामो पयंपद-भयवं! ममं पि अदिमादाणस्स देहि जावजीवियं निवित्ति, तुह वित्तंतसवणातो नियत्तं घरवासाओ वि मम मणं, किं पुण अदिनादाणाउ ? ति । मुणिणा भणिय
कसरेहिं व उक्खिप्पंति रहसभरतरलिएहिं गरुयभरा । अद्धपहे चिय मुचंति नवरि खिनेहि केहिं पि ॥१॥
१ र एको प्र०॥ २ आत्मानं 'अनल्पम्' अन्यूनम् , समानमिति यावत् ॥ ३ स्तुत्वा साधुचरणकमलोत्सझारोपितशिरोमण्डलः ॥ ४ "कल्होडेहिं" इति प्र० टिप्पणी । अधमवलीवरित्यर्थः, उरिक्षप्यन्ते ॥
ASHASASAKACANCERARANCE%
॥२५८॥
अदत्तविरतेरतिचाराः तत्स्वरूपं च
****%%%ARKARI
वजह इह तेनाहड तकरजोगं विरुद्धरजं च । कूडतुल कूडमाणं तप्पडिरूवं च ववहारं
॥ १ ॥ तेनाहडं ति चोरेहिं आणियं चोरिऊण परदवं । काणक्कएण लिंतो लोमेणं अइयरह विरई।
॥ २ ॥ वावारेई चोरे किं चिट्ठह ? नेव चोरियं कुणह ? । उद्धारदाणतो वा तकरजोगो त्ति अड्यारो
॥ ३॥ नियराहणो विरुद्धो जो राया तं वएज लोमेण । नियपहुपडिसिद्धो विहु अइयारे व तइए
।। ४ ।। ऊणमहियं व कूडं माणं व तुला व होञ्ज तो तेहिं । दितो गिण्हंतो वा अइयार सेवइ चउत्थं
॥ ५ ॥ तेण घय-वीहिणा वा सरिसागारं बसा-पलंजाइ । जम्मि चवहारम्मितं तप्पडिरूवववहार
॥ ६ ॥ अहवातप्पडिरूवं नव-जुनधनपमुहाण मीलणेण फुडं। पवरं ति ववहरंतो पंचममइयारमणुसरइ
॥ ७ ॥ इय तेसु अइयारेसु एवं भावणा-तेनाहडं काणकएण पच्छन्नं गिण्हंतो चोरिक्कातो वयभंगे वइ, 'वाणिजमेयं मए कीरइ न चोरिक' ति वयसावेक्खत्तणेणं पुण नो भंगो, एवं च से भंगा-ऽभंगरूवो अइयारो त्ति १ । तकरजोगो वि जह वि दुविहतिविहपडिवनचोरिकविरहणो पयडो च्चिय भंगो, तहा वि 'कीस निव्वावारा अच्छह ? जे नस्थि तमहं देमि, आणीयं विकिणेमि य' इच्चाइ चोरे वावारिंतो वि नियबुद्धीए तबावारणं परिहरइ ति वयसावेक्खत्तणेण अईयारो त्ति २ । विरुद्धरजाइक्कमो वि जइ वि "सामी-जीवाद, तित्थयरेणं तहेव य गुरूहि ।" इच्चाइयणातो अदिनादाणलक्खणजोगेण रायदं
१ लान्' आददानः ॥ २ "हिणो बा . प्र. ॥ ३ द्विविधत्रिविधप्रतिपन्न चौर्यविरतेः ॥ ४ जन्मस्थि सं० ॥ ५ इयर ति सं० ॥ ६ वहणा" खं० ॥