Book Title: Kaharayana Koso
Author(s): Devbhadracharya, Punyavijay
Publisher: Atmanand Jain Sabha
View full book text
________________
देवभइसरिकिरहओ कहारयणकोसो । विसेसगुमाहिगारो। ॥२५५॥
KARAN
स्थूलादचविरतौ फरुसरामकथानकम् ३६॥
एवं च सो पिउणाऽणुसासितो वि पुलपय; मग्गमचयंतो सल्लं व मंतिणो दुक्खकारणं जाओ। तह वि गंभीरयाए गरुयावच्चसिणेहवसओ य मंती न किं पि जंपित्था।
अनया नरवइसंतियं वच्छत्थलाभरणमणेगमणिखंडमंडियं महामुलं महप्पभावं च घेत्तूण उवागतो रायपुरिसो । ततो तं आभरणं सक्खा करयले ठविऊण मंतिणो तेण भणियं-'इमं भंडागारे सुनिहियं कराविऊण सिग्घमागच्छसु' त्ति देवस्स आएसो । अह तप्पएसवत्तिणो कि पि नायसस्थत्थं विमरिसंतस्स फरसुरामस्स तं समप्पिऊण 'वच्छ ! सिग्घमिमं हाणे करेञ्जसु' त्ति भणिऊण य गतो राउलं मंती। परसुरामो वि तदेगचित्तयाए सबिंदियपसरं पडिकैमिऊण अत्थपयमबुज्झंतो जाव सम्मं विभाविउमारद्धो ताव 'निप्पच्चूह' ति कलिय कालियासुतो नाम दासो तं गहाय अवकंतो वेगेण । इयरो वि तदत्थमवयुज्झिय आभरणमपेच्छंतो सवत्थ पलोइउं पवत्तो । विद्यालसमए समागतो मंती, जाणिया तबिप्पणासवत्ता, सोगं च कोवं च परमुवागतो सो परसुराम साहिक्खेवं फैरुसक्खरेहिं भणिउमाढत्तो-रे रे दुरायार ! पुत्तच्छलेण अम्हकुलकवलीकरणाय कोणासो निच्छिय तुममवइन्नो सि, कहमनहा गहा वारितो वि वेरिभूयांतो नोबरमसि सत्थपढणातो ? इयाणि च रे दुह! कहं राया दट्टयो ? को वा एत्तो नरिंदपारद्धाणं सरणमग्गियो ? अहो ! अतकियमावडणं आवयाणं ति । एवं च सोगसंरंभनिभरं जपतो भणिओ पहाणजणण-भो मंतिवर ! किमेवं गंभीरिममवहाय कायरीहवसि? किंवा न नयसस्थपरमत्थं विभावेसि ? जहा
१ अजल्पत् ॥ २ न्यायशास्त्रार्थ विमृशतः ॥ ३ कलयित्वा ।। ४ परुषाक्षरः ॥ ५ यातो नाव" खं० प्र० ॥
॥२५५॥
अर्थनाशं मनस्तापं गृहे दुचरितानि च । वचनं चापमानं च मतिमान् न प्रकाशयेत् ॥१॥ तथा
जइ नर्से वररयणं ता किं बोलेण लोयमज्झम्मि । हैल्लोहलेण केवलमवणिजइ अप्पणो गरिमा ॥१॥ 'एवमेयं ति मोणमल्लीणो अमचो । फासरामो वि अप्पणो पमाएण बाद संतप्पंतो 'अलं जणणी-जणगाइसंतावकारिणा इह निवासेणं' ति विणिच्छिऊण मज्झरत्तसमए निग्गओ गिहातो, पट्ठिओ उत्तरावहं । अविलंबियं च वच्चंतो पत्तो उत्तरावहतिलयभूय इंदपत्थाभिहाणं पुरवरं । वुत्थो बहिया उजाणे । रयणीए य सुतो तद्देससमीववत्तिककेल्लिसाहिणो हेट्टडियस्स धम्मजसनामधेयसाहुणो विजियवीणा-वेणुरवो सज्झायज्झुणी । तं च अवक्खित्तचित्तो परिभावितो परमवेरग्गोवगओ कह कहवि रयणिं अइवाहिऊण पभायसमए गतो मुणिसमीवे, वंदिऊण सव्वायरेण आसीणो तयंतिए । अच्चंतकिसियकायत्तणेण संभात्रियदुकरतवोबिसेसं, वणदवझामियतरुसरिच्छसरीरच्छवित्तणेण य उप्पेक्खियायावणं च तं भणिउमाढत्तो-भयवं! को एयस्स महादुक्करस्स तवोविसेस[स्स] करणे हेऊ ? जेण तुम्भे एवंविहं कहावड़कंतकट्ठाणुट्ठाणट्ठाणं घोरासम पवन ति । साहुणा भणियं-जह कोऊहलं ता कहेमि___ अहं हि तगरानगरीए पुरदत्तसेट्टिणो सुओ संवडिओ दोगॅच्चसमुचियदुक्कयनिवहेण सरीरेण य, तरुणभावमणुपत्तो य परिणाविओ य एग कुलवालियं, निउत्तो दबोवजणाईसु । मह दुकम्मोवकमियाउगो गतो पिया पंचतं । तमणुगंतुं पयर्ट्स सर्व धणाइ पलाइउं । तहा हि
१ भाकुलतया ।। २ अधःस्थितस्य ॥ ३ अत्यन्तकृशितकायलेन ॥ ४ उत्प्रेक्षितातापनम् ॥ ५ दौर्गत्यसमुचितदुष्कृतनिवहेन ।
KASISEMESSAKCER+KAMANARRIOR
धर्मयशोमुनेश्वरितम्

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393