Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
इति स्वतुल्य द्रविणापहारे, दुःखं परेषामपि लक्षयित्वा । स्वमेऽपि नैवान्यधनापहारबुद्धिं विदध्याद् विबुधः कदाचित्
॥ ४ ॥ इति श्रीकथारत्नकोशे तृतीयाणुव्रतगुणचिन्तायां फरसरामकथानकं समाप्तम् ।। ३६ ।।
॥
देवमहरिविरहओ कहारयणकोसो।। विसेसगुमाहिगारो।
स्थूलमैथुनविरतौ
सुरप्रिय| कथानकम्
३७। मैथुनविरतेः स्वरूपम्
॥२६
॥
पाणिवहाँइनिवित्ती सोहं पाउणइ जं विणा नेव । मेहुणनिवित्तिविसयं तं तुरियमणुवयं वोच्छ मिहुणस्स कम्म मेहुणमहम्मकम्माण मूलपारंभो । थंभो य दुग्गदुग्गइबहुभूमियगरुयगेहस्स
॥ २ ॥ मेहुणसनाभिरओ नवलक्ख बहेइ सुदुमजीवाणं । तैत्तायकणयनलियापवेसनाएण पयडमिणं
॥ ३ ॥ जो एत्तो विरयमणो तं देवा वि हुनमंति भत्तीए । सिज्झंति मंत-विजा य तस्स दूरं दुसज्झा वि ॥४ ॥ पाणिवप्पमुहाणं उस्सग्ग-ऽववायतो अणेगंतो । दिट्ठो न मेहुणे पुण रागाईणं हि सम्भावा
॥ ५॥ कुणउ तवं पढउ सुयं भुंजउ तरुपडियपंडुपत्ताई । जइ महई मेहुणं तो सो न मुणी केवलं वसणी जे के जयम्मि गया परं पसिद्धिं च परममभुदयं । पञ्जन्तं वा परमं तं मेहुणचागमाहप्पं ।
॥ ७ ॥ पासम्मि नेव सप्पइ सप्पो दूरं सरंति य पिसाया । डकारडामराओ वि डाइणीओ न बाहिति
॥८ ॥ १ 'हाउ नि सं० प्र० ।। २ अधर्मकर्मणाम् ॥ ३ ततायःकनकनलिकाप्रवेशज्ञातेन ॥ ४ कासति ॥ ५ जतं वा सं० प्र० ॥ |६ बाधयन्ति ।
॥२६॥
XACCRHAARAKASCAMERASNORNSARKAXAXACAN
SACARRANA%A4%AKSARASACRONACHARACHAR
दुट्ठा चि हु अणुकूला हवंति पसमंति दुनिमित्ताई। मेहुणविरंयमणाणं नरसीहाणं किमिह चीजं? ॥९॥ पडिपुनभनिरया लहंति मणवंछियं किमच्छरियं । परदारवजिणो वि हु अअंति सुहं सुरपिउ ॥१०॥
तहाहि-अस्थि मगहाविसयप्पहाणं रायगिहं नाम नयरं । जं च अणवरयजयगुरुवीरजिणविहरणपसंतमारि-दुन्भिक्खाइदुक्खनिवह, निस्सीमसम्मत्तगुण विम्हइयसुरवइस लहियमहारायसेणियसच्चरियकुसलथेरनरं, निदरिसणं व सेसनयराणं, ठाणं व अच्छरियाणं, उप्पत्तिपयं व धम्मस्स । तत्थ य वत्थत्वो तिवैग्गसंपाडणपहाणवावाराणुगओ महुसूयणो व निग्गहियनरयावाओ सुदरिसणसमलंकिओ य जनप्पिओ नाम बंभणो अहेसि । जेण य पहासगणहरस्स पबजोवगयस्स समीवे 'बंधवो' त्ति संसारियपडिबंधमुव्वहंतेण भावसारं पडियन्त्रो महावीरजिणो देवबुद्धीए, सुतवस्सिणो य गुरुत्तणेण, सहायरमणुव्वयाइधम्मपडिवालणपरो य अच्छई। तस्स य वासिङ्कसगोत्ता जन्नजसा नाम भजा । पुत्तो य पुचजम्मबाल-गिलाणाइपडियरणावञ्जियसुकयसंभारो सुरप्पिओ ताणं । कलाकोसल्लेण देहोवचएण उदग्गसोहग्गगुणेण य वड्डिमणुपत्तो, परिणाविओ य अणुरूवकुलप्पसूर्य दुहियरं एसो।
अवरवासरे य देववंदणस्थमागच्छंतो धम्मगई नाम सुतवस्सी ओहिन्नौणमुणियभूय-भविस्स-बट्टमाणो भगवया पहा
१'रइम' सं० ॥ २ अनवरतजगद्गुरुचीरजिनविहरणप्रशान्तमारिदुर्भिक्षादिदुःखनिचई निस्सीमसम्यक्त्वगुणविस्मितसुरपतिलापितमहाराजश्रेणिकसनरितकुशलस्थविरनरम् ॥ ३ त्रिवर्गसम्पादनप्रधानण्यापारानुगतः ॥ ४ मधुसूदनपक्षे निगृहीतनरकासुरापाय: सुदर्शनाख्यचकालतच, अन्यत्र निगृहीतनरकगत्यपायः सम्यग्दर्शनाल तथ ॥ ५ अवधिज्ञानज्ञातभूतभविष्यमान: ॥

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393